सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ४/आतीषादीयम्

आतीषादीयम्.
आतीषादीयम्.

१८
सोमः पुनान ऊर्मिणाव्यं वारं वि धावति ।
अग्रे वाचः पवमानः कनिक्रदत् ॥९४० ॥ ऋ. ९.१०६.१०
धीभिर्मृजन्ति वाजिनं वने क्रीडन्तमत्यविं ।
अभि त्रिपृष्ठं मतयः समस्वरन् ॥९४१ ॥
असर्जि कलशां अभि मीढ्वान्त्सप्तिर्न वाजयुः ।
पुनानो वाचं जनयन्नसिष्यदत् ॥९४२ ॥


१७ आतीषादीयम् ।। प्रजापतिः । उष्णिक् । पवमानस्सोमः ।
सोमᳲपुना । हो । नऊर्मिणाऽ६ए ।। अव्यंवारंविधाऽ१वाऽ३ती । अग्रेवाऽ२३४५ । चाऽ२३४५ः ।। पवमाऽ२३नाऽ३ः ।। काऽ२नाऽ२३४औहोवा ।। क्रददेऽ२३४५ ।। श्रीः ।। धीभिर्मृजा । हो । तिवाजिनाऽ६मे ।। वनेक्रीडन्तमाऽ१त्याऽ३वाइम् । अभित्राऽ२३४५इ । पाऽ२३४५ ।। ष्ठम्मताऽ२३याऽ३ः ।। साऽ२माऽ२३४औहोवा ।। स्वरन्नेऽ२३४५ ।। श्रीः ।। असर्जिका । हो । लशाꣳअभीऽ६ए ।। मीढ्वान्त्सप्तिर्नवाऽ१जाऽ३यूः । पुनानोऽ२३४५ । वाऽ२३४५ ।। चञ्जनाऽ२३याऽ३न् ।। आऽ२साऽ२३४औहोवा ।। ष्यददेऽ२३४५ ।।
दी. १९. उत्. ३. मा. १५. दु. ।।७७।


सम्पाद्यताम्

टिप्पणी

सोमः पुनान ऊर्मिणा अव्यं वारं वि धावति। अग्रे वाचः पवमानः कनिक्रदत्॥ इत्य् अग्रम् इव भवति। अग्रं ह्य् एतद् अहर् यद् बार्हतम्। धीभिर् मृजन्ति वाजिनम् इति मृजन्तीव वै जातम्। जायत उ एतेनाह्ना। असर्जि कलशं अभि मीढ्वान् सप्तिर् न वाजयुः। पुनानो वाचं जनयन्न् असिष्यदत्॥ इति जनद्वतीर् भवन्ति। षोडशिनम् एवैतत् तृतीयसवनात् प्रजनयन्ति। सवनात् सवनाद् ध वै षोडशिनं प्रजनयन्ति॥जैब्रा ३.७८

तास्व् आतीषादीयम्। प्रजापतिः प्रजा असृजत। ता अस्य सृष्टा अताम्यन्। सो ऽकामयत न म इमाः प्रजास् ताम्येयुर् इति। स एतत् सामापश्यत्। तेनैना अभ्यमृशत्। तास् समानम्। प्रेव मीयन्ते चतुर्थेनाह्नानुष्टुभं हि गच्छन्ति। अनुष्टुब् वै परा। परावत् सम् एवैतेनानन्ति। तस्माद् उ हैतस्य साम्न आतमितोर् निधनम् उपेयात् सर्वस्यायुषो ऽवरुद्ध्यै। तद् आहुर् अताम्यन्न् एवोपेयात्। यदा वै ताम्यत्य् अथ म्रियते। तस्माद् अताम्यन्न् एवोपेयाद् इति। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। तद् एनान् साद एव भूत्वा स्वर्गं लोकम् अवहत्। ते ऽब्रुवन्न् एति वै साद इति। यद् अब्रुवन्न् एति वै साद इति, तद् एतीषादीयस्येतीषादीयत्वम् । त उ स्वर्गं लोकं गत्वाब्रुवन्न् आत इव बत स्वर्गे लोके सदामेति। तद् व् एवातीषादीयस्यातीषादीयत्वम्। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। - जैब्रा ३.७९