सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ४/स्वᳲपृष्ठम्

स्वᳲपृष्ठम्
स्वᳲपृष्ठम्.

११
तवाहं सोम रारण सख्य इन्दो दिवेदिवे |
पुरूणि बभ्रो नि चरन्ति मामव परिधीं रति तांइहि || ९२२ ||
तवाहं नक्तमुत सोम ते दिवा दुहानो बभ्र ऊधनि |
घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम || ९२३ ||


११. स्वᳲपृष्ठम् ।। अङ्गिरसः । बृहती । पवमानः सोमः ।
तवाऽ२हꣳसोऽ३४ । औहोऽ५मरारणा ।। सख्याऽ२इन्दोऽ३४ । औहोऽ५दिवेदिवाइ । पुरुऽ२णिबाऽ३४ । औहोऽ५भ्रोनिचरा । ओ ।
ताऽ२इमाऽ२३४औहोवा । आऽ२३४वा । ऊऽ२३४पा । (द्विः) ।। परिधीꣳराऽ२३ ।। ताऽ२इतꣳऽ२३४औहोवा ।। ईऽ२३४ही । श्रीः ।। पराऽ२इधीᳲराऽ३४ । औहोऽ५तिताꣳइहाइ ।। (द्वे । द्विः) तवाऽ२हन्नाऽ३४ । औहोऽ५क्तमुतसो । ओ । माऽ२ताऽ२३४औहोवा। । दीऽ२३४वा । ऊऽ२३४पा ।। ( द्विः) दुहानोबाऽ२३ ।। भ्राऽ२ऊऽ२३४औहोवा ।।
धाऽ२३४नी ।। श्रीः ।। दुहाऽ२नोबाऽ३४ । औहोऽ५भ्रऊधनाइ ।। ( द्वे द्विः) घृणाऽ२तपाऽ३४ । औहोऽ५न्तमतिसू । ओ । राऽ२याऽ२३४औहोवा । पाऽ२३४राः । ऊऽ२३४पा (द्विः ।। शकुनाआ२३इ ।। वाऽ२पाऽ२३४औहोवा ।। प्तीऽ२३४मा ।।
दी३६. उत्. न. मा ३४ ही. ७१