सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ५/च्यावनम्

च्यावनम्.
च्यावनम्.

अभि द्युम्नं बृहद्यश इषस्पते दीदिहि देव देवयुम्।
वि कोशं मध्यमं युव॥ १०११
आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः।
वृष्टिं दिवः पवस्व रीतिमपो जिन्वन्गविष्टये धियः॥ १०१२



११ च्यावनम् ।। च्यवनः । ककुप् । पवमानस्सोमः ।
अभाऽ२३४इ । द्युम्नम् । बृहाऽ२३४द्यशाऽ६ः । हाउ ।। आइषस्पाऽ२३४ताइ । दिदीहिदेवदेवाऽ२३४ꣳहाइ । वाइकोशाऽ३म्माऽ३ ।। ध्यामाऽ२३ꣳहाऽ३४३इ ।। यूऽ२३४वोऽ६“हाइ ।। श्रीः ।। विकोऽ२३४ । शम्म । ध्यमाऽ२३४म्युवाऽ६ । हाउ ।। आवच्याऽ२३४स्वा । सुदक्षचमुवोस्सूतोऽ२२४हाइ । वाइशांवाऽ३ह्नाऽ३इः ।। नावाऽ२३हाऽ३४३इ ।। श्पाऽ२३४तोऽ६“हाइ ।। श्रीः ।। विशाऽ२३४म् । वह्निः । नवाऽ२३४इश्पतीऽ६ः । हाउ ।। वार्ष्टिन्दाऽ२३४इवाः । पवस्वरीतिमापोऽ२३४हाइ । जाइन्वान्गाऽ३वाऽ३इ ।। ष्टायाऽ२३हाऽ३४३इ ।। धाऽ२३४योऽ६“हाइ ।।
दी. ५. उत्. ३. मा. २९. बो. ।।९१।।