सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ५/वसिष्ठप्रियम्

वसिष्ठप्रियम्.
वसिष्ठप्रियम्.

इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदं |
शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने || ९४९ ||
न किष्ट्वद्रथीतरो हरी यदिन्द्र यच्छसे |
न किष्ट्वानु मज्मना न किः स्वश्व आनशे || ९५० ||
इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन |
सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः || ९५१ ||


२१ वसिष्ठप्रियम् । वसिष्ठः । अनुष्टुप् । इन्द्रः ।
इममीऽ२३ । द्रसुतंपिब । ज्येष्ठाम् ।। अमऽ३र्तायम्मादाऽ२म् । शुक्रास्यत्वाऽ३ । भियाऽ२क्षाऽ२३इ४रान् ।। धाराओऽ२३४वा । आर्ताओऽ२३४वा ।। स्यसाऽ५दनाइ ।।श्रीः।। नकिष्टूऽ२३ । नुमाऽ२ज्माऽ२३४ना वद्रथीतरः । हारी ।। यदिऽ३न्द्रायच्छासाऽ२इ नाकाइष्टूवा । नुमाऽ२ज्माऽ२३४ना।। नाकाओऽ२३४वा। सूवाओऽ२३४वा । श्वआऽ५नशाइ ।।श्रीः।। इन्द्रायाऽ२३। नूनमर्च्च।
। तोक्था ।। निचऽ३ब्रावीऽ१तानाऽ२ । सुताअमाऽ३ । त्सुरीऽ२न्दाऽ२३४वाः ।। ज्याइष्ठाओऽ२३४वा । नामाओऽ२३४वा ।। स्यताऽ५सहाः । होऽ५इ। ।।डा।।
दी.३.उत् ६. मा. २०. टौ. ।।८१।।