सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ६/वाङ्निधनं क्रौ़ञ्चम्

वाङ्निधनं क्रौञ्चम्
वाङ्निधनं क्रौञ्चम्.

सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः ।
मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः॥ ११०१ ॥ ऋ. ९.१०१.१०
ते पूतासो विपश्चितः सोमासो दध्याशिरः।
सूरासो न दर्शतासो जिगत्नवो ध्रुवा घृते ॥११०२ ॥
सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि ।
इषमस्मभ्यमभितः समस्वरन्वसुविदः ॥ ११०३ ॥


१६ वाङ्निधनं क्रौञ्चम् ।। क्रुङ्। अनुष्टुप् । पवमानत्सोमः ।।

सोमाᳲपावाऽ३१२३४ । तइ । दवाऽ३ः ।। अस्मभ्यंगाऽ३१२३४ । तुवि । तमाऽ३ः ।। मित्रास्वानाऽ३१२३४ः । अरे । पसाऽ३ः ।। सुवाधीयाऽ३१२३ः ।। सुवाऽ५र्विदाउ ।। श्रीः ।। तेपूतासोऽ३१२३४ । विपः । चिताऽ३ः ।। सोमासोदाऽ३१२३४ । धिया । शिराऽ३ः ।। सूरासोनाऽ३१२३४ । दर्श । तासाऽ३ः ।। जिगात्नावाऽ३१२३ः ।। ध्रुवा- ऽ५घृताउ ।। श्रीः ।। सुष्वाणासोऽ३१२३४ । विय । द्रिभाऽ३इः ।।
चितानागोऽ३१२३४ः । अधि । त्वचाऽ३इ ।। इषामास्माऽ३१२३४ । भ्यम । भिताऽ३ः ।। समास्वाराऽ३१२३न् ।। वसूऽ५विदाउ ।। वा ।।

दी. ११ उत्. १२ मा. २० खौ. ।।११६।।

सम्पाद्यताम्

टिप्पणी

अथ क्रौञ्चे। क्रुंङ् आंगिरस ईष्यम् इवाहर् अविन्दत्। ईष्यम् इवैतद् अहर् यत् षष्ठम्। तस्मात् षष्ठे ऽहनि क्रियेते। ते उ एवाचक्षत उद्वच् च शाम्मदं चेति। उद्वता वै देवा ऊर्ध्वा स्वर्गं लोकम् उदक्रामन्। यद् ऊर्ध्वा स्वर्गं लोकम् उदक्रामंस् तद् उद्वत उद्वत्त्वम्। तद् एतद् स्वर्ग्यं साम। ऊर्ध्व एवैतेन स्वर्गं लोकम् उत्क्रामति य एवं वेद। - जैब्रा ३.१६४