सामवेदः/कौथुमीया/संहिता/ऊहगानम्/संवत्सरपर्व/विंशः ५/मधुश्चुन्निधनम्

मधुश्चुन्निधनम्.
मधुश्चुन्निधनम्.




१५. मधुश्चुन्निधनम् ।। प्रजापतिः । अनुष्टुप् । पवमानस्सोमः ।।

पुरोजितीवोअन्धसाऽ३ए ।। सुतायमाऽ३दायित्नवाऽ३ । हाऽ३हा । औऽ३होऽ३वा । अइहीऽ२ । अपश्वानऽ३ꣲश्नाथिष्टनाऽ३ । हाऽ३हा । औऽ३होऽ३वा । आइहीऽ२ ।। साखायोदाऽ३ । हाऽ३हाइ । औऽ३होऽ३वा । आइहीऽ२।। घजि । ह्वाऽ२याऽ२३४औहोवा ।। श्रीः ।। सखायोदीर्घजिह्वियाऽ३मे ।। योधारयाऽ३पावकयाऽ३ । हाऽ३हा । औऽ३होऽ३वा । आइहीऽ२ । परिप्रस्यऽ३न्दातेसुताऽ३ः । हाऽ३हा । औऽ३होऽ३वा । आइहीऽ२ ।। आइन्दुरश्वाऽ३ः । हाऽ३हाइ । औऽ३होऽ३वा । आइहीऽ२ ।। नकृ । त्वाऽ२याऽ२३४औहोवा ।। श्रीः ।। इन्दुरश्वोनकृत्वियाऽ३ए ।। तन्दुरोषऽ३माभीनराऽ३ः ।। हाऽ३हा । औऽ३होऽवा । आइहीऽ२ । सोमंविश्वाऽ३चायाधियाऽ३ । हाऽ३हा । औऽ३होऽ३वा । आइहीऽ२ ।। याज्ञायसाऽ३ । हाऽ३हाइ । औऽ३होऽ३वा । आइहीऽ२ । तुव । द्राऽ२याऽ२३४औहोवा ।। मधुश्चुताऽ२३४५ः ।।
दी २८. उत्. ४ मा २३. ढि ।।३१७।।


सम्पाद्यताम्

टिप्पणी

मधुश्चुन्निधनम् (सोमाः पवन्त)

मधुश्चुन्निधनम् (अयंपूषा)