सामवेदः/कौथुमीया/संहिता/ऊहगानम्/सत्रपर्व/विंशः ६

20.2

यौक्तस्रुचम् (सोमउष्वाण)

अध्यर्द्धेडँ सोमसाम (असाव्यंशु)

त्रासदस्यवम् (पवस्ववाज)

वाङ्निधनं क्रौञ्चम् (परित्यंहर्य)

गौरीवितम् (पर्यूषुप्रध)

ओकोनिधनम् (अजीजनोहि)

कण्वरथन्तरम् (मृज्यमानो)

अर्कपुष्पोत्तरम् (मृज्यमानोसु)

गौषूक्तम् (वृषापवस्वधा)

१० शाकलम् (वृषावपवस्व)

११ उभयस्तोभं गौतमम् (पुनानस्सोम)

१२ द्विरभ्यासं त्वाष्ट्रीसाम (पुरोजितीवो)

१३ आनिधनं त्वाष्ट्रीसाम (पुरोजितीवो)

१४ मार्गीयवम् (उच्चातेजात)

१५ द्विहिंकारं वामदेव्यम् (पुनानस्सो)

१६ द्वैगतम् (पुनानस्सो)

१७ अर्कपुष्पम् (पुनानस्सो)

१८ मधुश्चुन्निधनम् (अयंपूषारयि)

१९ अर्कपुष्पोत्तरम् (यओजिष्ठस्त)

२० आश्वसूक्तम् (स्वादिष्ठया)