सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/क्षुद्रपर्व

७.१ दशतिः १

बृहत्सामानि (यज्ञायज्ञा वोअग्न)

भरद्वाजः (इन्दुरश्वो न कृत्वि)

भरद्वाजः (सखायो दीर्घजिह्विय)

भरद्वाजः (यो धारया पावकया)

रथन्तरम् (पुनानस्सोम धारया)

रथन्तरबृहत् (अभि त्वा शूर नोनुमो)

बृहद्रथन्तरम् (त्वामिद्धि हवामहे)

वार्कजम्भाद्ये (त्वामिद्धि हवामहे)

वृकजम्भः (त्वं ह्येहि चेरव)

१० ह्रस्वावैरूपे (यद्याव इन्द्र ते शतम्)


७.२ दशतिः २

विरूपः (यदिन्द्र यावतस्त्वम्)

अन्तरिक्षे (यद्याव इन्द्र ते शतं)

प्रजापतिः (यदिन्द्र यावतस्त्वं)

वैराजऋषभौ/ऋषभो वैराजः (पिबा सोममिन्द्र मन्दतु)

रुद्रः (श्रुधी हवं विपिपानस्य )

नित्यवत्साः (त्रिकद्रुकेषे महिषो यवाशिरं)

प्रजापतिः (प्रो ष्वस्मै पुरोरथं)

अतीषङ्गः (यदिन्द्र चित्र म इह)

वार्कजम्भाद्ये (पुनानः सोम धारया)

१० वृकजम्भः (वयं पूषा रयिर्भगः)

७.३ दशतिः ३

वैरूपे (अभि सोमास आयवः)

विरूपः (सुतासो मधुमत्तमाः)

अन्तरिक्षम् (सुतासो मधुमत्तमाः)

वैराजऋषभौ/ऋषभो वैराजः (तवाहं सोम रारण)

रुद्रः/ऋषभो वैराजः (पुरोजिती वो अन्धसः)

नित्यवत्साः (सोमाः उष्वाण सोतृभिः)

प्रजापतिः (पवस्व वाजसातये)

अतीषङ्गौ ( सोम उष्वाणः सोतृभिः)

रुद्र इन्द्रो वा (पवस्व वाजसातये)

१० रथान्तरे (प्र सोम देववीतये)

७.४ दशतिः ४

वसिष्ठः (प्र सुन्वानाय अन्धसः)

बृहत्सामनी (पुनानः सोम धारया)

भरद्वाजः (अयं पूषा रयिर्भगः)

पञ्चनिधने वैरूपे (अभि सोमास आयवः)

विरूपः सुतासो मधुमत्तमाः)

महावैराजे (तवाहं सोम रारण)

इन्द्रः (पुरोजिती वो अन्धसः)

रेवत्यः (परि स्वानो गिरिष्ठाः)

रथन्तरे (अभि सोमास आयवः)

१० वसिष्ठः (सुतासो मधुमत्तमाः)


७.५ दशतिः ५

बृहत्साम (तवाहं सोम रारण)

रथन्तरे (सोम उष्वाणः सोतृभिः)

वसिष्ठः (पवस्व वाजसातये)

बृहत्सामनी (मृज्यमानः सुहस्त्या)

भरद्वाजः (सोमाः पवन्त इन्दवः)

श्रेयः (पवस्व सोम मन्दयन्)

अरिष्टम् (सुतासो मधुमत्तमाः)

अन्तरिक्षम् (अग्न आयाह्यग्नि)

नित्यवत्साः (अग्निं होतारं मन्ये दास्वन्तं)

१० दीर्घतमसोऽर्कः (अक्रान्त्समुद्रः प्रथमे )

७.६ दशतिः ६

सिमाः (सोम उष्वाणः सोतृभिः)

इन्द्रः (पवस्व वाजसातये)