सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १५/वाराहाणि(प्रकाव्य)

वाराहाणि चत्वारि।
वाराहाणि चत्वारि।

प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति ।
महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् ॥५२४ ॥ ऋ. ९.९७.७


 (५२४।१) ॥ वाराहाणि चत्वारि ( वाजसनी द्वे ) । चतुर्णां वराहस्त्रिष्टुब्देववराहौ ।
 प्राऽ॥ कावियाऽ२म् । उशनेवाऽ२ । ब्रुवाऽ२३णाः । देवादेवाऽ२ । नाञ्जनिमाऽ२ । विवाऽ२३क्ती ॥ महिव्राताऽ२ः । शुचिबन्धूऽ२ः । पवाऽ२३काः ।। पदावाराऽ२ । होअभियाऽ२इ । तिराऽ३४औहोवा ॥ भाऽ२३४५न् ।
(दी० ८ । प० १४ । मा० ९ )३३( ढो । १०१६ )

(५२४।२)
प्रकावियाऽ२म् । उशनेवाऽ२ । ब्रुवाणाऽ२ः ॥ देवोदेवाऽ२ । नाञ्जनिमाऽ२ । विवाक्तीऽ२॥ महिव्राताऽ२ः । शुचिबन्धूऽ२ः । पवाकाऽ२ः॥ पदावाराऽ२ । होऽ२ । भियाऽ२३४औहोवा ॥ तिरेभाऽ२३४५न् ॥
( दी० ८ । प० १३ । मा० ७ )३४( डे । १०१७ )

(५२४।३)
प्रकाव्यमुशनेवब्रूऽ३वाणो । देऽ२३४वाः॥ देवानाञ्जनिमाविऽ३वाक्ती । माऽ२३४ही॥ व्रतःशुचिबन्धुःपऽ३वाकः । पाऽ२३४दा॥ वराहोअभ्येतिराऽ२३ । हाउवाऽ३॥ भाऽ२३४५न् ॥
(दी० ९ । प० ९ । मा० ५ )३५(धु । १०१८)

(५२४।४)
हाउहाउ । हुप् । प्रकावियाम् । उशने । बब्रुवाणाः ॥ देवोदेवा । नाऽ३०जनि । माविवक्ती ॥ महिव्रताः । शुचिबाऽ३ । धुःपवाकाः ।। हाउहाउ । हुप् । पदावरा । होऽ३अभि । आऽ३४३इ । तीऽ३राऽ५इभाऽ६५६न् ।।
(दी० १० । प० १७ । मा० १४ )३६( फी। १०१९)

सम्पाद्यताम्

टिप्पणी

द्र. साम १११६

वाराहम् (ऊहगानम् )