सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १६

← प्रपाठकः १५ सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/
प्रपाठकः १६
[[लेखकः :|]]
प्रपाठकः १७ →

५४१।१ श्नौष्टानि त्रीणि (अया पवा पवस्वैना वसूनि)
५४१।२
५४१।३
५४२।१ आत्रम् (महत्तत्सोमो महिषश्चकार)
५४३।१ वासिष्ठम् (असर्जि वक्वा रथ्ये यथाजौ)
५४४।१ अपां साम (अपामिवेदूर्मयस्तर्तुराणाः)
५४५।१ प्रेंखौ द्वौ (पुरोजिती वो अन्धसः)
५४५।२ वामदेवोऽनुष्टुप्सोमः
५४५।३ कार्तयशम्
५४५।४ और्ध्वसद्मनम्
५४५।५ श्यावाश्वम्
५४५।६ आन्धीगवम्
५४६।१ क्रौञ्चानि त्रीणि (अयं पूषा रयिर्भगः)
५४६।२
५४६।३
५४७।१ त्वाष्ट्री सामनी द्वे (सुतासो मधुमत्तमाः)
५४७।२ ऊर्ध्वेडंत्वाष्ट्री साम
५४७।३ वासिष्ठम्
५४७।४ आष्कारणिधनं त्वाष्ट्री साम
५४७।५ वासिष्ठम्
५४७।६ त्वाष्ट्री सामनी द्वे (स्वारस्त्वाष्ट्री साम)
५४७।७ द्विरभ्यस्तं त्वाष्ट्री साम
५४७।८ वासिष्ठम्
५४८।१ क्रौञ्चे द्वे (सोमाः पवन्त इन्दवो)
५४८।२
५४९।१ सोम सामानि त्रीणि (अभि नो वाजसातमं)
५४९।२
५४९।३
५४९।४ क्रौञ्चम्
५४९।५ सोमसाम
५५०।१ आङ्गिरसानि त्रीणि (अभी नवन्ते अद्रुहः)
५५०।२
५५०।३
५५१।१ गृत्समदस्य सूक्तानि चत्वारि (आ हर्यताय धृष्णवे)
५५१।२
५५१।३
५५१।४

५५२।१ द्विरभ्यस्तमाकूपारम् (परि त्यं हर्यतं हरिम्)
५५३।१ वैरूपम् (प्र सुन्वानस्यान्धसो)
५५४।१ कावम् (अभि प्रियाणि पवते चनोहितो)
५५४।२ ऐडंकावम्
५५४।३ वाजसनि
५५४।४ वाजजिती द्वे
५५४।५
५५४।६ स्वारकावम्
५५५।१ उद्वद्भार्गवम् आङ्गिरसानि त्रीणि वा (अचोदसो नो धन्वन्त्विन्दवः)
५५५।२ आंगिरसे द्वे
५५५।३
५५५।४ सामराजे द्वे (महा सामराजं)
५५५।५ स्वार सामराजम्
५५५।६ सिमानान्निषेधः
५५६।१ वैधृत वासिष्ठम् (एष प्र कोशे मधुमाँ अचिक्रदत्)
५५७।१ लौशे द्वे (प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं)
५५७।२
५५७।३ प्रवद्भार्गवम्
५५७।४ तंत्रं
५५७।५ यामम्
५५८।१ दास (वात्स) शिरसी द्वे (धर्ता दिवः पवते कृत्व्यो रसो)
५५८।२
५५९।१ यामानि त्रीणि(ऐडयामम्) (वृषा मतीनां पवते विचक्षणः)
५५९।२
५५९।३
५६०।१ मरुतांधेनु (त्रिरस्मै सप्त धेनवो दुदुह्रे)
५६१।१ इन्द्रस्यापामीवम् (इन्द्राय सोम सुषुतः परि स्रव)
५६१।२ वायोरभिक्रन्दम् (वायोरभिदः)
५६२।१ यामानि त्रीणि (असावि सोमो अरुषो वृषा हरी)
५६२।२
५६२।३
५६३।१ मरुतांधेनु (प्र देवमच्छा मधुमन्त इन्दवो)
५६४।१ काक्षीवतानि (शार्ङ्गाणि) त्रीणि (अञ्जते व्यञ्जते समञ्जते)
५६४।२ व्यञ्जतः कक्षीवान्
५६४।३ समञ्जतः कक्षीवान्
५६५।१ अर्कपुष्पे द्वे (पवित्रं ते विततं ब्रह्मणस्पते)
५६५।२