← ४४ श्मशानव्रज्या| सुभाषितरत्नकोशः
४५ वीरव्रज्या
विद्याकरः
४६ प्रशस्तिव्रज्या →

ततो वीरव्रज्या|| ४५

श्रुत्वा दाशरथी सुवेलकटके सानन्दम् अर्धे धनुष्- टङ्कारैः परिपूरयन्ति ककुभः प्रोञ्छन्ति कौक्षेयकान् /
अभ्यस्यन्ति तथैव चित्रफलके लङ्कापतेस् तत् पुनर् वैदेहीकुचपत्रवल्लिवलनावैदग्ध्यम् अर्धे कराः ४५.१ (१५४२)

संतुष्टे तिसृणां पुराम् अपि रिपौ कण्डूलदोर्मण्डल- क्रीडाकृत्तपुनःप्ररूढशिरसो वीरस्य लिप्सोर् वरम् /
याच्ञादैन्यपराञ्चि यस्य कलहायन्ते मिथस् त्वं वृणु त्वं वृण्व् इत्य् अभितो मुखानि स दशग्रीवः कथं कथ्यते ४५.२ (१५४३)

एको भवान् मम समं दश वा नमन्ति ज्याघोषपूरितवियन्ति शरासनानि /
तल् लोकपालसहितः सह लक्ष्मणेन चापं गृहाण सदृशं क्षणम् अस्तु युद्धम् ४५.३ (१५४४)

रे वृद्धगृध्र किम् अकाण्डम् इह प्रवीर दावानले शलभतां लभसे प्रमत्त /
लक्पावसानपवनोल्लसितस्य सिन्धोर् अम्भो रुणद्धि किम् उ सैकतसेतुबन्धः ४५.४ (१५४५)
एतौ संघश्रियः||

आस्कन्धावधि कण्ठकाण्डविपिने द्राक् चन्द्रहासासिना छेत्तुं प्रक्रमिते मयैव तरसा त्रुट्यछिरासंततौ /
अस्मेरं गलिताश्रुगद्गदपदं भिन्नभ्रुवा यद्य् अभूद् वक्त्रेष्व् एकम् अपि स्वयं स भगवांस् तन् मे प्रमाणं शिवः ४५.५ (१५४६)

देवो यद्य् अपि ते गुरुः स भगवान् अर्धेन्दुचूडामणिः क्षोणीमण्डलम् एकविंशतिम् इदं वाराञ् जितं यद्य् अपि /
द्रष्टव्यो ऽस्य् अमुम् एव भार्गवबटः कण्ठे कुठारं वहन् पौलस्त्यस्य पुरः प्रणामरचितप्रत्यग्रसेवाञ्जलिः ४५.६ (१५४७)

रुद्रादेस् तुलनं स्वकण्ठविपिनच्छेदो हरेर् वासनं कारावेश्मनि पुष्पकस्य च जयो यस्येदृशः केलयः /
सो ऽहं दुर्जयबाहुदण्डसचिवो लङ्केश्वरस् तस्य मे का श्लाघा घुणजर्जरेण धनुषा कृष्टेन भग्नेन वा ४५.७ (१५४८)

वीरप्रसूर् जयति भार्गवरेणुकैव यत् त्वां त्रिलोकतिलकं सुतम् अभ्यसूत /
शक्रेभकुम्भतटखण्डनचण्डधामा येनैष मे न गणितो युधि चन्द्रहासः ४५.८ (१५४९)

रामे रुद्रशरासनं तुलयति स्मित्वा स्थितं पार्थिवैः सिञ्जासञ्जनतत्परे ऽवहसितं दत्त्वा मिथस् तालिकाः /
आरोप्य प्रचलाङ्गुलीकिशलये म्लानं गुणास्फालने स्फाराकर्षणभग्नपर्वणि पुनः सिंहासने मूर्छितम् ४५.९ (१५५०)

पृथ्वि स्थिरा भव भुजंगम धारयैनां त्वं कूर्मराज तद् इदं द्वितयं दधीथाः /
दिक्कुञ्जराः कुरुत तत्त्रितये दिधीर्षां रामः करोतु हरकार्मुकम् आततज्यम् ४५.१० (१५५१)
राजशेखरस्यामी

लाङ्गूलेन गभस्तिमान् वलयितः प्रोतः शशी मौलिना जीमूता विधुताः शटाभिर् उडवो दंष्ट्राभिर् आसादिताः /
उत्तीर्णो ऽम्बुनिधिर् दृशैव विषदैस् तेनाट्टहासोर्मिभिर् लङ्केशस्य च लङ्घितो दिशि दिशि क्रूरः प्रतापानलः ४५.११ (१५५२)
अभिनन्दस्य

यो यः कृत्तो दशमुखभुजस् तस्य तस्यैव वीर्यं लब्ध्वा दृप्यन्त्य् अधिकम् अधिकं बाहवः शिष्यमाणाः /
यद्य् अच्छिन्नं दशमुखशिरस् तस्य तस्यैव कान्तौ संक्रामन्त्याम् अतिशयवती शेषवक्त्रेषु लक्ष्मीः ४५.१२ (१५५३)
मुरारेः

भग्नं देव समस्तवानरभटैर् नष्टं च यूथाधिपैः किं धैर्येण पुरो विलोक्य दशग्रीवो ऽयम् आराद् अभूत् /
इत्थं जल्पति सम्भ्रमोल्बणमुखे सुग्रीवराजे मुहुस् तेनाकेकरम् ईक्षितं दश शनैर् बाणान् ऋजूकुर्वता ४५.१३ (१५५४)

भ्रमणजवसमीरैः शेरते शालषण्डा मम नखकुलिशाग्रैर् ग्रावगर्भाः स्फुटन्ति /
अजगरम् अपि चाहं मुष्टिनिष्पिष्टवक्त्रं निजभुजतरुमूलस्यालवालं करोमि ४५.१४ (१५५५)

कृष्टा येन शिरोरुहेषु रुदती पाञ्चालराजात्मजा येनास्याः परिधानम् अप्य् अपहृतं राज्ञां गुरूणां पुरः /
यस्योरःस्थलशोणितासवम् अहं पातुं प्रतिज्ञातवान् सो ऽयं मद्भुजपञ्जरे निपतितः संरक्ष्यतां कौरवाः ४५.१५ (१५५६)

कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रकमलम् /
मुहुः पश्यञ् श्रुत्वा रजनिचरसेनाकलकलं जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः ४५.१६ (१५५७)

हरिर् अलसविलोचनः सगर्वं बलम् अवलोक्य पुनर् जगाम निद्राम् /
अधिगतपतिविक्रमास्तभीतिस् तु दयितापि विलोकयांचकार ४५.१७ (१५५८)
मेठस्य

भूयः काञ्चनकेनिपातनिकरप्रोत्क्षिप्तदूरोद्गतैर् यत्संख्येषु चकार शीकरकणैर् एव द्विषां दुर्दिनम् /
किं चाकाण्डकृतोद्यमस् त्रिपथगासंचारिनौकागणो गीर्वाणेन्द्रफणीन्द्रयोर् अपि ददौ शङ्कां विशङ्को ऽपि यः ४५.१८ (१५५९)
नरसिंहस्य

मैनाकः किम् अयं रुणद्धि गगने मन्मार्गम् अव्याहतं शक्तिस् तस्य कुतः स वज्रपतनाद् भीतो महेन्द्राद् अपि /
तार्क्ष्यः सो ऽपि समं निजेन विभुना जानाति मां रावणं विज्ञातं स जटायुर् एष जरसा क्लिष्टो वधं वाञ्छति ४५.१९ (१५६०)

पुत्रस् त्वं त्रिपुरद्रुहः पुनर् अहं शिष्यः किम् एतावता तुल्यः सो ऽपि कृतस् तवायम् अधिकः कोदण्डदीक्षाविधिः /
तत्राधारनिबन्धनो यदि भवेद् आधेयधर्मोदयस् तद् भोः स्कन्द गृहाण कार्मुकम् इदं निर्णीयताम् अन्तरम् ४५.२० (१५६१)

द्राङ् निष्पेषविशीर्णवज्रशकलप्रत्युप्तरूढव्रण- ग्रन्थ्युद्भासिनि भङ्गम् ओघम् अघवन् मातङ्गदन्तोद्यमे /
भर्तुर् नन्दनदेवताविरचितस्रग्दाम्नि भूमेः सुता वीरश्रीर् इव यस्य वक्षसि जगद्वीरस्य विश्राम्यतु ४५.२१ (१५६२)
चेः||

इति वीरव्रज्या|| ४५