स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः १७

।। मुनय ऊचुः ।। ।।
प्रतिष्ठिते नारसिंहे क्षेत्रे तस्मिन्नराधिपः ।।
किं चकार मुने ब्रूहि परं कौतूहलं तु तत् ।। १ ।।
।। जैमिनिरुवाच ।। ।।
इन्द्रादींस्त्रिदशान्सर्वान्न्यमन्त्रयत पूर्वतः ।।
ततः स मन्त्रयामास ऋषीन्विप्रान्सहस्रशः ।। २ ।।
अध्येतॄंश्चतुरो वेदान्सषडंगपदक्रमैः ।।
यज्ञविद्यासु कुशलान्मीमांसापरिनिष्ठितान् ।। ३ ।।
सभाष्यकल्पसूत्रैस्तु परिनिष्ठितकर्मिणः ।।
अष्टादशसु विद्यासु कुशलान्धर्मकोविदान् ।। ४ ।।
सदाचारावदातांश्च कुलीनान्सत्यवादिनः ।।
वैष्णवांश्च विशेषेण मंत्रयामास सादरम् ।। ५ ।।
त्रैलोक्ये ये च राजानः सिद्धाः सप्तर्षयो द्विजाः ।।
सच्छूद्रा वणिजो द्वीपपतयश्च निमंत्रिताः ।। ६ ।।
क्रोशद्वयमिता विप्राः सभासीत्तस्य भूपतेः ।।
पाषाणघटिता सोच्चा सुधया सानुलेपिता ।। ७ ।।
क्वचिद्रत्नमयी भूमिः क्वचित्कांचननिर्मिता ।।
स्फाटिकी राजती चैव यथायोग्यं कृतस्थली।। ८ ।।
स्तंभै रत्नमयैः प्रोच्चैर्दुकूलपरिवेष्टितैः ।।
चारुचंद्रातपाढ्या तु गन्धमाल्यैः सचामरैः ।। ९ ।।
मुक्तादामांतरस्थैश्च चारुवातायना शुभा ।।
कृष्णागुरुस्नेहसिक्ता श्रीखण्डसलिलोक्षिता ।। 2.2.17.१० ।।
सर्वर्त्तुकुसुमाकीर्णा प्रांतोपवनसंवृता ।।
वाप्यः स्फटिकसोपानाः पद्मकद्वारमंडिताः ।। ११ ।।
चक्रवाकैः प्लवैर्हंसैः सारसैर्मधुरस्वनैः ।।
व्याप्तांतराः स्वच्छशीतसुगंधमधुरांभसः ।। १२ ।।
परितः शतशस्तस्याः सुखावतरणा द्विजाः ।।
उपच्छायाविरचनाः शोभमानाः समंततः ।। १३ ।।
यज्ञशाला मरुत्तस्य यथासीद्भो द्विजोत्तमाः ।।
तथेंद्रद्युम्नभूपस्य रचिता विश्वकर्मणा ।। १४ ।।
शुभेऽह्नि शुभनक्षत्रे वासयित्वा सभासदः ।।
राज्ञः सिंहासनासीनान्दृष्ट्वासीनानृषीनपि ।। १५ ।।
ससिद्धान्ब्रह्मर्षिगणान्बहुमूल्यकुथस्थितान् ।।
देवान्कांचनपीठस्थान्यथायोग्यमथ द्विजान् ।। १६ ।।
वरासनस्थानन्यांश्च यथादेशं सुखस्थितान् ।।
मध्ये नृपाणां देवानामृषीणां च शचीपतिम् ।। १७ ।।
साम्राज्यलक्षणे स्वस्य रत्नसिंहासने स्थितम् ।।
दिव्यैर्माल्यैस्तथा गंधैर्वासोभिर्विष्टरादिभिः ।। १८ ।।
पुरोधसा समं पूर्वमर्चयामास ऋद्धिमत् ।।
विनीतो दीनवत्तस्य चक्रे पूजां तथा नृपः ।। १९ ।।
आश्चर्यं मन्यतेऽस्यासौ त्रैलोक्येशोऽपि तद्यथा ।।
ततः सिद्धान्देवमुनीनचर्यन्निंद्रवत्तदा ।। 2.2.17.२० ।।
विस्मयं जनयामास कुवेरस्याप्यधिश्रियः ।।
ततो देवान्समानर्च प्रभूतस्वस्वसंपदः ।। २१ ।।
उपचारैर्महीनाथः सम्यगव्यग्रमानसः ।।
राज्ञः संपूजयामास राजयोग्यैः परिच्छदैः ।। २२ ।।
यथा ते मेनिरे भूपा भवामः सांप्रतं वयम् ।।
सत्यं राज्यं क्रमात्प्राप्तं नेदृशश्च परिच्छदः ।। २३ ।।
आनर्च वैष्णवान्भूय उपचारैः समानयन्।।
शांता अपि यथा चित्रं मेनिरे विषयागमम् ।। २४ ।।
ततो विप्रान्बाहुजातान्वैश्यान्मुनिपुरःसरम् ।।
सम्यक्प्रपूजयामास सत्त्वोद्रिक्तो महीपतिः ।। २५ ।।
अन्यांश्च सचिवद्वारा पूजयित्वा ससंभ्रमः ।।
दृष्टः स विनयान्नम्रः कृतांजलिपुटस्तथा ।। २६ ।।
महेंद्रमुच्चैराहेदं नारदेन पुरोधसा ।। २७ ।।
।। इन्द्रद्युम्न उवाच ।। ।।
तव प्रसादाद्देवेश इच्छामीदं प्रसीद मे ।।
क्रतुना हयमेधेन प्रयक्ष्ये यज्ञपूरुषम्।। २८ ।।
अनुजानीहि मां देव क्रतूनामीश्वरो भवान् ।।
त्वदाज्ञापालकाः सर्वे त्रैलोक्ये निवसंति ये ।। २९ ।।
यावत्क्रतुसहस्रस्य संस्था च भवति प्रभो ।।
तावत्त्वं त्रिदशैः सार्द्धं सदोमध्यगतो वस ।। 2.2.17.३० ।।
यष्टुमिच्छामि देवेश नाहं त्वत्पदलिप्सया ।।
सर्वेषां वेत्सि देवेश मनोवृत्तिं सदा प्रभो ।। ३१ ।।
युष्माकं पूर्वदृष्टोऽत्र वपुष्मान्माधवः प्रभुः ।।
उपासनायां सोऽयं यो वालुकाभिस्तिरोदधे ।। ३२ ।।
तस्य भूयः प्रकाशार्थं वाजिमेधसहस्रकम्।।
करिष्ये वचनादिंद्र चतुरास्यस्य शासनात् ।।
पुनः प्रकाशिते तस्मिञ्छ्रेयो वोऽपि भविष्यति ।। ३३ ।।
इति विज्ञापिते राज्ञा महेंद्रप्रमुखाः सुराः ।।
अन्तर्द्धानोतरं या च श्रुता पूर्वं सरस्वती ।। ३४ ।।
अशरीरां स्मरंतस्तामिदं प्रोचुः प्रहर्षिताः ।।
इन्द्रद्युम्न महात्मासि सत्यं सत्यवतो भुवि ।। ३५ ।।
तच्चेष्टितं पुरास्माभिरन्वभावि भविष्यकम् ।।
सहायास्ते भविष्यामः कार्ये त्रैलोक्यपावने ।।३६।।
स्रष्टा स जगतां यत्र उद्युक्तः स्वयमेव हि ।।
अत्रैवोवाच भगवानस्माकमपि भूतले ।। ३७ ।।
प्रविशंस्तदनुक्रोशवशाद्भूयः प्रकाशनम् ।।
करिष्ये दारवं देहमित्येतत्परिनिष्ठितम् ।। ३८ ।।
नात्रास्माकं व्यलीकं तु नेंद्रस्य च महीपते ।।
अस्मद्दिष्टसमुद्योगस्तव नः प्रीतिकारकः ।। ३९ ।।
सुखं यजस्व राजेंद्र वैकुंठं भक्तवत्सलम् ।।
क्रतुना हयमेधेन सहस्रपरिवर्तिना ।। 2.2.17.४० ।।
दुराराध्यो हि भगवानस्माकं भक्तवत्सलः ।।
वयमप्यत्र देवत्वं त्यक्त्वा भक्ति परायणाः ।। ४१ ।।
आराधयामः क्षेत्रेस्मिन्विनीता नररूपिणः ।।
प्रियं हि मानुषे लोके कर्म सिद्ध्यति वै कृतम् ।। ४२ ।।
।। जैमिनिरुवाच ।। ।।
इत्युक्ते त्रिदशैः सेंद्रैः परितुष्टांतरात्मना ।।
आरंभार्थं क्रतो राजा भगवंतमपूजयत् ।। ४३ ।।
उपचारसहस्रैस्तु यथावत्प्रतिपादितैः ।।
ततः पितृगणान्राजा निरूप्य श्रद्धयान्वितः ।। ४४ ।।
सदोगृहगतान्विप्रान्याज्ञिकान्समलंकृतान् ।।
कृत्वेष्टदेवं पुरतो वैकुंठं साग्निहोत्रकम् ।। ४५ ।।
आकांक्षन्कल्पितं लग्नं संवृत्ते स्वस्तिवाचने ।।
उपस्थितः सपत्नीकः शुद्धमांगल्यवेषधृक् ।। ४६ ।।
स्वस्ति वाच्य द्विजाञ्छुद्धान्पुण्याहं वृद्धिकर्म च ।।
ततः संभृतसंभारो वरयामास ऋत्विजः ।। ४७ ।।
वृतास्ते तु सपत्नीकं दीक्षयंतो नृपोत्तमम् ।।
विहृत्य दीक्षणायेष्टान्न्ययजन्सभ्यचोदिताः ।। ४८ ।।
प्रणीय तं प्रज्वलंतं वेद्यामाहवनीयकम् ।।
त्रैलोक्यमंगलकरं किं साक्षाद्वैष्णवं महः ।। ४९ ।।
सुप्रोक्षितं चाभिमंत्र्य अनुज्ञाप्य दिगीश्वरान् ।।
मुमुचुस्ते हयं मुख्यमंगेषु शुभलक्षणम् ।। 2.2.17.५० ।।
ततः स दीक्षितो राजा वाग्यतो रौरवीं त्वचम् ।।
अधिष्ठाय सदोमध्ये मृत्युंजय इव स्थितः ।। ५१ ।।
निमंत्रितानां मुक्त्यर्थं चक्षुषा संदिदेश वै ।।
सुराणां रत्नपात्राणि महार्घाणि नृपाज्ञया ।। ५२ ।।
सचिवः कारयामास भोजनाय समृद्धिमत् ।।
शुद्धसौवर्णपात्राणि मुनीनां च महीक्षिताम् ।। ५३ ।।
द्विजानां भोजनार्थाय नवानि प्रत्यहं द्विजाः ।।
क्षत्रियाणां विशां विप्रा राजतानि शुभानि च ।। ५४ ।।
कांस्यनिर्मलपात्राणि शूद्राणां भोजनाय वै ।।
अहन्यहनि पात्राणि भोजनांते द्विजोत्तमाः ।। ५५ ।।
आकरेषु प्रपात्यंते प्रोच्छिष्टदलवज्जनैः ।।
तत्र यज्ञोत्सवे ये वै भोजनाय निमंत्रिताः ।। ५६ ।।
तेषां पुत्राश्च पौत्राश्च प्रपौत्राश्चैव संततिः ।।
नित्यं पंचरसान्नानि बहुमानपुरःसरम् ।। ।। ५७ ।।
आदृतैर्भोजिता राज्ञ इंद्रद्युम्नस्य शासनात् ।।
कुटुंबवत्स्थितास्तत्र संस्था यावन्महाक्रतोः ।। ५८ ।।
यद्देशीया जनास्तेषामधिष्ठाता च तान्नृपः ।।
नृपाणामनुसंधाता इंद्रद्युम्नप्रयाचितः ।। ५९ ।।
नारदः समदर्शी तु परोपकृतिलोलुपः ।।
इंद्रादीनां सुरेंद्राणां देवर्षीणां नृपोत्तमः ।।2.2.17.६०।।
स्वयं नरपतिश्चर्यां चकार क्रतुपूर्त्तये ।।
षड्विधान्यन्नपानानि संस्कृतानि द्विधा नरैः ।। ६१ ।।
देवानां भोजने तत्र मंत्रतंत्रविशारदैः ।।
मर्त्यानां नल विद्यायां कुशलैः संस्कृतानि वै ।। ६२ ।।
क्षुत्पिपासानभिज्ञा हि सुधाहारा दिवौकसः ।।
तेषामपि अपूर्वत्वादाश्चर्यं तद्धि भोजनम् ।। ६३ ।।
नराणां दुर्लभं मर्त्य इंद्रद्युम्नगृहेऽशनम्।।
इन्द्रद्युम्नस्य चेंद्रस्य विशेषो मर्त्यवासिता ।। ६४ ।।
अत्यद्भुतकरं ह्येतत्प्रत्यहं च नवं नवम् ।।
संमाननादरावृद्धिर्भोज्यस्य द्विजसत्तमाः ।। ६५ ।।
अन्योन्यस्पर्द्धयैवात्र प्रवर्द्धते परस्परम् ।।
सुगंधसुमनोमाल्यकस्तूर्यादिप्रलेपनम् ।। ६६ ।।
चित्रसूक्ष्मदुकूलानि सोपधानासनानि च ।।
रत्नपल्यंकिका शय्या रत्नदंडप्रकीर्णकम् ।। ६७ ।।
जातीलवंगकर्पूरैर्नागवल्लीदलानि च ।।
मनोहराणि गीतानि नृत्यानि विविधानि च ।। ६८।।
भरतस्य मुनेः शिक्षापंडितै रचितानि च ।।
स्वस्ववंशयशोऽभिज्ञाः शतशः सूतमागधाः ।। ६९ ।।
एतान्यन्यानि वस्तूनि दुर्लभान्यपि यानि वै ।।
त्रिदशाश्चापि मर्त्याश्चान्वभुज्यंत सुसादरम् ।। 2.2.17.७० ।।
एकतोऽन्यत्र चित्राणि न च हीनानि कुत्रचित् ।।
पातालवासिनां चापि भोजनं वै सुधाधिकम् ।। ७१ ।।
यद्भुक्त्वा नानुवाञ्छन्ति पातालगमनं हि ते ।।
पुराणि यानि पाताले रत्नौघालोकितानि च ।। ७२ ।।
विना सूर्यप्रकाशेन तादृशान्येव भूपतिः ।।
ददौ तेषां निवासाय येषु पातालबुद्धयः ।। ७३ ।।
सुखासीनाश्च क्रीडंतो भुंजाना शेरते मुदा ।।
देवानामपि नान्यत्र भूमिस्पर्शनमस्ति वै ।। ७४ ।।
इन्द्रद्युम्नपुरे तत्र स्वर्गादपि मनोहरे ।।
यदृच्छया सुखक्रीडासक्ता नो तत्यजुर्भुवम् ।। ।। ७५ ।।
अभिलाषोपजातं तु सुखं स्वर्गे वदंति हि ।।
अनिच्छयापि भो विप्राः सुखं सर्वत्र तत्र वै ।। ७६ ।।
आदृत्य यत्नान्मन्यंते भोज्यं ते सादरं नराः ।।
न याचितः कोपि जनः कुतो वा स्यात्पराङ्मुखः ।। ७७ ।।
राजाधिराजवेश्मानि जनानां स्वगृहैः समम् ।।
तदासीत्स्वगृहे तेषां न सदा सर्वसंभवः ।। ७८ ।।
तत्र यत्कामनातीतं तद्वस्तु सुलभं बहु ।।
इत्थं प्रवर्तिते यज्ञे यज्ञेशप्रीतये मुदा ।। ७९ ।।
पृथिवी हृतसर्वस्वा वाजिमेधेस्य भूपतेः ।।
या पूर्वं साभवद्भूयः स्वर्णवृष्टिसुभूषिता ।। 2.2.17.८० ।।
इत्थं प्रवृत्ते लोकानां तत्र त्रैलोक्यवासिनाम् ।।
दानसंमानभोज्यानां विधौ विधिवतोऽन्वहम् ।। ८१ ।।
अश्वमेधं प्रति जना जगुर्गाथाः परस्परम् ।।
नेदृग्यागस्य संभारो विधेः शास्त्रप्रचोदितः ।। ८२ ।।
इंद्रद्युम्नस्य राजर्षेर्न भूतो न भविष्यति ।।
न याचितारोऽदातारो मिथो यत्र निमंत्रिताः ।। ८३ ।।
न कामभंगो यत्रासीद्देवानामपि भो द्विजाः ।।
ईदृक्समृद्धिः क्रतुराट् प्रवृत्तो भूपतेस्तदा ।। ८४ ।।
अधिश्रद्धः सुसंपन्नः पूर्वस्मादपरोऽभवत् ।।
स्मृतिकाराः कल्पकारास्तथा शास्त्रप्रणेतृकाः ।। ८५ ।।
यज्ञानुष्ठानकुशलाः सदाचारावतंसकाः ।।
अग्न्याधानाद्यवभृथप्रचारमनुपूर्वशः ।। ८६ ।।
क्रतुः सदस्यानुमते नृपतेः प्रीतये द्विजाः ।।
न मंत्राः स्वरतो हीना वर्णतो वापि कर्हिचित् ।। ८७ ।।
ये वै विधिविधातारस्ते वै कर्मप्रचारकाः ।।
प्रायश्चित्तनिमित्तेन प्रायश्चित्तनिबंधनात् ।। ८८ ।।
कर्मोपघातो नो तत्र योगिनः कर्मयोगिनः ।।
यत्र सप्तर्षयो दिव्याः सदस्याः क्रतुसाक्षिणः ।।६९।।
प्रचारयंति कर्माणि गुणदोषविभागिनः ।।
याज्ञवल्क्यादयस्तेऽत्र मुनयस्त्वृत्विजो वृताः ।। 2.2.17.९० ।।
सदोगतास्ते मुनयः परस्परकथांतरे ।।
वाकोवाक्यानि सूक्तानि गुह्योपनिषदानि च ।। ९१ ।।
गाथाः पौराणिकीर्विप्रा विष्णुभक्तिपुरःसराः ।।
चरितानि हरेः सर्वकल्मषौघहराणि च ।। ९२ ।।
तत्र संवर्तयामासुस्ते सभायां महीक्षितः ।।
तस्य यज्ञे हविः प्राशुः प्रत्यक्षं वह्निमध्यगाः ।। ९३ ।।
मुदितास्त्रिदशा विप्रा महेंद्रप्रमुखामखे ।।
चिरप्रवासिनो देवा नास्मरंतामरावतीम् ।। ९४ ।।
अमृतं हि हविस्तेषां कल्पितं ब्रह्मणा पुरा ।।
तत्प्राश्य मुदिता देवा वीर्यवन्तश्चिरायुषः ।। ९५ ।।
यागानुष्ठानविषयादन्यत्र विषयान्बहून् ।।
इन्द्रद्युम्नेन रचितान्समस्तानुपभुंजते ।। ९६ ।।
तत्र ये नागराजानः पातालतलवासिनः ।।
ततोऽधिकान्मर्त्यलोके विषयानुपभुंजते ।। ९७ ।।
पातालगमनं ते वै नेहंते मनसा धुवम् ।।
इत्थं प्रवर्तितो यज्ञस्त्रैलोक्यप्रीतिकारकः ।। ९८ ।।
इन्द्रद्युम्नस्य नृपतेः क्षेत्रेऽस्मिन्पुरुषोत्तमे ।।
जगदीशप्रसादाय पितामहनिदेशतः ।। ९९ ।।
एकोनं क्रमतः संस्थामवाप पृथिवीपतिः ।।
सहस्रं हयमेधस्य यथावद्विधिचोदितम् ।। 2.2.17.१०० ।।
ततः साहस्रिके यज्ञे वाजिमेधे महीपतिः ।।
दिनेदिने दिव्यगतिर्बभूव नृपतिस्तदा ।। १ ।।
सुत्यायाः सप्त दिवसाद्या रात्रिरभवत्पुरा ।।
तस्यास्तुरीयप्रहरे दध्यौ स विष्णुमव्ययम् ।। २ ।।
ध्याने तस्मिन्ददर्शासौ महाभाग्यवशान्नृपः ।।
प्रत्यक्षमिव स श्वेतद्वीपं स्फटिकनिर्मितम् ।। ३ ।।
समंतात्परिवार्यैनं तिष्ठंतं क्षीरसागरम् ।।
महाकल्पद्रुमैः पुष्पगंधामोदिदिगंतरैः ।। ४ ।।
फलपल्लववल्केषु बहिरंतश्च सर्वशः ।।
शंखचक्रांकितैः शुभ्रैः सर्वालंकारभूषितः ।। ५ ।।
महामंजिष्ठवर्णैश्च मूर्तिभिस्तैर्मुरद्विषः ।।
तन्मध्ये घटितं दिव्यमणिभिर्मंडपोत्तमम् ।। ६ ।।
मध्यस्थसूर्यवद्भासिरत्नसिंहासनोज्ज्वलम् ।।
क्षीराब्धिशीतकल्लोलमंदवातमनोहरम् ।। ।। ७ ।।
तन्मध्ये ददृशे देवं शंखचक्रगदाधरम् ।।
नीलजीमूतसंकाशं वनमालाविभूषितम् ।। ८ ।।
सर्वलावण्यभवनं सौंदर्यश्रीनिकेतनम् ।।
निर्भर्त्सयंतं वपुषा पिनद्धं दिव्यभूषणम् ।। ९ ।।
दक्षपार्श्वे स्थितं तत्र अनंतं धरणीधरम् ।।
कोटिचन्द्रप्रतीकाशं हिमाद्रिसदृशप्रभम् ।। 2.2.17.११० ।।
फणामुकुटविस्तारच्छत्रीभूतं मनोहरम् ।।
मणिकुंडलयुग्मांकं चारुनीलनिचोलकम् ।। ११ ।।
हललांगलशंखारिस्फुरद्बाहुचतुष्टयम्।।
हारकेयूरवलय मुद्रिकाभिरलंकृतम् ।। १२ ।।
मेखलाकटिसूत्राढ्यं दिव्यरत्नप्रसाधनम् ।।
दिव्यहालाक्षीबमूर्तिं चारुहासं सुनेत्रकम् ।। १३ ।।
दक्षपार्श्वस्थितां चास्य लक्ष्मीं तां शुभलक्षणाम् ।।
वराभयाब्जहस्तां वै कुंकुमाभां सुलोचनाम् ।। १४ ।।
त्रैलोक्ययुवतीवृन्ददृष्टांताद्भुतविग्रहाम् ।।
ददर्श पद्मासनगां लावण्यांबुधिपुत्रिकाम् ।। १५ ।।
पितामहं च ददृशे पुरतोऽस्य कृतांजलिम् ।।
वामपार्श्वस्थितं चक्रं नानामणिमयं विभोः ।। १६ ।।
सनकाद्यैर्मुनींद्रैस्तं स्तूयमानं जगद्गुरुम् ।।
दृष्ट्वा स्वप्ने स राजा वै प्रहृष्टो द्विजसत्तमाः ।। १७ ।।
अदृष्टपूर्वरूपं तं ज्योतिर्मयमनंतकम् ।।
तुष्टाव तत्र ध्यानस्थो हर्षगद्गदया गिरा ।। १८ ।।
।। इन्द्रद्युम्न उवाच ।। ।।
नमस्ते जगदाधार जगदात्मन्नमोऽस्तु ते ।।
कैवल्यत्रिगुणातीत गुणांजन नमोऽस्तु ते ।। १९ ।।
सुशुद्धनिर्मलज्ञानस्वरूपाय नमोऽस्तु ते ।।
शब्दब्रह्माभिधानाय जगद्रूपाय ते नमः ।। 2.2.17.१२० ।।
संसारपतितश्रांत दुःखध्वंस नमोऽस्तु ते ।।
दुर्भेद्यहृदयग्रंथिभेदकाय नमोऽस्तु ते ।। २१ ।।
द्विसप्तभुवनागारमूलस्तंभाय ते नमः ।।
ब्रह्मांडकोटिघटनाशिल्पिने चक्रिणे नमः ।।२२।।
करुणामृतपाथोधिसुधाधाम्ने नमो नमः ।।
दीनोद्धारैकगुह्याय कृपापाथोधये नमः ।। २३ ।।
प्रकाशकानां सूर्यादिज्योतिषां ज्योतिषे नमः ।।
प्रतिस्वस्वनदीप्ताय अन्तःपापाग्नये नमः ।। २४ ।।
पावकाय पवित्राय पवित्राणां नमो नमः ।।
गरिष्ठाय वरिष्ठाय द्राघिष्ठाय नमो नमः ।। २५ ।।
नेदिष्ठाय दविष्ठाय क्षोदिष्ठाय नमो नमः ।।
वरेण्याय सुपुण्याय नारायण नमोऽस्तु ते ।। २६ ।।
परित्राहि जगन्नाथ दीनबन्धो नमोऽस्तु ते ।।
निस्तीर्णोऽहं भवांभोधिं प्राप्य त्वां तरणिं सुखाम् ।। २७ ।।
त्वयि दृष्टे रमानाथ क्लेशा व्यपगता मम ।।
चिदानंदस्वरूपं त्वां प्राप्तानां दुःखसंक्षयः ।। २८ ।।
ध्रुवं नाथ समुत्पन्नपरमानंदहेतुकम् ।।
त्राहि त्राहि भवांभोधिमग्नं मां दीनचेतसम् ।। २९ ।।
मध्याह्नार्कोदिते व्योम्नि कुतः संतमसोदयः ।।
ध्यानस्थितः स्तुवन्नेवं प्रणम्य जगदीश्वरम् ।। 2.2.17.१३० ।।
ध्यानावसाने स पुनः स्वयं जाग्रदबुध्यत ।।
स्वप्नांत इन्द्रद्युम्नोऽपि सस्मारात्मानमात्मना ।। ३१ ।।
अत्यद्भुतमिदं स्वप्नं दृष्ट्वा च नृपकुंजरः ।।
मेने कृतार्थमात्मानं हयमेधक्रतोस्तथा ।। ३२ ।।
सहस्रं सफलं चैव स्वभाग्यं समुपस्थितम् ।।
न हि देवर्षिवचनं वृथा भवति कर्हिचित् ।। ३३ ।।
प्रत्यक्षं मे कथं नाथः स्वयमत्र भविष्यति ।।
इति चिंताकुलो रात्रिशेषं नीत्वा विशांपतिः ।। ३४ ।।
शशंस नारदस्याग्रे यथा स्वप्नोऽन्वभूयत ।।
स चापि नारदः प्राह शोकस्ते विगतो नृप ।। ३५ ।।
अरुणोदयकाले हि भगवंतं ददर्श यत् ।।
दशाहात्फलदः स्वप्नस्तस्मिन्काले नृपोत्तम ।। ३६ ।।
क्रत्वंते भगवानत्र प्रत्यक्षस्ते भविष्यति ।।
यदाह मद्गिरा त्वां हि चराचरगुरुर्विधिः ।। ३७ ।।
सोऽपि त्वया जगत्स्रष्टा स्वप्नेऽस्मिन्नवलोकितः ।।
तदनुष्ठीयतां यज्ञः पराग्रे न प्रकाशय ।। ३८ ।।
स्वप्नोऽयं नृपशार्दूल दुर्बोधाचरितो हरेः ।।
किंतु भाग्यवतस्त्वेव स्वप्नस्तादृक्प्रजायते ।। १३९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे सप्तदशोऽध्यायः ।। १७ ।।