स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/बदरिकाश्रममाहात्म्यम्/अध्यायः ०४

।। स्कन्द उवाच ।।
वैनतेयशिलायास्तु माहात्म्यं वद मे पितः ।।
किं पुण्यं किं फलं चास्य अनुभावं च किं भवेत् ।। १ ।।
।। शिव उवाच ।। ।।
कश्यपाद्विनतागर्भे महाबलपराक्रमौ ।।
गरुडारुणौ प्रजातौ द्वावरुणः सूर्यसारथिः ।। २ ।।
बदर्य्या दक्षिणे भागे गन्धमादनशृङ्गके ।।
गरुडस्तप आतेपे हरिवाहनकाम्यया ।। ३ ।।
फलमूलजलाहारो निर्द्वंद्वो जपतां वरः ।।
पदैकेनोपसंक्रम्य भुवि जेपे निरामयः ।। ४ ।।
त्रिंशद्वर्षसहस्राणि हरिदर्शन लालसः ।।
ततस्तु भगवान्साक्षात्पीतवासा निजायुधः ।। ५ ।।
आविरासीद्यथा प्राच्यां दिशींदुरिव पुष्कलः ।।
उवाच वचनं सम्यङ्मेघगंभीरनिस्वनः ।। ६ ।।
तथापि न बहिर्वृत्तिर्दध्मौ दरवरं ततः ।।
तथापि न बहिर्वृत्तिर्गरुडस्य महात्मनः ।। ७ ।।
ततः प्रविश्य भगवानंतरं पवनक्रमात् ।।
बहिरुन्मुखतां चैव रचयन्बहिराबभौ ।। ८ ।।
भगवंतं हरिं दृष्ट्वा गरुडो गतसाध्वसः ।।
पुलकांकित सर्वांगस्तुष्टाव विहितांजलिः ।। ९ ।।
।। गरुड उवाच ।। ।।
जयजय त्रिभुवनजनमनोभवन विदलिताघगुण सकलगीर्वाणवंदित चरणकमलयुगलपरिमलबहलरिपुवनविभंजन विद्योतमान सकलसुरासुरमुकुटकोटिविलसित निजपीठकमलनिरसित निजजनहृदयतिमिरपटलबहल हिमकर इव त्रिविधसंतापसंदोहहरणचरण
जगदुदयस्थितिलयविलासविलसित त्रिविधमूर्तिकीर्तिविस्फूर्जित जगदुदयसंदोह दिनकर इव निजजनमानससरोजषट्पदविदित सकलवेदविद्योतमान मानस निजजनमुनिजनवन्दित पदनखनीरपवित्रीकृत गीर्वाणमुनिमानसवंदित चरणरजःप्रसादसारभूत जगतामधीश नमस्ते नमस्ते ।। ।। 2.3.4.१० ।।
अपि च ।।
अष्टशक्तिसहितो वनमाली पीतचैलकुसुमावलिशोभः ।।
पंकजाकरविराजितपादः पातु मामवहितेन्द्रियवर्गः ।। ११ ।।
भक्तहृत्कमलराजितमूर्तिर्दुष्टदैत्यदलनोत्थितकीर्तिः ।।
बद्धसेतुरविताश्रितलोकः पातु मामनुदिनं भुवनेशः ।। १२ ।।
स्थिरचलत्रिविधतापहिमांशुर्भासमानतरणिप्रतिभासः ।।
एक एव बहुधा कृतवेषो माययावतु महामतिरीशः ।। १३ ।।
भक्तचिंतनकृते कृतरूपः शैशवेन बहुशासितभूपः ।।
वेदमार्ग उरुधा हितकारी रीतिरीशितुरियं गुणशाली ।। १४ ।।
यज्ञभुग्घृदयबंधनधारी विश्वमूर्तिरबलांशुकहारी।।
पालनेऽपि महतां बहुदेहो रास एष तनुमानवतान्नः ।।१५।।
प्रेमभक्तिपुरुषैरुपलभ्यः पूरुषः कृतसमस्तनिवासः ।।
दास्यवृंदहृषितो निजदासः प्रेक्षणैककरुणोवतु विश्वम् ।। १६ ।।
कंठलंबिततरक्षुनखाग्रक्रुष्टगोपरमणीकुचभारः।।
लीलया युवतिभिः कृतवेषः शेष एष भवतादुपशांत्यै।।१७।।
दंडपाणिरयमेव जनानां शासितात्मनियमोक्तहितानाम्।।
पावनाय महतामनुशाली विश्वदुःखशमनो भवतान्नः ।।१८।।
एवं स्तुतस्ततः साक्षाद्गरुडेन महात्मना ।।
पूजार्थमाजुहावैनां गंगां त्रिपथगामिनीम् ।।१९।।
ततः पंचमुखी साक्षादाविरासीन्नगोपरि।।
तेनोदकेन पादार्घं चकार विनतासुतः ।।2.3.4.२०।।
व्रियतां वर इत्युक्तो गरुडो हरिणा ततः ।।
तवैकवाहनः श्रीमान्बलवीर्यपराक्रमः ।।
अजेयो देवदैत्यानां स्यामहं ते प्रसादतः ।। २१ ।।
इयं मन्नामविख्याता सर्वपापहरा शिला ।।
एतस्याः स्मरणात्पुंसां विषव्याधिर्न जायताम्।।२२।।
एवमुक्त्वा ततस्तूष्णीं बभूव विनतासुतः ।।
ओमित्युक्त्वा ततो विष्णुरुवाचेदं वचो हितम् ।।२३।।
बदरीं त्वं प्रयाहीति नारदेन निषेविताम् ।।
स्नानं नारदतीर्थादावुपवासत्रयं शुचिः ।।
कृत्वा मद्दर्शनं तत्र सुलभं ते भविष्यति ।। २४ ।।
इत्युक्त्वांतर्द्दधे विष्णुस्तडित्सौदामनी यथा ।।
गरुडस्तु ततः शीघ्रमागत्य बदरीं मुदा ।। २५ ।।
 वह्नितीर्थं समासाद्य शिलामाश्रित्य तत्परः ।।
स्नात्वा नारदतीर्थेषु व्रतचर्यामथाकरोत् ।। २६ ।।
ततस्तु नारदे तीर्थे दृष्ट्वा भगवतः स्थितिम् ।।
नमस्कृत्य विधानेन तदाज्ञातः पुरं ययौ ।। २७ ।।
ततः प्रभृति त्रैलोक्ये गारुडीति शिलोच्यते ।। २८ ।।
।। स्कंद उवाच ।। ।।
वाराह्या वद माहात्म्यं कीदृशं हीश्वरेश्वर ।।
किं पुण्यं किं फलं तस्या अभिधानं तथा कथम् ।। २९ ।।
।। शिव उवाच ।। ।।
रसातलात्समुद्धृत्य महीं दैवतवैरिणम् ।।
हिरण्याक्षं रणे हत्वा बदरीं समुपागतः ।। 2.3.4.३० ।।
आकल्पांतं महादेवो योगधारणया स्थितः ।।
बदर्याः सौष्ठवादेव विदधे स्थितिमात्मनः ।। ३१ ।।
शिलारूपेण भगवान्स्थितिं तत्र चकार ह ।।
तत्र गत्वा तु मनुजः स्नात्वा गंगाजलेऽमले ।। ३२ ।।
दानं दत्त्वा स्वशक्त्या वै गंगांभः शांतमानसः ।।
अहोरात्रे स्थितो भूत्वा जपेदेकाग्रमानसः ।। ३३ ।।
शिलायां देवदृष्टिश्च तस्य पुंसः प्रजायते ।।
बहुना किमिहोक्तेन यद्वदिष्यति साधकः ।। ३४ ।।
तत्तस्य सिध्यति क्षिप्रं यद्यपि स्यात्सुदुष्करम् ।। ३५ ।। ।।
।। स्कंद उवाच ।। ।।
नारसिंहीशिलायास्तु माहात्म्यं वद मे प्रभो ।।
त्वत्प्रसादान्महादेव दुर्ल्लभं श्रुतवानहम् ।।३६।।
।। शिव उवाच ।। ।।
हिरण्यकशिपुं हत्वा नखाग्रेणैव लीलया ।।
क्रोधाग्निना प्रदीप्तांगः प्रलयानलसन्निभः ।। ३७ ।।
तदा देवैः समागत्य स्थित्वा दूरे दयालुभिः ।।
स्तुतोऽसौ भगवान्देवो लीलया धृतविग्रहः ।। ३८ ।।
तदा प्रसन्नो हरिरुग्रविक्रमः स्वतेजसा व्याप्तसुरासुरोत्तमः ।।
उवाच मत्तो वरमावृणीध्वं गीर्वाणनिर्वाण सुखैकहेतुम् ।। ३९ ।।
तदासुराणामधिपः स्वयंभूरुवाच वाक्यं स्मितशोभिताननः ।।
रूपं तवात्युग्रमशेषदेहिनां भयावहं संहर नारसिंह ।। 2.3.4.४० ।।
अनेकधैतद्विधिवद्विधाय निधाय शैलादिषु दिव्यमूर्तिम् ।।
उवाच किं वः प्रकरोमि कृत्यमहं प्रसन्नस्त्रिदशाः परंतपाः ।। ४१ ।।
ततोमरा ऊचुरनेन चैव रूपेण संक्षोभितविश्वमूर्ते ।।
प्रशांतमंतःसुखहेतुबंधि चतुर्भुजत्वं वरमीप्सितं नः ।। ४२ ।।
ततो हरिर्वीक्ष्य निरीक्षणेन दिव्येन विश्वं प्रययौ विशालाम्।।
गंगाजले क्रीडति विष्टचेताः सुरासुरेभ्यो भगवानुवाच ।। ४३ ।।
ततोऽमराः शांतभया अथैनं निरीक्ष्य देवं जलमध्यसंस्थम् ।। ।।
नत्वा परिक्रम्य तदा समाययुर्निरूढभावाः स्वपुरं ततः क्रमात् ।। ४४ ।।
ततः समस्ता ऋषयस्तपोधनाः समाययुर्भक्तिभरावनम्राः ।।
नृसिंहमत्यद्भुतविकमं हरिं समीडिरे बद्धकरा वचोभिः ।। ४५ ।।
।। ऋषय ऊचुः ।। ।।
नमोनमस्ते जगतामधीश विश्वेश विश्वाभय विश्वमूर्ते ।।
कृपांबुराशे भजनीयतीर्थ पादांबुज श्रीश दयां विधेहि ।। ४६ ।।
एकोऽसि नाना निजमायया स्वया घटे पयो यद्वदुपाधिभिन्नम् ।।
भक्तेच्छयोपात्तविचित्रविग्रह प्रसीद विश्वानन विश्वभावन ।। ४७ ।।
ततः प्रसन्नो भगवान्नृसिंहः सिंहविक्रमः ।।
उवाच वचनं चारु वरं मे व्रियतामिति ।। ४८ ।।
।। ऋषय ऊचुः ।। ।।
यदि प्रसन्नो भगवन्कृपया जगतां पते ।।
विशाला न परित्याज्या वरोऽस्माकमभीप्सितः ।। ४९ ।।
एवमस्तु ततः सर्वे स्वाश्रमं ह्यृषयो ययुः ।।
नृसिंहोऽपि शिलारूपी जलक्रीडापरोऽभवत् ।। 2.3.4.५० ।।
उपवासत्रयं कृत्वा जपध्यानपरायणः ।।
नृसिंहरूपिणं साक्षात्पश्यत्येव न संशयः ।। ५१ ।।
य एतच्छ्रद्धया मर्त्यः शृणोति श्रावयञ्छुचिः ।।
सर्वपापविनिर्मुक्तो वैकुंठे वसतिं लभेत्।।५२।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे बदरिकाश्रममाहात्म्ये शिवकार्त्तिकेयसंवादे गरुडशिला वाराहीशिला नारसिंहीशिलामाहात्म्यवर्णनंनाम चतुर्थोऽध्यायः ।।४ ।।