स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/मार्गशीर्षमासमाहात्म्यम्/अध्यायः ०१

स्कन्दपुराणम् - स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/मार्गशीर्षमासमाहात्म्यम्
अध्यायः १
[[लेखकः :|]]
अध्यायः ०२ →

।। ।। श्रीगणेशाय नमः ।।

।। अथ मार्गशीर्षमासमाहात्म्यप्रारम्भः ।।

।। सूत उवाच ।। ।।
देवकीनन्दनं कृष्णं जगदानन्दकारकम् ।।
भु्क्तिमुक्तिप्रदं वन्दे माधवं भक्तवत्सलम् ।। १ ।।
श्वेतद्वीपे सुखासीनं देवदेवं रमापतिम् ।।
चतुर्वक्त्रो नमस्कृत्य पप्रच्छ पितरं तदा ।। २ ।।
।। ब्रह्मोवाच ।। ।।
हृषीकेश जगद्धातः पुण्यश्रवणकीर्तन ।।
पृष्टं यद्ब्रूहि देवेश सर्वज्ञ सकलेश्वर ।। ३ ।।
मासानां मार्गशीर्षोऽहमित्युक्तं भवता पुरा ।।
तस्य मासस्य माहात्म्यं ज्ञातुमिच्छामि तत्त्वतः ।। ४ ।।
को देवस्तस्य किं दानं कथं स्नानं विधिश्च कः ।।
पुरुषैस्तत्र किं कार्यं भोक्तव्यं किं रमापते ।। ५ ।।
वक्तव्यं किं तथा पूजाध्यानमंत्रादिकं च यत् ।।
तत्र यत्क्रियते कर्म तत्सर्वं ब्रूहि मेऽच्युत ।। ६ ।।
।। श्रीभगवानुवाच ।। ।।
साधु पृष्टं त्वया ब्रह्मन्सर्वलोकोपकारिणा ।।
यस्मिन्कृते कृतं सर्वमिष्टापूर्तादिकं भवेत ।। ७ ।।
सर्वयज्ञेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।।
तत्फलं समवाप्नोति मार्गशीर्षे कृते सुत ।। ८ ।।
तुलापुरुषदानाद्यैर्यत्फलं लभते नरः ।।
तत्फलं प्राप्यते पुत्र माहात्म्यश्रवणात्किल ।। ९ ।।
यज्ञाध्ययनदानाद्यैः सर्वतीर्थावगाहनैः ।।
संन्यासेन च योगेन नाऽहं वश्योऽभवं नृणाम् ।। 2.5.1.१० ।।
स्नानेन दानेन च पूजनेन ध्यानेन मौनेन जपादिभिश्च ।।
वश्यो यथा मार्गशिरे च मासि तथा न चान्येषु च गुह्यमुक्तम् ।। ११ ।।
अन्यैर्धर्मादिभिः कृत्वा गोपितं मार्गशीर्षकम् ।।
मत्प्राप्तेः कारणं मत्वा देवैः स्वर्गनिवासिभिः ।। १२ ।।
ये केचित्पुण्यकर्माणो मम भक्तिपरायणाः ।।
तेषामवश्यं कर्तव्यो मार्गशीर्षो मदापनः ।। १३ ।।
मार्गशीर्षं न कुर्वंति ये नरा भारताऽजिरे ।।
पापरूपाश्च ते ज्ञेयाः कलिकालविमोहिताः ।। १४ ।।
अष्टस्वपि च मासेषु यत्फलं लभते नरः ।।
तत्फलं प्राप्यते वत्स माघे मकरगे रवौ ।। १५ ।।
माघाच्छतगुणं पुण्यं वैशाखे मासि लभ्यते ।।
तस्मात्सहस्रगुणितं तुलासंस्थे दिवाकरे ।। १६ ।।
तस्मात्कोटिगुणं पुण्यं वृश्चिकस्थे दिवाकरे ।।
मार्गशीर्षोऽधिकस्तस्मात्सर्वदा च मम प्रियः ।। १७ ।।
उषस्युत्थाय यो मर्त्यः स्नानं विधिवदाचरेत् ।।
तुष्टोऽहं तस्य यच्छामि स्वात्मानमपि पुत्रक ।। १८ ।।
अत्राप्युदाहरन्तीदं शृणु पुत्र कथानकम् ।।
नन्दगोपो महात्मा वै ख्यातो यो भूतलेऽभवत् ।। १९।।
तस्य वै गोकुले रम्ये गोपकन्याः सहस्रशः ।।
तासां चित्तं च मद्रूपे लग्नमासीत्पुराऽनघ ।। 2.5.1.२० ।।
तासां बुद्धिर्मया दत्ता मागशीर्षाऽवगाहने ।।
ततस्ताभिः कृतं स्नानं प्रातःकाले यथाविधि ।। २१ ।।
पूजा कृता हविष्यान्नं भुक्तं ताभिः कृता नतिः ।।
एवं कृतेन विधिना प्रसन्नोऽहं ततोऽनघ ।। २२ ।।
वरो दत्तो मयाऽऽत्मा हि तासां तुष्टेन वै किल ।।
तस्मान्नरैस्तु कर्तव्यो मार्गशीर्षो यथाविधि ।। २३ ।।
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये गोपीकृतमार्गशीर्षस्नानफलकथनंनाम प्रथमोऽध्यायः ।।।। १ ।।