स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः २१

श्रीनारायण उवाच ।।
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।।
एत आश्रमिणः प्रोक्ताश्चत्वारो मुनिसत्तम ।। १ ।।
संस्कारैः संस्कृतो यस्तु शुद्धयोनिर्द्विजातिताम् ।।
प्राप्तः स हि ब्रह्मचारी तद्धर्मानादितो ब्रुवे ।। २ ।।
वर्णी वेदमधीयीत वसन्गुरुगृहे शुचिः ।।
जितेन्द्रियो जितक्रोधो विनीतस्तथ्यभाषणः ।। ३ ।।
सायं प्रातश्चरेद्धोमं भिक्षाचर्यां च संयतः ।।
कुर्यात्त्रिकालं संध्यां च विष्णुपूजां तथान्वहम् ।। ४ ।।
गुर्वाज्ञयैव भुञ्जीत मितमन्नमनाकुलः ।।
गुरुसेवापरो नित्यं भवेद्व्यसनवर्जितः ।। ५ ।।
स्नाने च भोजने होमे जपे मौनमुपाश्रयेत् ।।
छिन्द्यान्न नखरोमाणि दन्तान्नैवातिधावयेत् ।। ६ ।।
नातिधावेच्च वासांसि भवेन्निष्कपटो गुरौ ।।
आहूतोध्ययनं कुर्यादादावन्ते च तं नमेत् ।। ७ ।।
अस्पृश्यान्न स्पृशेच्चासौ नाऽसंभाष्यांश्च भाषयेत् ।।
अभक्ष्यं भक्षयेन्नैव नाऽपेयं च पिबेत्क्वचित् ।। ८ ।।
मेखलामजिनं दण्डं बिभृयाच्च कमण्डलुम् ।।
सिते द्वे वाससी ब्रह्मसूत्रं च जपमालिकाम् ।। ९ ।।
दर्भपाणिश्च जटिलः केशसंस्कारवर्जितः ।।
अङ्गरागं पुष्पहारान्भूषणानि च वर्जयेत् ।। 2.9.21.१० ।।
तैलाभ्यङ्गं न कुर्वीत कज्जले नाञ्जनं तथा ।।
वर्जयेच्च प्रयत्नेन संसर्गं मद्यमांसयोः ।। ११ ।।
स्त्रीणां निरीक्षणं स्पर्शं भाषणं क्रीडनादि च ।।
वर्जयेत्सर्वथा वर्णी स्त्रियाश्चाप्यवलेखनम् ।। १२ ।।
विना च देवप्रतिमां काष्ठचित्रादियोषितम् ।।
अपि नैव स्पृशेद्धीमान्न च बुद्ध्यावलोकयेत् ।। १३ ।।
प्राणिमात्रं च मिथुनीभूतं नेक्षेत कर्हिचित् ।।
स्त्रीणां गुणाश्चाप्यगुणाञ्छृणुयान्नैव नो वदेत् ।। १४ ।।
अस्पृशन्नेव वन्देत गुरुपत्नीमपि स्वकाम् ।।
जनन्यापि न तिष्ठेत रहःस्थाने तु कर्हिचित् ।। १५ ।।
एवंवृत्तो वसेत्तत्र यावद्विद्यासमापनम् ।।
ततो विरक्तो न्यासी स्याद्वर्णी वा नैष्ठिको भवेत् ।।
अनधिकारिता प्रोक्ता नैष्ठिकव्रतिनां कलौ ।। १६ ।।
न संधाविति विज्ञेयं कलीति शब्दसंग्रहात् ।।
वनी स्यादथ वा ब्रह्मन्नविरक्तो भवेद्गृही ।। १७ ।।
प्राजापत्यं च सावित्रं ब्राह्मं नैष्ठिकमेव च ।।
चतुर्विधं ब्रह्मचर्यं तत्रैकं शक्तितः श्रयेत् ।। १८ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये ब्रह्मचारिधर्मनिरूपणं नामैकविंशोऽध्यायः ।। २१ ।।