स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः २९

।।श्रीनारायण उवाच ।।
उपचारैर्बहुविधैर्मानसैस्तं प्रपूज्य सः ।।
आवाह्य स्थापयेद्भक्तो मूर्तौ स्थापनमुद्रया ।। १ ।।
ततस्तदंगदेवांश्च तत्तन्मन्त्रैः पृथक्पृथक् ।।
आवाह्य नाममन्त्रैर्वा सुप्रतिष्ठापयेच्च सः ।। २ ।।
घण्टादि वादयेद्वाद्यं कुर्याद्वा तालिकाध्वनिम् ।।
सुप्तोत्थितमिवाऽथैनं कारयेद्दन्तधावनम्।। ३ ।।
श्यामाकविष्णुकान्ताभ्यां दूर्वाब्जाभ्यां सहोदकम् ।।
पाद्यमेतत्प्रभोर्दद्यात्ततोर्घ्याचमनीयके ।। ४ ।।
चन्दनाक्षतपुष्पाणि दर्भाग्रतिलसर्षपान् ।।
यवान्दूर्वा चार्घ्यपात्रे निक्षिपेदम्बुना भृते ।। ५ ।।
जातीफललवंगैलाकङ्कोलोशीरवासितम् ।।
दद्यादाचमनीयाम्बु ततः संस्नपयेद्धरिम् ।। ६ ।।
सुगन्धिपुष्पतैलेन कुर्यादभ्यंगमादितः ।।
सुरभिद्रव्यकल्केन कुर्याच्चोद्वर्तनं ततः ।। ७ ।।
क्षीरेण दध्ना चाज्येन मधुना सितया तथा ।।
स्नपयेद्धरिमव्यग्रस्तत्तन्मन्त्रैः पृथक्पृथक् ।। ८ ।।
सुगन्धिना च शुद्धेन स्नानमुष्णेन चाम्बुना ।।
तं कारयित्वा गन्धाद्यैः स्नानपीठेऽर्चयेल्लघु ।। ९ ।।
निर्माल्यपुष्पादि ततो विसृज्योत्तरतो द्विजः ।।
राजनाद्यैः सामभिर्वा महापुरुषविद्यया ।।
श्रीसूक्तविष्णुसूक्तक्ताभ्यामभिषेकं समाचरेत् ।। 2.9.29.१० ।।
नाम्नां सहस्रेण हरेरष्टोत्तरशतेन वा ।।
अभिषेकं तु कुर्वीरन्स्त्रियः शूद्राश्च दीक्षिताः ।। ११ ।।
ततः प्रमार्ज्य वस्त्रेण तमनर्घ्यांशुकानि च ।।
परिधापयेदतिप्रेम्णा राधां चान्यांश्च शक्तितः ।। १२ ।।
उपवीतं भगवते दद्यात्सूक्ष्मं सितं शुभम्।।
रत्नहेमाद्यलंकारान्सांगायास्मै च धारयेत् ।। १३ ।।
यथाऋतु यथास्थानं चन्दनेन यथोचितम्।।
तिलकानुलेपनं कुर्यात्सकेशरघनादिना ।। १४ ।।
यथोचितमलंकारान्धारयित्वा च राधिकाम् ।।
पत्रलेखां च तिलकं विदध्यात्कुङ्कुमाक्षतैः ।। १५ ।।
आदर्शं दर्शयित्वाऽथ पुष्पस्रक्छेखरादिभिः ।।
पूजयेत्तं सहस्रेण तुलसीमञ्जरीदलैः ।। १६ ।।
तुलस्या वाऽथ पुष्पेण प्रत्येकं नाम वैष्णवम् ।।
नमः प्रान्तचतुर्थ्यन्तं कीर्त्तयन्नर्चयेत्प्रभुम् ।। १७ ।।
सुगन्धिद्रव्यचूर्णानि ततः सौभाग्यवन्ति च ।।
समर्प्य धूपं कुर्वीत दशांगं वामृतादिकम् ।। १८ ।।
दीपं घृतेन कुर्वीत वर्त्तिकाद्वयदीपितम् ।।
कृतं स्वशक्तितः शुद्धं महानैवेद्यमर्पयेत् ।। १९ ।।
संयावपायसापूपशष्कुलीखण्डलड्डकान्।।
पूरिकाः पोलिका मौद्गमोदनं व्यञ्जनानि च ।।
दधिदुग्धघृतादीनि चतुष्पद्यां निधारयेत् ।। 2.9.29.२० ।।
भोजयेत्तं ततः प्रेम्णा मध्ये पानीयमर्पयन् ।।
मुहूर्त्तार्द्धे गते दद्याद्धस्तप्रक्षालनांबु च ।। २१ ।।
उच्छेषणं भगवतो विष्वक्सेनादिदेवताः ।।
उपकल्प्यान्यतः स्थाप्य स्वार्थं तद्भुवमामृजेत् ।। २२ ।।
मुखवासं ततो दद्यात्कृतां ताम्बूलवीटिकाम् ।।
पूगचूर्णलवङ्गैलाजातीजादिसमन्विताम् ।। २३ ।।
फलं च नालिकेरादि दत्त्वा शक्त्या च दक्षिणाम् ।।
महानीराजनं कुर्याद्गीतवादित्रपूर्वकम्।। २४ ।।
स्तुयात्पुष्पाञ्जलीन्दत्त्वा तत्स्तोत्रेणैव तं ततः ।।
नामसंकीर्तनं कुर्याद्गायन्नृत्यंश्च तत्पुरः ।। २५ ।।
मुहूर्त्तं स विधायेत्थं कृत्वा चैव प्रदक्षिणाम् ।।
प्रणामं दण्डवत्कुर्यात्तिर्यक्तद्दक्षिणे भुवि ।। २६ ।।
अष्टांगं वापि पञ्चागं प्रणामं पुरुषश्चरेत् ।।
पञ्चांगमेव नारी तु नान्यथा मुनिसत्तम ।। २७ ।।
पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा दृशा ।।
वचसा मनसा चेति प्रणामोऽष्टांग ईरितः ।। २८ ।।
बाहुभ्यां चैव मनसा शिरसा वचसा दृशा ।।
पञ्चांगोयं प्रणामः स्यात्पूजासु प्रवराविमौ ।। २९ ।।
भीतं मां संसृतेः पाहि प्रपन्नं त्वां प्रभो इति ।।
ततः संप्रार्थ स्वाध्यायं शक्त्या कुर्वीत नैत्यकम् ।। 2.9.29.३० ।।
ध्यात्वा शेषां च तद्दत्तां गृहीत्वा शिरसादरात् ।।
आवाहितं यथापूर्वं राधाकृष्णं हृदम्बुजे।।
संस्थापयेच्चांगदेवान्स्वस्वस्थानं विसर्जयेत् ।। ३१ ।।
करण्डके वा शय्यायां मन्दिरे प्रतिमां हरेः ।।
शाययित्वा पिधाय द्वार्वैश्वदेवं समाचरेत् ।। ३२ ।।
प्रासादिकं हरेरन्नं स्वपोष्येभ्यो विभज्य सः ।।
स्वयं भुक्त्वा तत्कथाद्यैर्दिनशेषमतिक्रमेत् ।। ३३ ।।
महापूजाविधानेन प्रोक्तेनानेन योन्वहम् ।।
भक्त्या समर्चयेद्विष्णुं स भवेत्तस्य पार्षदः ।। ३४ ।।
दिव्यं विमानमारुह्य भास्वरं देवतेप्सितम् ।।
गोलोकाख्यं हरेर्द्धाम दिव्याङ्गो याति पूजकः ।। ३५ ।।
फलाभिसंधिना वापि यस्तमर्चेद्दिनेदिने ।।
सोपि धर्मं काममर्थं मोक्षं चाप्नोत्यभीप्सितम् ।। ३६ ।।
इत्थं पूजाविधिं कर्त्तुमशक्तो राधया सह ।।
हरिमेकं यथा लब्धैरर्चेद्भक्त्योपचारकैः ।। ३७ ।।
द्वादशाक्षरमन्त्रेण द्विजोऽन्यो नाममन्त्रतः ।।
श्रीराधाकृष्णमभ्यर्चेद्भक्तिरेवाऽत्र सिद्धिदा ।। ३८ ।।
एकादश्यां हरेर्जन्मोत्सवादौ तु विशेषतः ।।
महापूजैव कर्त्तव्या स्वशक्त्याऽखिलवैष्णवैः ।। ३९ ।।
प्रतिष्ठामात्रमपि यः कुर्यादन्यकृतालये ।।
स सार्वभौम राज्यं वै प्राप्नुयान्नष्टकिल्विषः ।। 2.9.29.४० ।।
कारयेन्मन्दिरं रम्यं धनाढ्यश्च हरेर्दृढम् ।।
यः स तु प्राप्नुयाद्राज्यं त्रैलोक्यस्याप्यकण्टकम्।। ४१ ।।
वृत्तिदानेन पूजायाः प्रवाहं वर्द्धयेत्तु यः ।।
स पुमान्प्राप्नुयान्नूनं विष्णुलोके महत्सुखम् ।। ४२ ।।
प्रतिष्ठां मन्दिरं पूजां कारये त्त्रीण्यपीह यः ।।
समानैश्वर्यमाप्नोति वासुदेवस्य स धुवम् ।। ४३ ।।
हरेर्वृर्त्तिं हरेद्यस्तु कृतां स्वेन परेण वा ।।
कल्पमेकं स वै भुंक्ते नरके यमयातनाः ।। ४४ ।।
कर्त्ता कारयिता यश्च सहायश्चानुमोदकः ।।
चतुर्णां हि फले भागः सुकृतस्येतरस्य च ।।४५।।
इति क्रियायोगविधिर्मया नारद कीर्त्तितः ।।
येनैकान्तिकधर्मोऽत्र सिद्ध्येत्तत्प्रवणात्मनाम् ।। ४६ ।।
विषयांश्चिन्तयंश्चित्ते बहिः पूजां हरेश्चरन् ।।
संभारेणापि महता न यथोक्तं फलं लभेत्।। ।। ४७ ।।
इतस्ततो ग्राम्यसुखे भ्रमत्स्वीयं मनस्ततः ।।
नियम्य विष्णुपूजायां मुमुक्षुः प्रयतो भवेत् ।। ४८ ।।
महाव्रता भूरितपस्विनोपि स्वधीतवेदा अपि बुद्धिमन्तः ।।
सांख्यं च योगं परिशीलयन्तः सिद्धिं न यान्त्येव विनार्चनं हरेः ।। ४९ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये क्रियायोगे श्रीवासुदेवपूजाविधिनिरूपणं नामैकोनत्रिंशोऽध्यायः ।।२९।।