स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्/अध्यायः २१

।। अथ रामानुजाख्यद्विजवृत्तान्तः ।।
।। श्रीसूत उवाच ।। ।।
भोभोस्तपोधनाः सर्वे नैमिषारण्यवासिनः ।।
आकाशगंगातीर्थस्य माहात्म्यं प्रवदाम्यहम् ।। १ ।।
आकाशगंगानिकटे सर्वशास्त्रार्थपारगः ।।
रामानुज इति ख्यातो विष्णुभक्तो जितेन्द्रियः ।। २ ।।
तपश्चकार धर्मात्मा वैखानसमते स्थितः ।।
ग्रीष्मे पंचाग्निमध्यस्थो विष्णुध्यानपरायणः ।। ३ ।।
जपन्नष्टाक्षरं मंत्रं ध्यायन्हृदि जनार्दनम् ।।
वर्षास्वाकाशगो नित्यं हेमन्तेषु जलेशयः ।। ४ ।।
सर्वभूतहितो दान्तः सर्वद्वन्द्वविवर्जितः ।।
वर्षाणि कतिचित्सोऽयं जीर्णपर्णाशनोभवत् ।। ५ ।।
कञ्चित्कालं जलाहारो वायुभक्षः कियत्समाः ।।६।।
।। अथाकाशगंगातीरे रामानुजतपस्तुष्टभगवदाविर्भावः ।। ।।
अथ तत्तपसा तुष्टो भगवान्भक्तवत्सलः ।।
प्रत्यक्षतामगात्तस्य शंखचक्रगदाधरः ।। ७ ।।
विकचाम्बुजपत्राक्षः सूर्यकोटिसमप्रभः ।।
विनतानन्दनारूढश्छत्रचामरशोभितः ।। ८ ।।
हारकेयूरमुकुटः कटकादिविभूषितः ।।
विष्वक्सेनसुनन्दादि किङ्करैः परिवारितः ।। ९ ।।
वीणावेणुमृदंगादिवादकैर्नारदादिभिः ।।
गीयमानः सुविभवः पीताम्बरविराजितः ।।2.1.21.१०।।
लक्ष्मीविराजितोरस्को नीलमेघनिवच्छविः ।।
सनकादिमहायोगिसेवितः पार्श्वयोर्द्वयोः ।। ११ ।।
मन्दस्मितेन सकलं मोहयन्भुवनत्रयम् ।।
स्वभासा मानयन्सर्वा दिशो दश विराजयन्।। १२ ।।
सुभक्तसुलभो देवो वेंकटेशो दयानिधिः ।।
पुनः सन्निदधे तस्य रामानुजमहामुनेः ।। १३ ।।
आविर्भूतं तदा दृष्ट्वा श्रीनिवासं कृपानिधिम् ।।
पीताम्बरधरं देवं तुष्टिं प्राप महामुनिः ।। १४ ।।
भक्त्या परमया युक्तस्तुष्टाव जगदीश्वरम् ।।१५।।
।। अथ रामानुजाख्यविप्रकृतभगवत्स्तुतिः ।।
।। रामानुज उवाच ।। ।।
नमो देवाधिदेवाय शङ्खचक्रगदाभृते ।।
नमो नित्याय शुद्धाय वेंकटशाय ते नमः ।। १६ ।।
नमो भक्तार्तिहंत्रे ते हव्यकव्यस्वरूपिणे ।।
नमस्त्रिमूर्तये तुभ्यं सृष्टिस्थित्यन्तकारिणे ।। १७ ।।
नमः परेशाय नमोऽतिभूम्ने नमोऽस्तु लक्ष्मीपतये विधात्रे ।।
नमोऽस्तु सूर्येन्दुविलोचनाय नमो विरिञ्चाद्यभिवन्दिताय ।। १८ ।।
यो नाम जात्यादिविकल्पहीनः समस्तदोषैरपि वर्जितो यः ।।
समस्तसंसारभयापहारिणे तस्मै नमो दैत्यविनाशकाय।।१९।।
वेदांतवेद्याय रमेश्वराय वृषादिवासाय विधातृपित्रे ।।
नमोनमः सर्वजनार्तिहारिणे नारायणायामितविक्रमाय ।। 2.1.21.२० ।।
नमस्तुभ्यं भगवते वासुदेवाय शार्ङ्गिणे ।।
भूयोभूयो नमस्तुभ्यं वेंकटाद्रिनिवासिने ।। २१ ।।
इति स्तुत्वा वेंकटेशं श्रीनिवासं जगद्गुरुम् ।।
रामानुजो मुनिस्तूष्णीमास्ते विप्रवरोत्तमः ।। २२ ।।
श्रुत्वा स्तुतिं श्रुतिसुखां स्तुतस्तस्य महात्मनः ।।
अवाप परमं तोषं वेंकटाचलनायकः ।। २३ ।।
अथालिङ्ग्य मुनिं शौरिश्चतुर्भिर्बाहुभिस्तदा ।।
बभाषे प्रीतिसंयुक्तो वरं वै व्रियतामिति ।। २४ ।।
तुष्टोऽस्मि तपसा तेऽद्य स्तोत्रेणापि महामुने ।।
नमस्कारेण च प्रीतो वरदोऽहं तवागतः ।। २५ ।।
।। अथ रामानुजाख्यविप्रकृतभगवत्प्रार्थना ।। ।। ।।
।। रामानुज उवाच ।। ।।
नारायण रमानाथ श्रीनिवास जगन्मय ।।
जनार्दन जगद्धाम गोविन्द नरकान्तक ।। २६ ।।
त्वद्दर्शनात्कृतार्थोऽस्मि वेंकटाद्रिशिरोमणे ।।
त्वां नमस्यंति धर्मिष्ठा यतस्त्वं धर्मपालकः ।। २७ ।।
यं न वेत्ति भवो ब्रह्मा यं न वेत्ति त्रयी तथा ।।
त्वां वेद्मि परमात्मानं किमस्मादधिकं परम् ।। २८ ।।
योगिनो यं न पश्यंति यं न पश्यंति कर्मठाः ।।
पश्यामि परमात्मानं किमस्मादधिकं परम् ।। २९ ।।
एतेन च कृतार्थोऽस्मि वेंकटेश जगत्पते ।।
यन्नामस्मृतिमात्रेण महापातकिनोऽपि च ।। 2.1.21.३० ।।
मुक्तिं प्रयांति मनुजास्तं पश्यामि जनार्दनम् ।।
त्वत्पादपद्मयुगले निश्चला भक्तिरस्तु मे ।। ३१ ।।
।। अथ भगवद्वर्णिताकाशगंगातीर्थस्नानकालः ।।
।। श्रीभगवानुवाच ।। ।।
मयि भक्तिर्दृढा तेस्तु रामानुज महामते ।।
शृणु चाप्यपरं वाक्यमुच्यते ते मया द्विज ।। ३२ ।।
मेषसंक्रमणे भानोश्चित्रानक्षत्रसंयुते ।।
पौर्णमास्यां च गंगायां स्नानं कुर्वन्ति ये जनाः ।। ३३ ।।
ते यांति परमं धाम पुनरावृत्तिवर्जितम् ।।
वियद्गंगासमीपे त्वं वस रामानुज द्विज ।। ३४ ।।
एतत्प्रारब्धदेहांते मत्स्वरूपमवाप्स्यसि ।।
बहुना किमिहोक्तेन वियद्गंगाजले शुभे ।। ३५ ।।
स्नान्ति ये वै जनाः सर्वे ते वै भागवतोत्तमाः ।।
भवन्ति मुनिशार्दूल नात्र कार्या विचारणा ।। ३६ ।।
।। रामानुज उवाच ।। ।।
किंलक्षणा भागवता ज्ञायन्ते केन कर्मणा ।।
एतदिच्छाम्यहं श्रोतुं कौतूहलपरो यतः ।। ३७ ।। ।।
।। अथ भगवद्वर्णितभागवतलक्षणानि ।।
।। श्रीवेंकटेश उवाच ।।
लक्ष्म भागवतानां तु शृणुष्व मुनिसत्तम ।। ३८ ।।
वक्तुं तेषां प्रभावं तु शक्यते नाब्दकोटिभिः ।। ३९ ।।
ये हिताः सर्वजन्तूनां गतासूया विमत्सराः ।।
ज्ञानिनो निःस्पृहाः शान्तास्ते वै भागवतोत्तमाः ।। 2.1.21.४० ।।
कर्मणा मनसा वाचा परपीडां न कुर्वते ।।
अपरिग्रहशीलाश्च ते वै भागवतोत्तमाः ।। ४१ ।।
सत्कथाश्रवणे येषां वर्तते सात्त्विकी मतिः ।।
मत्पादाम्बुजभक्ता ये ते वै भागवतोत्तमाः ।। ४२ ।।
मातापित्रोश्च शुश्रूषां कुर्वते ये नरोत्तमाः ।।
ये तु देवार्चनरता ये तु तत्साधका नराः ।।
पूजां दृष्ट्वा तु मोदन्ते ते वै भागवतोत्तमाः ।। ४३ ।।
वर्णिनां च यतीनां च परिचर्यापराश्च ये ।।
परनिन्दामकुर्वाणास्ते वै भागवतोत्तमाः ।। ४४ ।।
सर्वेषां हितवाक्यानि ये वदन्ति नरोत्तमाः ।।
ये गुणग्राहिणो लोके ते वै भागवतोत्तमाः ।। ४५ ।।
आत्मवत्सर्वभूतानि ये पश्यन्ति नरोत्तमाः ।।
तुल्याः शत्रुषु मित्रेषु ते वै भागवताः स्मृताः ।। ४६ ।।
धर्मशास्त्रप्रवक्तारः सत्यवाक्यरताश्च ये ।।
तेषां शुश्रूषवो ये च ते वै भागवतोत्तमाः ।। ४७ ।।
व्याकुर्वन्ति पुराणानि तानि शृण्वन्ति ये तथा ।।
तद्वक्तरि च भक्ता ये ते वै भागवतोत्तमाः ।। ४८ ।।
ये गोब्राह्मणशुश्रूषां कुर्वन्ति सततं नराः ।।
तीर्थयात्रापरा ये च ते वै भागवतोत्तमाः ।। ४९ ।।
अन्येषामुदयं दृष्ट्वा येऽभिनन्दंति मानवाः ।।
हरिनामपरा ये च ते वै भागवतोत्तमाः ।। 2.1.21.५० ।।
आरामारोपणरतास्तटाकपरिरक्षकाः ।।
कासारकूपकर्तारस्ते वै भागवतोत्तमाः ।। ५१ ।।
ये वै तटाककर्तारो देवसद्मानि कुर्वते ।।
गायत्रीनिरता ये च ते वै भागवतोत्तमाः ।। ५२ ।।
येऽभिनन्दंति नामानि हरेः श्रुत्वाऽतिहर्षिताः ।।
रोमाञ्चितशरीराश्च ते वै भागवतोत्तमाः ।। ५३ ।।
तुलसीकाननं दृष्ट्वा ये नमस्कुर्वते नराः ।।
तत्काष्ठांकितकर्णा ये ते वै भागवतोत्तमाः ।।।। ५४ ।।
तुलसीगन्धमाघ्राय सन्तोषं कुर्वते तु ये ।।
तन्मूलमुद्धरा ये च ते वै भागवतोत्तमाः ।। ५५ ।।
स्वाश्रमाचारनिरतास्तथैवातिथिपूजकाः ।।
ये च वेदार्थवक्तारस्ते वै भागवतोत्तमाः ।। ५६ ।।
विदितानि च शास्त्राणि परार्थं प्रवदन्ति ये ।।
सर्वत्र गुणभाजो ये ते वै भागवतोत्तमाः ।। ५७ ।।
पानीयदाननिरता ह्यन्नदानरताश्च ये ।।
एकादशीव्रतपरास्ते वै भागवतोत्तमाः ।। ५८ ।।
गोदाननिरता ये च कन्यादानरताश्च ये ।।
मदर्थं कर्मकर्तारस्ते वै भागवतोत्तमाः ।। ५९ ।।
मन्मानसाश्च मद्भक्ता ये मद्भजनलोलुपाः ।।
मन्नामस्मरणासक्तास्ते वै भागवतोत्तमाः ।।।। 2.1.21.६० ।।
बहुनात्र किमुक्तेन संक्षेपात्ते ब्रवीम्यहम् ।।
सद्गुणाय प्रवर्तंते ते वै भागवतोत्तमाः ।। ६१ ।।
एते भागवता विप्राः केचिदत्र प्रकीर्तिताः ।।
ममापि गदितुं शक्या नाब्दकोटिशतैरपि ।। ६२ ।।
रामानुज महाभाग मद्भक्तानां च लक्षणम् ।।
मयि भक्ते त्वयि प्रीत्या युक्तं किल महामते ।। ६३ ।।
।। श्रीसूत उवाच ।। ।।
एवं वः कथितं विप्राः शौनकाद्या महौजसः ।।
वृषाद्रौ च वियद्गंगातीर्थमाहात्म्यमुत्तमम ।। ।। ६४ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये आकाशगंगामाहात्म्य रामानुजविप्रव्रतचर्यादिवर्णनंनामैकविंशतितमोऽध्यायः ।। २१ ।।