हरिवंशपुराणम्/पर्व १ (हरिवंशपर्व)/अध्यायः ३७

← अध्यायः ३६ हरिवंशपुराणम्
अध्यायः ३७
वेदव्यासः
अध्यायः ३८ →
बभ्रुवंशस्य वर्णनम्

सप्तत्रिंशोऽध्यायः

वैशम्पायन उवाच
सत्त्वतात्सत्त्वसम्पन्नान् कौशल्या सुषुवे सुतान्।
भजिनं भजमानं च दिव्यं देवावृधं नृपम् ।। १ ।।
अन्धकं च महावाहु वृष्णिं च यदुनन्दनम् ।
तेषां विसर्गाश्चत्वारो विस्तरेणेह ताञ्छृणु ।। २ ।।
भजमानस्य सृंजय्यौ बाह्यकाथोपबाह्यका ।
आस्तां भार्ये तयोस्तस्माज्जज्ञिरे बहवः सुताः ।। ३ ।।
कृमिश्च क्रमणश्चैव धृष्टः शूरः पुरंजयः ।
एते बाह्यकसृञ्जय्यां भजमानाद् विजज्ञिरे ।। ४ ।।
अयुताजित्सहस्राजिच्छताजिच्चाथ दाशकः ।
उपबाह्यकसृञ्जय्यां भजमानाद् विजज्ञिरे ।। ५ ।।
यज्वा देवावृधो राजा चचार विपुलं तपः ।
पुत्रः सर्वगुणोपेतो मम स्यादिति निश्चितः ।। ६ ।।
संयुज्यात्मानमेवं तु पर्णाशाया जलं स्पृशन् ।
सदोपस्पृशतस्तस्य चकार प्रियमापगा ।। ७ ।।
चिन्तयाभिपरीता सा जगामैकाभिनिश्चयम् ।
कल्याणत्वान्नरपतेस्तस्य सा निम्नगोत्तमा ८ ।।
नाध्यगच्छत तां नारीं यस्यामेवंविधः सुतः ।
जायेत्तस्मात्स्वयं हन्त भवाम्यस्य सहव्रता।। ९ ।।
अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः ।
वरयामास नृपतिं तामियेष च स प्रभुः ।। 1.37.१० ।।
तस्यामाधत्त गर्भं च तेजस्विनमुदारधीः ।
अथ सा दशमे मासि सुषुवे सरितां वरा ।। ११ ।।
पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधान्नृपात्।
अत्र वंशे पुराणज्ञा गायन्तीति परिश्रुतम् ।। १२ ।।
गुणान् देवावृधस्याथ कीर्तयन्तो महात्मनः ।
यथैवाग्रे समं दूरात् पश्याम च तथान्तिके ।।१३।।
बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः ।
षष्टिश्च षट् च पुरुषाः सहस्राणि च सप्त च ।। १४ ।।
एतेऽमृतत्वं सम्प्राप्ता बभ्रुर्देवावृधावपि ।
यज्वा दानपतिर्विद्वान् ब्रह्मण्यः सुदृढायुधः ।। १५ ।।
कीर्तिमांश्च महातेजाः सात्त्वतानां महावरः ।
तस्यान्ववायः सुमहान्भोजा ये मार्तिकावताः ।। १६ ।।
अन्धकात्काश्यदुहिता चतुरोऽलभतात्मजान्।
कुकुरं भजमानं च शमिं कम्बलबर्हिषम् ।। १७ ।।
कुकुरस्य सुतो धृष्णुर्धृष्णोस्तु तनयस्तथा ।
कपोतरोमा तस्याथ तैत्तिरिस्तनयोऽभवत् ।। १८ ।।
जज्ञे पुनर्वसुस्तस्मादभिजित् तु पुनर्वसोः।
तस्य वै पुत्रमिथुनं बभूवाभिजितः किल ।। १९ ।।
आहुकश्चाहुकी चैव ख्यातौ ख्यातिमतां वरौ ।
इमां चोदाहरन्त्यत्र गाथां प्रति तमाहुकम् ।। 1.37.२० ।।
श्वेतेन परिवारेण किशोरप्रतिमो महान् ।
अशीतिचर्मणा युक्तः स नृपः प्रथमं व्रजेत् ।। २१ ।।।
नापुत्रवान् नाशतदो नासहस्रशतायुषः ।
नाशुद्धकर्मा नायज्वा यो भोजमभितो व्रजेत् ।। २२ ।।
पूर्वस्यां दिशि नागानां भोजस्येत्यनुमोदनम् ।
सोपासङ्गानुकर्षाणां ध्वजिनां सवरूथिनाम् ।। २३ ।।
रथानां मेघघोषाणां सहस्राणि दशैव तु ।
रूप्यकाञ्चनकक्षाणां सहस्राणि दशापि च ।। २४ ।।
तावन्त्येव सहस्राणि उत्तरस्यां तथा दिशि ।
आ भूमिपालान्भोजाः स्वानुपतिष्ठन्किङ्किणीकिणः ।। २५ ।।
आहुकी चाप्यवन्तिभ्यः स्वसारं ददुरन्धकाः ।
आहुकस्य तु काश्यायां द्वौ पुत्रौ सम्बभूवतुः ।। २६ ।।
देवकश्चोग्रसेनश्च देवपुत्रसमावुभौ ।
देवकस्याभवन्पुत्राश्चत्वारस्त्रिदशोपमाः ।। २७ ।।
देववानुपदेवश्च सुदेवो देवरक्षितः ।
कुमार्यः सप्त चाप्यासन् वसुदेवाय ता ददौ ।। २८ ।।
देवकी शान्तिदेवा च सुदेवा देवरक्षिता ।
वृकदेव्युपदेवी च सुनासी चैव सप्तमी ।। २९ ।।
नवोग्रसेनस्य सुतास्तेषां कंसस्तु पूर्वजः ।
न्यग्रोधश्च सुनामा च कङ्कः शङ्कुः सुभूमिपः ।। 1.37.३० ।।
राष्ट्रपालोऽथ सुतनुरनाधृष्टिश्च पुष्टिमान् ।
तेषां स्वसारः पञ्चाऽऽसन्कंसा कंसवती तथा ।। ३१ ।।
सुतनू राष्ट्रपाली च कङ्का चैव वराङ्गना ।
उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः ।। ३२ ।।
कुकुराणामिमं वंशं धारयन्नमितौजसाम् ।
आत्मनो विपुलं वंशं प्रजावानाप्नुयान्नरः ।। ३३ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि सप्तत्रिंशोऽध्यायः ।। ३७ ।।