हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०४२

← अध्यायः ०४१ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०४२
[[लेखकः :|]]
अध्यायः ०४३ →
भगवता नृसिंहेन देवगन्धर्वाप्सरोभिः दैत्येभिश्च सेवितं हिरण्यकशिपुोः दर्शनम्

द्विचत्वारिंशोऽध्यायः

वैशम्पायन उवाच
तस्यां सभायां दैत्येन्द्रो हिरण्यकशिपुः प्रभुः ।
आसीन आसने दिव्ये नल्वमात्रे प्रमाणतः ।। १ ।।
दिवाकरनिभे रम्ये दिव्यास्तरणसम्भृते ।
रराज सुचिरं राजन् ज्वलत्काञ्चनकुण्डलः ।। २ ।।
तस्य दैत्यपतेर्मन्दं विरजस्कं समन्ततः ।
दिव्यगन्धवहस्तत्र मारुतः सुमुखो ववौ ।। ३ ।।
तत्र देवाः सगन्धर्वा गणैरप्सरसां वृताः ।
दिव्यतालेन दिव्यानि जगुर्गीतानि गायनाः ।। ४ ।।
विश्वाची सहजन्या च प्रम्लोचेत्यभिविश्रुता ।
दिव्या च सौरभेयी च समीची पुञ्जिकस्थला ।। ५ ।।
मिश्रकेशी च रम्भा च चित्रसेना शुचिस्मिता ।
चारुनेत्रा घृताची च मेनका चोर्वशी तथा ।। ६ ।।
एताः सहस्रशश्चान्या नृत्यगीतविशारदाः ।
उपतिष्ठन्ति राजानं हिरण्यकशिपुं तदा ।। ७ ।।
हिरण्यकशिपुस्तत्र विचित्राभरणाम्बरः ।
स्त्रीसहस्रैः परिवृतस्तस्थौ ज्वलितकुण्डलः ।। ८ ।।
तत्रासीनं महाबाहुं हिरण्यकशिपुं प्रभुम् ।
उपासन्ति दितेः पुत्राः सर्वे लब्धवराः पुरा ।। ९।।
बलिर्वैरोचनस्तत्र नरकः पृथिवीजयः ।
प्रह्रादो विप्रचित्तिश्च गविष्ठश्च महासुरः ।। 3.42.१० ।।
चन्द्रहन्ता क्रोधहन्ता सुमनाः सुमतिः खरः ।
घटोदरो महापार्श्वः क्रथनः पिठरस्तथा ।। ११ ।।
विश्वरूपश्च रूपश्च विरूपश्च महाद्युतिः ।
दशग्रीवश्च वाली च मेघवासा महारवः ।। १२ ।।
कटाभो विकटाभश्च संह्रादश्चेन्द्रतापनः ।
दैन्यदानवसंघाश्च सर्वे ज्वलितकुण्डलाः ।। १३ ।।
स्रग्विणो वाग्मिनः सर्वे सर्वे सुचरितव्रताः ।
सर्वे लब्धवराः शूरा सर्वे विगतमृत्यवः ।। १४ ।।
एते चान्ये च बहवो हिरण्यकशिपुं प्रभुम् ।
उपासन्ते महात्मानं सर्वे दिव्यपरिच्छदाः ।। १५ ।।
विमानैर्विविधैरग्र्यैर्भ्राजमानैरिवार्चिभिः ।
स्रग्विणो भूषणधरा यान्ति चायान्ति हेलया ।। १६ ।
विचित्राभरणोपेता विचित्रवसनास्तथा ।
विचित्रशस्त्रकवचा विचित्रध्वजवाहनाः ।। १७ ।।
महेन्द्रचापसंकाशैर्विचित्रैरङ्गदैर्वरैः ।
भूषिताङ्गा दितेः पुत्रास्तमुपासन्ति नित्यशः ।। १८ ।।
तस्यां सभायां दिव्यायामसुराः पर्वतोपमाः ।
हिरण्यमुकुटाः सर्वे दिवाकरसमप्रभाः ।। १९ ।।
कनकमणिविचित्रवेदिकायामुपहितरत्नसहस्रवीथिकायाम्।
स ददर्श मृगाधिपः सभायां सुरुचिरदन्तगवाक्षसंवृतायाम् ।। 3.42.२० ।।
कनकविमलहारभूषिताङ्गं दितितनयं स मृगाधिपो ददर्श ।
दिनकरकरप्रभं ज्वलन्तमसुरसहस्रगणैर्निषेव्यमाणम् ।। २१ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि नारसिंहे द्विचत्वारिंशोऽध्यायः ।। ४२ ।।