हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०३७

← अध्यायः ०३६ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०३७
[[लेखकः :|]]
अध्यायः ०३८ →
भगवता वराहेण विभिन्नासु दिक्षु पर्वतानां नदीनां च निर्माणम्

पञ्चत्रिंशोऽध्यायः

वैशम्पायन उवाच ।।
त्रयाणामपि लोकानामादित्यानां च भारत ।।
चकार शक्रं राजानमादित्यसमतेजसम् ।। १ ।।
स वज्री कवची विष्णुरदित्यामभिजज्ञिवान् ।।
स्मृतेः सहायो द्युतिमान्यथा सोऽध्वर्युभिः स्तुतः ।। २ ।।
जातमात्रोऽथ भगवान्स कुशैर्ब्राह्मणैर्धृतः ।।
तदाप्रभृति देवेशः कौशिकत्वमुपागतः ।। ३ ।।
अभिषिच्याधिराज्ये तु सहस्राक्षं पुरंदरम् ।।
ब्रह्मा क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे ।। ४ ।।
यज्ञानां तपसां चैव ग्रहनक्षत्रयोस्तथा ।।
द्विजानामोषधीनां तु सोमं राज्येऽभ्यषेचयत् ।। ५ ।।
दक्षं प्रजापतीनां तु अम्भसां वरुणं पतिम् ।।
पितॄणां सर्वनिधनं कालं वैश्वानरं प्रभुम् ।।६।।
गन्धानां चैव सर्वेषां भूतानां च शरीरिणाम् ।।
शब्दाकाशबलानां च वायुरीशस्तदा कृतः ।। ७ ।।
सर्वभूतपिशाचानां मृत्यूनां च गवां तथा ।।
उत्पातग्रहरोगाणां व्याधीनां तु तथैव च ।। ८ ।।
व्रतानां चेव सर्वेषां महादेवः कृतः प्रभुः ।।
यक्षाणां राक्षसानां च गुह्यकानां धनस्य च ।। ९ ।।
रत्नानां चैव सर्वेषां कृतो वैश्रवणः प्रभुः ।।
सर्वेषां दंष्ट्रिणां शेषो नागानामथ वासुकिः ।। 3.37.१० ।।
सरीसृपाणां सर्वेषां प्रभुर्वै तक्षकः कृतः ।।
सागराणां नदीनां च मेषानां वर्षणस्य च ।।
आदित्यानामवरजः पर्जन्योऽधिपतिः कृतः ।। ११ ।।
गन्धर्वाणामधिपतिस्तथा चित्ररथः कृतः ।।
सर्वाप्सरोगणानां च कामदेवः प्रभुः कृतः ।। १२ ।।
चतुष्पदानां सर्वेषां वाहनानां च सर्वशः ।।
महेश्वरध्वजः श्रीमान् गोवृषोऽधिपतिः कृतः ।।१३।।
दैत्यानां च महातेजा हिरण्याक्षः प्रभुः कृतः ।।
हिरण्यकशिपुश्चैव यौवराज्येऽभिषेचितः ।। १४ ।।
गणानां कालकेयानां महाकालः प्रभुः कृतः ।।
अनायुषायाः पुत्राणां वृत्रो राजा तदा कृतः ।।१५।।
सिंहिकातनयो यस्तु राहुर्नाम महासुरः ।।
उत्पातानामनेकानामशुभानां प्रभुः कृतः ।। १६ ।।
ऋतूनामथ सर्वेषां युगानां चैव भारत ।।
पक्षाणां चेव मासानां तथैव तिथिपर्वणाम् ।। १७ ।।
कलाकाष्ठामुहूर्तानां गतेरयनयोस्ततः ।।
कृतः संवत्सरो राजा योगस्य गणितस्य च ।। १८ ।।
पक्षिणां चैव सर्वेषां चक्षुषां च महाबलः ।।
सुपर्णो भोगिनां चैव गरुडोऽधिपतिः कृतः ।। १९ ।।
अरुणो गरुडभ्राता जपापुष्पचयप्रभुः ।।
योगानां चैव सर्वेषां साध्यानामधिपः कृतः ।। 3.37.२० ।।
पुत्रोऽस्य विरथो नाम कश्यपस्य प्रजापतेः ।।
राजा प्राच्यां दिशि तथा वासवेनाधिपः कृतः ।।२१।।
आदित्यस्य विभोः पुत्रो धर्मराजो महायशाः ।।
दक्षिणस्यां दिशि यमो महेन्द्रेणैव सत्कृतः ।। २२ ।।
कश्यपस्यौरसः पुत्रः सलिलान्तर्गतः सदा ।।
अम्बुराज इति ख्यातः प्रतीच्यां दिशि पार्थिवः ।। २३ ।।
पुलस्त्यपुत्रो द्युतिमान्महेन्द्रप्रतिमः प्रभुः ।।
एकाक्षः पिङ्गलो नाम सौम्यायां दिशि पार्थिवः।। २४ ।।
एवं विभज्य राज्यानि स्वयंभूर्लोकभावनः ।।
लोकांश्च त्रिदिवे दिव्यानददत्स पृथक् पृथक् ।। २५ ।।
कस्यचित्सूर्यसंकाशान्कस्य- चिद्वह्निसन्निभान् ।।
कस्यचित्सुष्ठुविद्योतान्कस्यचिच्चन्द्रनिर्मलान् ।। २६ ।।
नानावर्णान्कामगमाननेकशतशो जनान् ।।
स तान्त्सुकृतिनां लोकान्पापदुष्कृतिदुर्लभान् ।। २७ ।।
येषां भासो विभान्त्यग्रे सौम्यास्तारागणा इव ।।
एते सुकृतिनां लोका ये जाताः पुण्यक- र्मिणः ।। २८ ।।
ये यजन्ति मखैः पुण्यैः समाप्तवरदक्षिणैः ।।
स्वदारनिरताः क्षान्ता ऋजवः सत्यवादिनः ।। २९ ।।
दीनानुग्रहकर्तारो ब्रह्मण्या लोभवर्जिताः ।।
संत्यक्तरजसः सन्तो यान्ति तत्र तपोमलाः ।। 3.37.३० ।।
एवं नियुज्य तनयान्त्स्वयं लोकपितामहः ।।
पुष्करं ब्रह्मसदनमारुरोह प्रजापतिः ।। ३१ ।।
सर्वे स्वयंभुदत्तेषु पालनेषु दिवौकसः ।।
रेमिरे स्वेषु लोकेषु महेन्द्रेणाभिपालिताः ।। ३२ ।।
स्वयंभुवा शक्रपुरःसरा सुराः कृता यथार्हं प्रतिपालनेषु ते ।।
यशो दिवं च प्रतिपेदिरे शुभं मुदं च जग्मुर्मखभागभोजिनः ।। ३३ ।।
इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि सप्तत्रिंशोऽध्यायः ।। ३७ ।।