सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.1 प्रथमप्रपाठकः/1.1.1.3 तृतीया दशतिः
अग्निं वो वृधन्तमध्वराणां पुरूतमं | | १अ १छ् |
अग्निस्तिग्मेन शोचिषा यंसद्विश्वं न्या३त्रिणं | | २अ २छ् |
अग्ने मृड महां अस्यय आ देवयुं जनं | | ३अ ३छ् |
अग्ने रक्षा णो अंहसः प्रति स्म देव रीषतः | | ४अ ४छ् |
अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः | | ५अ ५छ् |
नि त्वा नक्ष्य विश्पते द्युमन्तं धीमहे वयं | | ६अ ६छ् |
अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयं | | ७अ ७छ् |
इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसं | | ८अ ८छ् |
तं त्वा गोपवनो गिरा जनिष्ठदग्ने अङ्गरः | | ९अ ९छ् |
परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् | | १०अ १०छ् |
उदु त्यं जातवेदसं देवं वहन्ति केतवः | | ११अ ११छ् |
कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे | | १२अ १२छ् |
शं नो देवीरभिष्टये शं नो भवन्तु पीतये | | १३अ १३छ् |
कस्य नूनं परीणसि धियो जिन्वसि सत्पते | | १४अ १४छ् |