सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.1 प्रथमप्रपाठकः/1.1.1.4 चतुर्थी दशतिः


यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे |
प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषं || ३५ ||

१अ
१छ्

पाहि नो अग्न एकया पाह्यू३त द्वितीयया |
पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो || ३६ ||

२अ
२छ्

बृहद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा |
भरद्वाजे समिधानो यविष्ठ्य रेवत्पावक दीदिहि || ३७ ||

३अ
३छ्

त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः |
यन्तारो ये मघवानो जनानामूर्वं दयन्त गोनां || ३८ ||

४अ
४छ्

अग्ने जरितर्विश्पतिस्तपानो देव रक्षसः |
अप्रोषिवान्गृहपते महां असि दिवस्पायुर्दुरोणयुः || ३९ ||

५अ
५छ्

अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य |
आ दाशुषे जातवेदो वहा त्वमद्या देवां उषर्बुधः || ४० ||

६अ
६छ्

त्वं नश्चित्र ऊत्या वसो राधांसि चोदय |
अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः || ४१ ||

७अ
७छ्

त्वमित्सप्रथा अस्यग्ने त्रातरृतः कविः |
त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः || ४२ ||

८अ
८छ्

आ नो अग्ने वयोवृधं रयिं पावक शंस्यं |
रास्वा च न उपमाते पुरुस्पृहं सुनीती सुयशस्तरं || ४३ ||

९अ
९छ्

यो विश्वा दयते वसु होता मन्द्रो जनानां |
मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्वग्नये || ४४ ||

१०अ
१०छ्