सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.1 प्रथमप्रपाठकः/1.1.1.9 नवमी दशतिः
अग्न ओजिष्ठमा भर द्युम्नमस्मभ्यमध्रिगो | | १अ १छ् |
यदि वीरो अनु ष्यादग्निमिन्धीत मर्त्यः | | २अ २छ् |
त्वेषस्ते धूम ऋण्वति दिवि सं च्छुक्र आततः | | ३अ ३छ् |
त्वं हि क्षैतवद्यशोऽग्ने मित्रो न पत्यसे | | ४अ ४छ् |
प्रातरग्निः पुरुप्रियो विष स्तवेतातिथिः | | ५अ ५छ् |
यद्वाहिष्ठं तदग्नये बृहदर्च विभावसो | | ६अ ६छ् |
विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियं | | ७अ ७छ् |
बृहद्वयो हि भानवेऽर्चा देवायाग्नये | | ८अ ८छ् |
अगन्म वृत्रहन्तमं ज्येष्ठमग्निमानवं | | ९अ ९छ् |
जातः परेण धर्मणा यत्सवृद्भिः सहाभुवः | | १०अ १०छ् |