सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.2 द्वितीयप्रपाठकः/1.1.2.2 द्वितीया दशतिः
< सामवेदः | कौथुमीया | संहिता | पूर्वार्चिकः | छन्द आर्चिकः | 1.1.2 द्वितीयप्रपाठकः(1.1.2.2 द्वितीया दशतिः इत्यस्मात् पुनर्निर्दिष्टम्)
प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे | | १अ १छ् |
प्र सो अग्ने तवोतिभिः सुवीराभिस्तरति वाजकर्मभिः | | २अ २छ् |
तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे | | ३अ ३छ् |
मा नो हृणीथा अतिथिं वसुरग्निः पुरुप्रशस्त एशः | | ४अ ४छ् |
भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः | | ५अ ५छ् |
यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यं | | ६अ ६छ् |
तदग्ने द्युम्नमा भर यत्सासाहा सदने कं चिदत्रिणं | | ७अ ७छ् |
यद्वा उ विश्पतिः शितः सुप्रीतो मनुषो विशे | | ८अ ८छ् |