सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.3 तृतीयप्रपाठकः/1.1.3.3 तृतीया दशतिः

आ व इन्द्रं कृविं यथा वाजयन्तः शतक्रतुं ।
मंहिष्ठं सिञ्च इन्दुभिः ॥ २१४ ॥

अतश्चिदिन्द्र न उपा याहि शतवाजया ।
इषा सहस्रवाजया ॥ २१५ ॥

आ बुन्दं वृत्रहा ददे जातः पृच्छद्वि मातरं ।
क उग्राः के ह शृण्विरे ॥ २१६ ॥

बृबदुक्थं हवामहे सृप्रकरस्नमूतये ।
साधः कृण्वन्तमवसे ॥ २१७ ॥

ऋजुनीती नो वरुणो मित्रो नयति विद्वान् ।
अर्यमा देवैः सजोषाः ॥ २१८ ॥
कौत्सम्

दूरादिहेव यत्सतोऽरुणप्सुरशिश्वितत् ।
वि भानुं विश्वथातनत् ॥२१९ ॥

आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतं ।
मध्वा रजांसि सुक्रतू ॥ २२० ॥

उदु त्ये सूनवो गिरः काष्ठा यज्ञेष्वत्नत ।
वाश्रा अभिज्ञु यातवे ॥ २२१ ॥

इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदं ।
समूढमस्य पांसुले ॥ २२२ ॥
विष्णोः साम