सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.3 तृतीयप्रपाठकः/1.1.3.5 पञ्चमी दशतिः
अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः | | १अ १छ् |
त्वामिद्धि हवामहे सातौ वाजस्य कार्वः | | २अ २छ् |
अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे | | ३अ ३छ् |
तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः | | ४अ ४छ् |
तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये | | ५अ ५छ् |
तरणिरित्सिषासति वाजं पुरन्ध्या युजा | | ६अ ६छ् |
पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः | | ७अ ७छ् |
त्वं ह्येहि चेरवे विदा भगं वसुत्तये | | ८अ ८छ् |
न हि वश्चरमं च न वसिष्ठः परिमंस्ते | | ९अ ९छ् |
मा चिदन्यद्वि शंसत सखायो मा रिषण्यत | | १०अ १०छ् |