सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.6 षष्ठप्रपाठकः/1.1.6.3 तृतीया दशतिः
पुनानः सोम धारयापो वसानो अर्षसि | | १अ १छ् |
परीतो षिञ्चता सुतं सोमो य उत्तमं हविः | | २अ २छ् |
आ सोम स्वानो अद्रिभिस्तिरो वाराण्यव्यया | | ३अ ३छ् |
प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा | | ४अ ४छ् |
सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनां | | ५अ ५छ् |
तवाहं सोम रारण सख्य इन्दो दिवेदिवे | | ६अ ६छ् |
मृज्यमानः सुहस्त्या समुद्रे वाचमिन्वसि | | ७अ ७छ् |
अभि सोमास आयवः पवन्ते मद्यं मदं | | ८अ ८छ् |
पुनानः सोम जागृविरव्या वारैः परि प्रियः | | ९अ ९छ् |
इन्द्राय पवते मदः सोमो मरुत्वते सुतः | | १०अ १०छ् |
पवस्व वाजसातमोऽभि विश्वानि वार्या | | ११अ ११छ् |
पवमाना असृक्षत पवित्रमति धारया | | १२अ १२छ् |