← सूक्तं ६.०९९ अथर्ववेदः - काण्डं ६
सूक्तं ६.१००
ऋषिः - गरुत्मान्
सूक्तं ६.१०१ →
दे. वनस्पतिः।

देवा अदुः सूर्यो द्यौरदात्पृथिव्यदात्।
तिस्रः सरस्वतिरदुः सचित्ता विषदूषणम् ॥१॥
यद्वो देवा उपजीका आसिञ्चन् धन्वन्युदकम् ।
तेन देवप्रसूतेनेदं दूषयता विषम् ॥२॥
असुराणां दुहितासि सा देवानामसि स्वसा ।
दिवस्पृथिव्याः संभूता सा चकर्थारसं विषम् ॥३॥