अलङ्कारमणिहारः (भागः ३)/तिरस्कारालङ्कारः (७४)

               




   


कदावा दैवसंपदभिजातत्वादिगुणसंभवसंभावनयेति ध्येयम् । इयमप्यलंकृतिर्दीक्षितोपज्ञमेव ॥

इत्यलंकारमणिहारे अनुज्ञालंकारसरस्त्रिसप्ततितमः.


अथ तिरस्कारसरः (७४)


 गुणस्य दोषसंबन्धाद्द्वेषश्चेत्सा तिरस्कृतिः ॥

 दोषविशेषानुबन्धाद्गुणत्वेन प्रसिद्धस्यापि द्वेषश्चेत् स तिरस्कारो नामालंकारः ॥

 यथावा--

 मधुसूदन मम जात्वपि माहेन्द्र्यस्संपदोऽपि मा भूवन् । यासु निमग्नो नर्छति यदृच्छया वाऽपि तावकस्मरणम् ॥ १७२९ ॥

 अत्र । भगवद्विस्मरणदोषसंबन्धान्माहेन्द्रसंपत्सु गुणत्वेन षसिद्धास्वपि द्वेषः । अयमलंकारः पण्डितराजोपज्ञम् । स हि--"दोषविशेषानुबन्धादित्याद्युक्तरीत्या अमुं लक्षयित्वा अमुं च तिरस्कारमलक्षयित्वा अनुज्ञां लक्षयतः कुवलयानन्दकृतो विस्मरणमेव शरणं, अन्यथा--

भजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं
किमित्यमरसंपद प्रमथनाथ नाथामहे ।


भवद्भवनदेहळीविकटतण्डुदण्डाहति-
स्फुटन्मकुटकोटिभिर्मघवदादिभिर्भूयते ॥

 इति तदुदाहृते पद्ये तिरस्कारस्य स्फुरणानापत्तेः" इत्यभाणीत् ॥

इत्यलंकारमणिहारे तिरस्कारसरश्चतुस्सप्ततितमः.


अथ लेशालंकारसरः (७५)


गुणो दोषतया दोषो गुणत्वेनाथवा यदि ।
वर्ण्यते तमलंकारं लेशमाहुर्मनीषिणः ॥

 यत्र गुणोऽनिष्टसाधनतया दोषत्वेन, दोषश्चेष्टसाधनतया गुणत्वेन वर्ण्यते स लेशो नामालंकारः ॥

 यथा--

 भूयस्सु समुल्लासिषु भूभृत्सु धरातले निरातङ्कम् । हरिधृतिफलमिदमहिधर तव यत्सर्वे शिरोऽधिरोहन्ति ॥ १७३० ॥

 अत्र प्रथमार्धे शैलान्तराणां भगवद्धारणाभावदोषस्य निरातङ्कोल्लासानुकूलतया गुणत्वं कल्पितम् । द्वितीयार्धे श्रीनिवासधारणगुणस्य सर्वजनकर्तृकशिरोधिरोहणकारणतया दोषत्वं कल्पितम् । अयं च निर्गुणेषु भूयस्सु भूपालेषु सुखवत्तयाऽवस्थितेषु निरतिशयौदार्यादिसुगुणशालिनो राज्ञः अर्थिजनकर्तृकसंमर्दादिक्लेशो भविष्यतीत्यप्रस्तुतव्यवहारपरिस्फूर्तिरूपसमासोक्त्यास्तुत्या