अष्टाध्यायी/षष्टः अध्यायः

(अष्टाध्यायी ६ इत्यस्मात् पुनर्निर्दिष्टम्)
← पञ्चमः अध्यायः अष्टाध्यायी ६
पाणिनि
सप्तमः अध्यायः →
  1. अष्टाध्यायी १
  2. अष्टाध्यायी २
  3. अष्टाध्यायी ३
  4. अष्टाध्यायी ४
  5. अष्टाध्यायी ५
  6. अष्टाध्यायी ६
  7. अष्टाध्यायी ७
  8. अष्टाध्यायी ८

भाग ६.१ सम्पाद्यताम्


६.१.१ एक अचः द्वे प्रथमस्य ।
६.१.२ अच् आदेर्द्वितीयस्य ।
६.१.३ न न्द्राः संयोग आदयः ।
६.१.४ पूर्वः अभ्यासः ।
६.१.५ उभे अभ्यस्तं ।
६.१.६ जक्षिति आदयः षट् ।
६.१.७ तुजादीनां दीर्घः अभ्यासस्य ।
६.१.८ लिटि धातोरनभ्यासस्य ।
६.१.९ सन्यङोः ।
६.१.१० श्लौ ।
६.१.११ चङि ।
६.१.१२ दाश्वान् साह्वान् मीढ्वान् च ।
६.१.१३ ष्यङः सम्प्रसारणं पुत्रपत्योः तत्पुरुषे ।
६.१.१४ बन्धुनि बहुव्रीहौ ।
६.१.१५ वचिस्वपियज आदिणां किति ।
६.१.१६ ग्रहिज्यावयिव्यधिवष्- टिविचतिवृश्चतिपृछ्हतिभृज्जतीणां ङ्- इति च ।
६.१.१७ लिटि अभ्यासस्य उभयेषां ।
६.१.१८ स्वापेः चङि ।
६.१.१९ स्वपिस्यमिव्येञां यङि ।
६.१.२० न वशः ।
६.१.२१ चायः की ।
६.१.२२ स्फ्सायः स्फी निष्ठायां ।
६.१.२३ स्त्यः प्रपूर्वस्य ।
६.१.२४ द्रवमूर्तिस्पर्शयोः श्यः ।
६.१.२५ प्रतेः च ।
६.१.२६ विभाषा अभि अवपूर्वस्य ।
६.१.२७ शृतं पाके ।
६.१.२८ प्यायः पी ।
६.१.२९ लिट् यङोः च ।
६.१.३० विभाषा श्वेः ।
६.१.३१ णौ च सन् चङोः ।
६.१.३२ ह्वः सम्प्रसारणं ।
६.१.३३ अभ्यस्तस्य च ।
६.१.३४ बहुलं छन्दसि ।
६.१.३५ चायः की ।
६.१.३६ अपस्पृधेथाम् आनृचुः आनृहुस्चिच्युषेतित्याजश्राताःश्रितम् आशीर्तः ।
६.१.३७ न सम्प्रसारणे सम्प्रसारणं ।
६.१.३८ लिटि वयो यः ।
६.१.३९ वः च अस्य अन्यतरस्यां किति ।
६.१.४० वेञः ।
६.१.४१ ल्यपि च ।
६.१.४२ ज्यः च ।
६.१.४३ व्यः च ।
६.१.४४ विभाषा परेः ।
६.१.४५ आत् एचः उपदेशे अश्- इति ।
६.१.४६ न व्यः लिटि ।
६.१.४७ स्फुरतिस्फुलत्योर्घञि ।
६.१.४८ क्रीइङ्जीणां णौ ।
६.१.४९ सिध्यतेरपारलौकिके ।
६.१.५० मीनातिमिनोतिदीङां ल्यपि च ।
६.१.५१ विभाषा लीयतेः ।
६.१.५२ खिदेः छन्दसि ।
६.१.५३ अपगुरो णमुलि ।
६.१.५४ चिस्फुरोर्णौ ।
६.१.५५ प्रजने वीयतेः ।
६.१.५६ बिभेतेर्हेतुभये ।
६.१.५७ नित्यं स्मयतेः ।
६.१.५८ सृजिदृशोर्झलि अम् अकिति ।
६.१.५९ अनुदात्तस्य च ऋत् पधस्य न्यतरस्यां ।
६.१.६० शीर्षन् छन्दसि ।
६.१.६१ ये च तद्धिते ।
६.१.६२ अचि शीर्षः ।
६.१.६३ पद्दत्नः माः हृद् निश् असन् यूषन् दोषन् यकन् शकनुदन् आसन् शस्प्रभृतिषु ।
६.१.६४ धात्व् आदेः षः सः ।
६.१.६५ णः नः ।
६.१.६६ लोपो व्योर्वलि ।
६.१.६७ वेरपृक्तस्य ।
६.१.६८ हल् ङी आप् भ् यः दीर्घात् सुतिसि अपृक्तं हल् ।
६.१.६९ एङ् ह्रस्वात् सम्बुद्धेः ।
६.१.७० शेः छन्दसि बहुलं ।
६.१.७१ ह्रस्वस्य पिति कृति तुक् ।
६.१.७२ संहितायां ।
६.१.७३ छे च ।
६.१.७४ आङ्माङोः च ।
६.१.७५ दीर्घात् ।
६.१.७६ पद अन्तात् वा ।
६.१.७७ इकः यण् अचि ।
६.१.७८ एचः अयवायावः ।
६.१.७९ व अन्तः यि प्रत्यये ।
६.१.८० धातोः तन्निमित्तस्य एव ।
६.१.८१ क्षय्यजय्याउ शक्य अर्थे ।
६.१.८२ क्रय्यः तदर्थे ।
६.१.८३ भय्य प्रवय्ये च छन्दसि ।
६.१.८४ एकः पूर्वपरयोः ।
६.१.८५ अन्त आदिवत् च ।
६.१.८६ षत्वतुकोरसिद्धः ।
६.१.८७ आत् गुणः ।
६.१.८८ वृद्धिरेचि ।
६.१.८९ एति एधति ऊठ्सु ।
६.१.९० आटः च ।
६.१.९१ उपसर्गात् ऋति धातौ ।
६.१.९२ वा सुप्य् आपिशलेः ।
६.१.९३ आ ओतः अंशसोः ।
६.१.९४ एङि पररूपं ।
६.१.९५ ओम् आङोः च ।
६.१.९६ उसि अपद अन्तात् ।
६.१.९७ अतः गुणे ।
६.१.९८ अव्यक्त अनुकरणस्य अतः इतौ ।
६.१.९९ न आम्रेडितस्य अन्त्यस्य तु वा ।
६.१.१०० नित्यं आम्रेडिते डाचि ।
६.१.१०१ अकः सवर्णे दीर्घः ।
६.१.१०२ प्रथमयोः पूर्वसवर्णः ।
६.१.१०३ तस्मात्शसः नः पुंसि ।
६.१.१०४ न आत् इचि ।
६.१.१०५ दीर्घात् जसि च ।
६.१.१०६ वा छन्दसि ।
६.१.१०७ अमि पूर्वः ।
६.१.१०८ सम्प्रसारणात् च ।
६.१.१०९ एङः पद अन्तात् अति ।
६.१.११० ङसि- ङसोः च ।
६.१.१११ ऋतः उत् ।
६.१.११२ ख्यत्यात् परस्य ।
६.१.११३ अतः रोः अप्लुतात् अप्लुते ।
६.१.११४ हशि च ।
६.१.११५ प्रकृत्या अन्तःपादं अव्यपरे ।
६.१.११६ अव्यात् अवद्यात् अवक्रमुसव्रत अयम् अवन्तु अव् अस्युषु ।
६.१.११७ यजुषि उरः ।
६.१.११८ आपो जुसाणो व् ऋष्णो वर्षिष्ठे अम्बे अम्बाले अम्बिकेपूर्वे ।
६.१.११९ अङ्ग इत्यादौ च ।
६.१.१२० अनुदात्ते च कुधपरे ।
६.१.१२१ अवपथासि च ।
६.१.१२२ सर्वत्र विभाषा गोः ।
६.१.१२३ अवङ् स्फोटायनस्य ।
६.१.१२४ इन्द्रे (नित्यम्).
६.१.१२५ प्लुत प्रगृह्याः अचि नित्यं ।
६.१.१२६ आङः अनुनासिकः छन्दसि ।
६.१.१२७ इकः असवर्णे शाकल्यस्य ह्रस्वशः च ।
६.१.१२८ ऋत्य् अकः ।
६.१.१२९ अप्लुतवत् उपस्थिते ।
६.१.१३० ई३ चाक्रवर्मणस्य ।
६.१.१३१ दिवः उत् ।
६.१.१३२ एतद् तदोः सुलोपः अकोः अनञ्संआसे हलि ।
६.१.१३३ स्यश् छन्दसि बहुलं ।
६.१.१३४ सः अचि लोपे चेत् पादपूरणं ।
६.१.१३५ सुट् कत् पूर्वः ।
६.१.१३६ अट् अभ्यासव्यवाये अपि ।
६.१.१३७ सम्परि उपेभ्यः करोतौ भूषणे ।
६.१.१३८ समवाये च ।
६.१.१३९ उपात् प्रतियत्नवैकृतवाक्य ध्याहारेषु ।
६.१.१४० किरतौ लवने ।
६.१.१४१ हिंसायां प्रतेः च ।
६.१.१४२ अपात् चतुष्पाद् शकुनिषु आलेखने ।
६.१.१४३ कुस्तुम्बुरू- णि जातिः ।
६.१.१४४ अपरस्पराः क्रियासातत्ये ।
६.१.१४५ गोष्पदं सेवित असेवितप्रमाणेषु ।
६.१.१४६ आस्पदं प्रतिष्ठायाम् ।
६.१.१४७ आश्चर्यं अनित्ये ।
६.१.१४८ वर्चस्के अवस्करः ।
६.१.१४९ अपस्करो रथ अङ्गं ।
६.१.१५० विष्किरः शकुनिर्वा ।
६.१.१५१ ह्रस्वात् चन्द्र उत्तरपदे मन्त्रे ।
६.१.१५२ प्रतिष्कशः च कशेः ।
६.१.१५३ प्रस्कण्वहरिस्चन्द्रौ ऋष्- ई ।
६.१.१५४ मस्करमस्करिणौ वेणुपरिव्राजकयोः ।
६.१.१५५ कास्तीर अजस्तुन्दे नगरे ।
६.१.१५६ कारस्करो वृक्षः ।
६.१.१५७ पारस्कर प्रभृतीनि च संज्ञायां ।
६.१.१५८ अनुदत्तं पदम् एकवर्जम् ।
६.१.१५९ कर्ष आत्वतः घञः अन्त दात्तः ।
६.१.१६० उञ्छ आदीणां च ।
६.१.१६१ अनुदात्तस्य च यत्र उदात्तलोपः ।
६.१.१६२ धातोः ।
६.१.१६३ च्- इत् अः ।
६.१.१६४ तद्धितस्य ।
६.१.१६५ कितः ।
६.१.१६६ तिसृभ्यः जसः ।
६.१.१६७ चतुरः शसि ।
६.१.१६८ सौ एक अचः तृतीया आदिर्विभक्तिः ।
६.१.१६९ अन्त दत्तात् इत्तरपदात्न्यतरयां अनित्यांआसे ।
६.१.१७० अञ्चेः छन्दसि असर्वआमस्थाने ।
६.१.१७१ ऊठ् इदम् पदादि अप्पुम्रैद्युभ्यः ।
६.१.१७२ अष्टनो दीर्घात् ।
६.१.१७३ शतुरनुमः नदी अच् आदी ।
६.१.१७४ उदात्तयणः हल्पूर्वात् ।
६.१.१७५ न ऊङ्धात्वोः ।
६.१.१७६ ह्रस्वनुट् भ्यां मतुप् ।
६.१.१७७ णां अन्यतरस्याम् ।
६.१.१७८ ङ्याः छन्दसि बहुलं ।
६.१.१७९ षष्त्रिचतुर्भ्यः हल् आदिः ।
६.१.१८० झलि उपोत्तमं ।
६.१.१८१ विभाषा भाषायां ।
६.१.१८२ न गोश्वन्सौ अवर्ण राज् अङ् क्रुङ् कृद्भ्यः ।
६.१.१८३ दिवो झल् ।
६.१.१८४ नृ च अन्यतरस्यां ।
६.१.१८५ त् इत्स्वरितं ।
६.१.१८६ तासि अनुदात्त इत् ङ् इत् अत् उपदेशात् लसार्वधातुकं अनुदात्तम् अह्नु इङोः ।
६.१.१८७ आदिः सिचः अन्यतरस्यां ।
६.१.१८८ स्वप् आदि हिंसां अचि अनिटि ।
६.१.१८९ अभ्यस्ताणां आदिः ।
६.१.१९० अनुदात्ते च ।
६.१.१९१ सर्वस्य सुपि ।
६.१.१९२ भीह्रीभृहुमदजनधनदरिद्राजागरां पूर्वम् पिति ।
६.१.१९३ ल्- इति ।
६.१.१९४ आदिर्णमुलि अन्यतरस्यां ।
६.१.१९५ अचः कर्तृयकि ।
६.१.१९६ थलि च सैटि इट् अन्तः वा ।
६.१.१९७ ञ्ण् इत्य् आदिर्नित्यं ।
६.१.१९८ आमन्त्रितस्य च ।
६.१.१९९ पथिमथोः सर्वनामस्थाने ।
६.१.२०० अन्तः च तवै युगपत् ।
६.१.२०१ क्षयः निवासे ।
६.१.२०२ जयः करणं ।
६.१.२०३ वृष आदीणां च ।
६.१.२०४ संज्ञायां उपमानम् ।
६.१.२०५ निष्ठा च द्व्यच् अणात् ।
६.१.२०६ शुष्क धृष्- टौ ।
६.१.२०७ आशितः कर्ता ।
६.१.२०८ रिक्ते विभाषा ।
६.१.२०९ जुष्- ट अर्पिते च छन्दसि ।
६.१.२१० नित्यं मन्त्रे ।
६.१.२११ युष्मद् अस्मदोर्ङसि ।
६.१.२१२ ङयि च ।
६.१.२१३ यतः अनावः ।
६.१.२१४ ईडवन्दवृशंसदुहां ण्यतः ।
६.१.२१५ विभाषा वेणु इन्धानयोः ।
६.१.२१६ त्यागराग हासकुहश्वठक्रथाणां ।
६.१.२१७ उप उत्तमं र्- इति ।
६.१.२१८ चङि अन्यतरस्यां ।
६.१.२१९ मतोः पूर्वं आत् संज्ञायां स्त्रियाम् ।
६.१.२२० अन्तः अवत्याः ।
६.१.२२१ ईवत्याः ।
६.१.२२२ चौ ।
६.१.२२३ संआसस्य ।

भाग ६.२ सम्पाद्यताम्


६.२.१ बहुव्रीहौ प्रकृत्या पूर्वपदं ।
६.२.२ तत्पुरुषे तुल्य अर्थतृतीयासप्तमीउपमान अव्ययद्वितीयाकृत्याः ।
६.२.३ वर्णः वर्णेषु अनेते ।
६.२.४ गाधलवणयोः प्रमा- णे ।
६.२.५ दायाद्यं दायादे ।
६.२.६ प्रतिबन्धि चिरकृच्छ्रयोः ।
६.२.७ पदे अपदेशे ।
६.२.८ निवाते वातत्रा- णे ।
६.२.९ शारदे अणार्तवे ।
६.२.१० अध्वर्युकषाययोर्जातौ ।
६.२.११ सदृशप्रतिरूपयोः सादृश्ये ।
६.२.१२ द्विगौ प्रमा- णे ।
६.२.१३ गन्तव्यपण्यं वाणिजे ।
६.२.१४ मात्रा उपज्ञा उपक्रम छाये नपुंसके ।
६.२.१५ सुखप्रिययोर्हिते ।
६.२.१६ प्रीतौ च ।
६.२.१७ स्वं स्वामिनि ।
६.२.१८ पत्यौ ऐश्वर्ये ।
६.२.१९ न भूवाच् चित् दिधिषु ।
६.२.२० वा भुवनं ।
६.२.२१ आशङ्क आबाधनेद्- ईयस्सु सम्भावने ।
६.२.२२ पूर्वे भूतपूर्वे ।
६.२.२३ सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये ।
६.२.२४ विस्पष्- ट आदीनि गुणवचनेषु ।
६.२.२५ श्रज्य अवमकन्पापवत्सु भावे कर्मधारये ।
६.२.२६ कुमारः च ।
६.२.२७ आदिः प्रत्येनसि ।
६.२.२८ पूगेषु अन्यतरस्यां ।
६.२.२९ इक् अन्त कालकपालभगालशरावेषु द्विगौ ।
६.२.३० बहु अन्यतरस्यां ।
६.२.३१ दिष्- टिवितस्त्योः च ।
६.२.३२ सप्तंई सिद्धशुष्कपक्वबन्धेषु अकालात् ।
६.२.३३ परिप्रति उप अपाः वर्ज्यंआन अहोरात्र वयवेषु ।
६.२.३४ राजन्यबहुवचनद्वंद्वे अन्धकवृष्णिषु ।
६.२.३५ संख्या ।
६.२.३६ आचार्य उपसर्जनः च न्तेवासी ।
६.२.३७ कार्तकौजप आदयः ।
६.२.३८ महान् व्रीहि अपराह्ण गृष्टि इष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु ।
६.२.३९ क्षुल्लकः च वैश्वदेवे ।
६.२.४० उष्ट्रः सादिवाम्योः ।
६.२.४१ गौः सादसादिसारथिषु ।
६.२.४२ कुरुगार्हपतरिक्तगुरु असूतजरती अश्लीलदृ- ढरूपापारेवडवातैत्तिलकद्रूःपण्य अम्बलः आसीभारा- णां च ।
६.२.४३ चतुर्थी तदर्थे ।
६.२.४४ अर्थे ।
६.२.४५ क्ते च ।
६.२.४६ कर्मधारये अनिष्ठा ।
६.२.४७ अहीने द्वितीया ।
६.२.४८ तृतीया कर्मणि ।
६.२.४९ गतिरनन्तरः ।
६.२.५० त आदौ च ण् इति कृति अतौ ।
६.२.५१ तवै च अन्तः च युगपत् ।
६.२.५२ अनिक् अन्तः अञ्चतौ वप्रत्यये ।
६.२.५३ नि अध्- ई च ।
६.२.५४ ईषत् अन्यतरस्यां ।
६.२.५५ हिरण्यपरिमा- णं धने ।
६.२.५६ प्रथमः अचिर पामत्तौ ।
६.२.५७ कतर कतमौ कर्मधारये ।
६.२.५८ आर्यः ब्राह्मणकुमारयोः ।
६.२.५९ राजा च ।
६.२.६० षष्ठी प्रत्येनसि ।
६.२.६१ क्ते नित्य अर्थे ।
६.२.६२ ग्रामः शिल्पिनि ।
६.२.६३ राजा च प्रशंसायां ।
६.२.६४ आदिरुदात्तः ।
६.२.६५ सप्तमीहारिणौ धर्म्ये अहरणे ।
६.२.६६ युक्ते च ।
६.२.६७ विभाषा अध्यक्षे ।
६.२.६८ पापं च शिल्पिनि ।
६.२.६९ गोत्र अन्तेवासि(न्)माणवब्राह्मणेषु क्षेपे ।
६.२.७० अङ्गानि मैरेये ।
६.२.७१ भक्त आख्याः तदर्थेषु ।
६.२.७२ गोबिडालसिंहसेन्धवेषु उपमाने ।
६.२.७३ अके जीविका अर्थे ।
६.२.७४ प्राचां क्रीडायां ।
६.२.७५ अणि नियुक्ते ।
६.२.७६ शिल्पिनि च अकृञः ।
६.२.७७ संज्ञायां च ।
६.२.७८ गोतन्तियवं पाले ।
६.२.७९ णिनि ।
६.२.८० उपमानं शब्द र्थप्रकृतौ व ।
६.२.८१ युक्त आ रोहि(न्)आदयः च ।
६.२.८२ दीर्घकाशतुषभ्राष्ट्रवटं जे ।
६.२.८३ अन्त्यात् पूर्वं बह्वचः ।
६.२.८४ ग्रामे अनिवसन्तः ।
६.२.८५ घोष आदिषु ।
६.२.८६ छात्त्रि आदयः शालायां ।
६.२.८७ प्रस्थे अवृद्धं अकर्की आदीणाम् ।
६.२.८८ माला आदीणां च ।
६.२.८९ अमहत्नवं नगरे अनुदीचां ।
६.२.९० अर्मे च अवर्णं द्व्यच् त्र्यच् ।
६.२.९१ न भूत अधिकसंजीवमद्र अश्म(न्)कज्जलं ।
६.२.९२ अन्तः ।
६.२.९३ सर्वं गुणकार्त्स्न्ये ।
६.२.९४ संज्ञायां गिरिनिकाययोः ।
६.२.९५ कुमार्यां वयसि ।
६.२.९६ उदके अच्(अ)केवले ।
६.२.९७ द्विगौ क्रतौ ।
६.२.९८ सभायां नपुंसके ।
६.२.९९ पुरे प्राचां ।
६.२.१०० अरिष्- टगौडपूर्वे च ।
६.२.१०१ न हास्तिनफलकमार्देयाः ।
६.२.१०२ कुसूलकूपकुम्भशालं बिले ।
६.२.१०३ दिक् शब्दाः ग्रामजनपद आख्यानचानराटेषु ।
६.२.१०४ आचार्य उपसर्जनः च न्तेवासी ।
६.२.१०५ उत्तरपदवृद्धौ सर्वं च ।
६.२.१०६ बहुव्रीहौ विश्वं संज्ञयां ।
६.२.१०७ उदर अश्व इषुषु ।
६.२.१०८ क्षेपे ।
६.२.१०९ नदी बन्धुनि ।
६.२.११० निष्ठा उपसर्गपूर्वं अन्यतरस्याम् ।
६.२.१११ उत्तरपद आदिः ।
६.२.११२ कर्णः वर्णलक्षणात् ।
६.२.११३ संज्ञा औपम्ययोः च ।
६.२.११४ कण्ठपृष्ठग्रीवाजंघं च ।
६.२.११५ शृङ्गं अवस्थायां च ।
६.२.११६ नञः जरमरमित्रमृताः ।
६.२.११७ सोर्मनसी अलोम(न्)उषसी ।
६.२.११८ क्रतु आदयः ।
६.२.११९ आदि उदात्तं द्व्यच् छन्दसि ।
६.२.१२० वीरवीर्यौ च ।
६.२.१२१ कूलतीरतूलमूलशाला अक्षसमं अव्ययीभावे ।
६.२.१२२ कंसमन्थशूर्पपाय्यकाण्डं द्विगौ ।
६.२.१२३ तत्पुरुषे शालायां नपुंसके ।
६.२.१२४ कन्था च ।
६.२.१२५ आदिः चिहण आदीणां ।
६.२.१२६ चेलखेटकटुककाण्डं गर्हायां ।
६.२.१२७ चीरं उपमानम् ।
६.२.१२८ पललसूपशाकं मिश्रे ।
६.२.१२९ कूलसूदस्थलकर्षाः संज्ञायां ।
६.२.१३० अकर्मधारये राज्यं ।
६.२.१३१ वर्ग्य आदयः च ।
६.२.१३२ पुत्रः पुंभ्यः ।
६.२.१३३ न आचार्यराज(न्)ऋत्विज्संयुक्तज्ञाति आख्यायां ।
६.२.१३४ चूर्णआदीनि अप्राणिषष्ठ्याः ।
६.२.१३५ षट् च काण्डआदीनि ।
६.२.१३६ कुण्डं वनं ।
६.२.१३७ प्रकृत्या भगालं ।
६.२.१३८ शितेर्नित्य अ बह्व् च् अहुव्रीहौ अभसत् ।
६.२.१३९ गतिकारक उपपदात् कृत् ।
६.२.१४० उभे वनस्पतिआदिषु युगपत् ।
६.२.१४१ देवताद्वंद्वे च ।
६.२.१४२ न उत्तरपदे अनुदात्त आदौ अपृथिवीरुद्रपूष(न्)मन्थिषु ।
६.२.१४३ अन्तः ।
६.२.१४४ थ अथघञ्क्त अच् अप् इत्रका- णां ।
६.२.१४५ सु उपमाणात् क्तः ।
६.२.१४६ संज्ञायां अणाचित आदीणाम् ।
६.२.१४७ प्रवृद्धआदीणां च ।
६.२.१४८ कारकात् दत्त श्रुतयोरेव आशिषि ।
६.२.१४९ इत्थम्भूतेन कृतं इति च ।
६.२.१५० अनः भावकर्मवचनः ।
६.२.१५१ मंक्तिन् व्याख्यानशयन आसनस्थानयाजक आदिक्रीताः ।
६.२.१५२ सप्तम्याः पुण्यं ।
६.२.१५३ ऊन अर्थकलहं तृतीययाः ।
६.२.१५४ मिश्रं च अनुपसर्गं असंधौ ।
६.२.१५५ नञः गुणप्रतिषेधे सम्पादि(न्)अर्हहित अलमर्थाः तद्धिताः ।
६.२.१५६ ययतोः च अतदर्थे ।
६.२.१५७ अच् कौ अशक्ते ।
६.२.१५८ आक्रोशे च ।
६.२.१५९ संज्ञायां ।
६.२.१६० कृत्य उक इष्णुच्चारु आदयः ।
६.२.१६१ विभाषा तृन् अन्नतीक्ष्- णशुचिषु ।
६.२.१६२ बहुव्रीहौ इदम् एतद् तध्यः प्रथमपूरणयोः क्रियागणने ।
६.२.१६३ संख्यायाः स्तनः ।
६.२.१६४ विभाषा छन्दसि ।
६.२.१६५ संज्ञायां मित्र अजिनयोः ।
६.२.१६६ व्यवायिनः अन्तरं ।
६.२.१६७ मुखं स्व अङ्गं ।
६.२.१६८ न अव्यय दिक् शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः ।
६.२.१६९ निष्ठा उपमाणात्न्यतरस्यां ।
६.२.१७० जातिकालसुख आदिभ्यः अणाच्छादणात् क्तः अकृतमितप्रतिपन्णाः ।
६.२.१७१ वा जाते ।
६.२.१७२ नन्सुभ्यां ।
६.२.१७३ कपि पूर्वं ।
६.२.१७४ ह्रस्व अन्ते अन्त्यात् पूर्वं ।
६.२.१७५ बहोर्नञ्वत्त्तरपदहूम्नि ।
६.२.१७६ न गुण आदयः अवयवाः ।
६.२.१७७ उपसर्गात् स्व अङ्गं ध्रुवम् अपर्शु ।
६.२.१७८ वनं संआसे ।
६.२.१७९ अन्तः ।
६.२.१८० अन्तः च ।
६.२.१८१ न निविभ्यां ।
६.२.१८२ परेरभितोभाविमण्डलं ।
६.२.१८३ प्रात् अस्व अङ्गं संज्ञायां ।
६.२.१८४ निरुदक आदीनि च ।
६.२.१८५ अभेर्मुखं ।
६.२.१८६ अपात् च ।
६.२.१८७ स्फिगपूतवीणाअञ्जसध्व(न्)कुक्षिसीरनामनाम च ।
६.२.१८८ अधेरुपरिस्थं ।
६.२.१८९ अनोरप्रधानकणीयसी ।
६.२.१९० पुरुषः च अन्व् आदिष्- टः ।
६.२.१९१ अतेरकृत्पदे ।
६.२.१९२ नेरनिधाने ।
६.२.१९३ प्रतेरंशु आदयः तत्पुरुषे ।
६.२.१९४ उपात् द्व्यच् अजिनं अगौरआदयः ।
६.२.१९५ सोरवक्षेपणे ।
६.२.१९६ विभाषा उत्पुच्छे ।
६.२.१९७ द्वित्रिभ्यां पद्दत्मूर्धसु बहुव्रीहौ ।
६.२.१९८ सक्थं च अक्र अन्तात् ।
६.२.१९९ पर आदिः छन्दसि बहुलं ।

भाग ६.३ सम्पाद्यताम्


६.३.१ अलुक् उद्त्तरपदे ।
६.३.२ पञ्चम्याः स्तोक आदिभ्यः ।
६.३.३ ओजः सहसम्भः तमसः तृतीययाः ।
६.३.४ मनसः संज्ञायां ।
६.३.५ आ- ज्ञायिनि च ।
६.३.६ आत्मनः च पूरणे ।
६.३.७ वैयाकरण आख्यायां चतुर्थ्याः ।
६.३.८ परस्य च ।
६.३.९ हल् अत् अन्तात् सप्तम्याः संज्ञायां ।
६.३.१० कारनाम्नि च प्राचां हल् आदौ ।
६.३.११ मध्याद् गुरौ ।
६.३.१२ अमूर्ध(न्)मस्तकात् स्व अङ्गात् अकामे ।
६.३.१३ बन्धे च विभाषा ।
६.३.१४ तत्पुरुषे कृति बहुलं ।
६.३.१५ प्रावृष्शरद्कालदिवां जे ।
६.३.१६ विभष वर्षक्षरशरवरात् ।
६.३.१७ घकालतनेषु कालनाम्नः ।
६.३.१८ शयवासवासिषु अकालात् ।
६.३.१९ न इन् सिद्धबध्नातिषु ।
६.३.२० स्थे च भाषायां ।
६.३.२१ षष्ठ्याः आक्रोशे ।
६.३.२२ पुत्रे अन्यतरस्यां ।
६.३.२३ ऋतो विद्यायोनिसम्बन्धेह्यः ।
६.३.२४ विभाषा स्वसृ पत्योः ।
६.३.२५ आनङ् ऋतः द्वंद्वे ।
६.३.२६ देवताद्वंद्वे च ।
६.३.२७ ईत् अग्नेः सोमवरुणयोः ।
६.३.२८ इत् वृद्धौ ।
६.३.२९ दिवः द्यावा ।
६.३.३० दिवसः च पृथिव्यां ।
६.३.३१ उषासा उषसः ।
६.३.३२ मातरपितरौ उदीचां ।
६.३.३३ पितरामातरा च छन्दसि ।
६.३.३४ स्त्रियाः पुंवत् हाषितपुंस्कात् अणूङ् समान अधिकरणे स्त्रियां अपूरणीप्रिया आदिषु ।
६.३.३५ तसिल् आदिषु आ कृत्वसुचः ।
६.३.३६ क्यङ् मानिनोः च ।
६.३.३७ न क उपधायाः ।
६.३.३८ संज्ञापूरण्योः च ।
६.३.३९ वृद्धिनिमित्तस्य च तद्धितस्य अरक्तविकारे ।
६.३.४० स्व अङ्गात् च ईतः अमानिनि ।
६.३.४१ जातेः च ।
६.३.४२ पुंवत् कर्मधारयजातीयदेशीयेषु ।
६.३.४३ घरूपकल्पचेलट्ब्रुवगोत्रमतहतेषु ङ्यः अनेक अचः ह्रस्वः ।
६.३.४४ नद्याः शेषस्य अन्यतरस्यां ।
६.३.४५ उक् इतः च ।
६.३.४६ आत्महतः समान अधिकरणजतीययोः ।
६.३.४७ द्व्यष्टनः संख्यायां अबहुव्रीहि अशीत्योः ।
६.३.४८ त्रेः त्रयः ।
६.३.४९ विभाषा चत्वारिंशत्प्रभृतौ सर्वेषां ।
६.३.५० हृदयस्य हृद् लेखयत् अण्लासेषु ।
६.३.५१ वा शोकष्यञ्रोगेषु ।
६.३.५२ पादस्य पद आजि आति गौपहतेषु ।
६.३.५३ पद् यति अतदर्थे ।
६.३.५४ हिमकाषिहतिषु च ।
६.३.५५ ऋचः शे ।
६.३.५६ वा घोषमिश्रशब्देषु ।
६.३.५७ उदकस्य उदः संज्ञायां ।
६.३.५८ पेषम्वासवाहनधिषु ।
६.३.५९ एकहल् आदौ पूरयितव्ये न्यारयां ।
६.३.६० मन्थ ओदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च ।
६.३.६१ इकः ह्रस्वः अङ्यः गालवस्य ।
६.३.६२ एक तद्धिते च ।
६.३.६३ ङी आपोः संज्ञाछन्दसोः अहुलं ।
६.३.६४ त्वे च ।
६.३.६५ इष्टका इषीकामालाणां चिततूलभारिषु ।
६.३.६६ ख्- इति अनव्ययस्य ।
६.३.६७ अरुः द्विषत् अच् न्त स्य मुं ।
६.३.६८ इचः एक अचः म्रत्ययात् अ ।
६.३.६९ वाचंयमपुरंदरौ ।
६.३.७० कारे सत्य अगदस्य ।
६.३.७१ श्येनतिलस्य पाते ञे ।
६.३.७२ रात्रेः कृति विभाषा ।
६.३.७३ नलोपः नञः ।
६.३.७४ तस्मात्नुट् अचि ।
६.३.७५ नभ्राज् नपात्नवेदः नासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या ।
६.३.७६ एक आदिः च एकस्य च आदुक् ।
६.३.७७ नगः अप्राणिषु न्यारयां ।
६.३.७८ सहस्य सः संज्ञायां ।
६.३.७९ ग्रन्थ अन्त अधिके च ।
६.३.८० द्वितीये च अनुप अत्यये ।
६.३.८१ अव्ययीभावे च अकाले ।
६.३.८२ वा उपसर्जनस्य ।
६.३.८३ प्रकृत्या आशिषि गोवत्सहलेषु ।
६.३.८४ समानस्य छन्दसि अमूर्ध(न्)प्रभृति उदर्केषु ।
६.३.८५ ज्योतिस्जनपदरात्रिनाभिनाम(न्)गोत्ररूपस्थानवर्णवयस्वचनबन्धुषु ।
६.३.८६ चरणे ब्रह्मचारिणि ।
६.३.८७ तीर्थे ये ।
६.३.८८ विभाषा उदरे ।
६.३.८९ दृश् दृश वतुषु ।
६.३.९० इदंकिमोरीश्की ।
६.३.९१ आ सर्वनाम्नः ।
६.३.९२ विष्व(ञ्)च्देवयोः च टेरद्रि अञ्चतौ वप्रत्यये ।
६.३.९३ समः समि ।
६.३.९४ तिरसः तिरि अलोपे ।
६.३.९५ सहस्य सध्रिः ।
६.३.९६ सध मादस्थयोः हन्दसि ।
६.३.९७ द्वि अन्तरुपसर्गेह्यः अपः ईत् ।
६.३.९८ ऊत् अनोर्देशे ।
६.३.९९ अषष्ठी अतृतीयस्थस्य न्यस्य दुक् आशिः आशा आस्था आस्थित उत्सुक ऊतिकारकराग छेषु ।
६.३.१०० अर्थे विभाषा ।
६.३.१०१ कोः कत् तत्पुरुषे अचि ।
६.३.१०२ रथवदयोः च ।
६.३.१०३ तृणे च जातौ ।
६.३.१०४ का पथि(न्)अक्षयोः ।
६.३.१०५ ईषदर्थे ।
६.३.१०६ विभाषा पुरुषे ।
६.३.१०७ कवं च उष्- णे ।
६.३.१०८ पथि च छन्दसि ।
६.३.१०९ पृषोदर आदीनि यथोपदिष्तं ।
६.३.११० संख्याविसाय ऊर्वस्य अह्नस्य अहन् अन्यतरस्यां ङौ ।
६.३.१११ ढ्रलोपे पूर्वस्य दीर्घः णः ।
६.३.११२ सहिवहोरोत् अवर्णस्य ।
६.३.११३ सा- ढ्यै सा- ड्व्ह्वा सा- ढ इति निगमे ।
६.३.११४ संहितायां ।
६.३.११५ कर्णे लक्षनस्य अविष्- टाष्ट(न्)पञ्च(न्)मणिभिन्नछिन्नछिद्रस्रुवस्वस्तिकस्य ।
६.३.११६ नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ ।
६.३.११७ वनगिर्योः संज्ञायां कोटरकिंशुलक आदीणां ।
६.३.११८ वले ।
६.३.११९ मतौ बह्वचः अनजिर आदीणां ।
६.३.१२० शर आदीणां च ।
६.३.१२१ इकः वहे अपीलोः ।
६.३.१२२ उपसर्गस्य घञि अमनुष्ये बहुलं ।
६.३.१२३ इकः काशे ।
६.३.१२४ दः ति ।
६.३.१२५ अष्टनः संज्ञायां ।
६.३.१२६ छन्दसि च ।
६.३.१२७ चितेः कपि ।
६.३.१२८ विश्वस्य वसुराटोः ।
६.३.१२९ नरे संज्ञायां ।
६.३.१३० मित्रे च ऋषौ ।
६.३.१३१ मन्त्रे सोम अश्व इन्द्रिय विश्वएव्यय मतौ ।
६.३.१३२ ओष्सधेः च विभक्तौ अप्रथमा- आं ।
६.३.१३३ ऋचि तुनुघमक्षुतङ्कुत्र उरुष्या- णां ।
६.३.१३४ इकः सुञि ।
६.३.१३५ द्व्यचः अतः तिङः ।
६.३.१३६ निपातस्य च ।
६.३.१३७ अन्येषां अपि दृश्यते ।
६.३.१३८ चौ ।
६.३.१३९ सम्प्रसारणस्य ।

भाग ६.४ सम्पाद्यताम्


६.४.१ अङ्गस्य ।
६.४.२ हलः ।
६.४.३ नामि ।
६.४.४ न तिसृचतसृ ।
६.४.५ छन्दसि उभयथा ।
६.४.६ नृ च ।
६.४.७ न उपधायाः ।
६.४.८ सर्वनामस्थाने च असम्बुद्धौ ।
६.४.९ वा षपूर्वस्य निगमे ।
६.४.१० स अन्तमहतः संयोगस्य ।
६.४.११ अप्तृन्तृच्स्वसृनप्तृनेष्- टृत्वष्- टृक्षत्तृ होतृपोतृप्रशास्त् ऋलपॄ- णां ।
६.४.१२ इन्हन्पूष(न्)अर्यम्णां शौ ।
६.४.१३ सौ च ।
६.४.१४ अतु असन्तस्य च अधातोः ।
६.४.१५ अनुनासिकस्य क्विझलोः क्- ङ्- इति ।
६.४.१६ अच् हनगंआं सनि ।
६.४.१७ तनोतेर्विभाषा ।
६.४.१८ क्रमः च क्त्वि ।
६.४.१९ च्छ्वोः श्- ऊठ् अनुनासिके च ।
६.४.२० ज्वरत्वरस्रिवि अविमवां उपहायाः च ।
६.४.२१ रात् लोपः ।
६.४.२२ असिधवत् अत्र आ भात् ।
६.४.२३ श्णात्नलोपः ।
६.४.२४ अनित् इतां हलः उपधायाः क्- ङ्- इति ।
६.४.२५ दन्शसञ्जस्वञ्जां शपि ।
६.४.२६ रञ्जेः च ।
६.४.२७ घञि च भावकरणयोः ।
६.४.२८ स्यदः जवे ।
६.४.२९ अवोद एध ओद्म(न्)प्रश्रथहिमश्रथाः ।
६.४.३० न अञ्चेः पूजायां ।
६.४.३१ क्त्वि स्कन्दिस्यन्द्योः ।
६.४.३२ ज अन्तनशां विभाषा ।
६.४.३३ भञ्जेः च चिणि ।
६.४.३४ शासः इत् अङ्हलोः ।
६.४.३५ शा हौ ।
६.४.३६ हन्तेर्जः ।
६.४.३७ अनुदात्त उपदेशवनतितनोति आदीणां अनुआस्कओपः झलि क्- ङ्- इति ।
६.४.३८ वा ल्यपि ।
६.४.३९ न क्तिचि दीर्घः च ।
६.४.४० गमः क्वौ ।
६.४.४१ विट् वनोरनुनासिकस्य आत् ।
६.४.४२ जनसनखणां सन् झलोः ।
६.४.४३ ये विभाषा ।
६.४.४४ तनोतेर्यकि ।
६.४.४५ सनः क्तिचि लोपः च अस्य न्यारयां ।
६.४.४६ आर्धधातुके ।
६.४.४७ भ्रस्जः र उपधयोः रं अन्यारयाम् ।
६.४.४८ अतः लोपः ।
६.४.४९ यस्य हलः ।
६.४.५० क्यस्य विभाषा ।
६.४.५१ णेरनिटि ।
६.४.५२ निष्ठायां से- टि ।
६.४.५३ जनिता मन्त्रे ।
६.४.५४ शमिता यज्ञे ।
६.४.५५ अय् आम् अन्त आलु आय्य इत्नु इष्णुषु ।
६.४.५६ ल्यपि लघुपूर्वात् ।
६.४.५७ विभाषा आपः ।
६.४.५८ युप्लुवोर्दीर्घः छन्दसि ।
६.४.५९ क्षियः ।
६.४.६० निष्ठायां अण्यत् अर्थे ।
६.४.६१ वा आक्रोशदैन्ययोः ।
६.४.६२ स्यसिच्सीयुट्तासिसु भावकर्मणोः उपदेशे अच् हनग्रहदृशां चिण्वत् इट् च ।
६.४.६३ दीङः युट् अचि क्- ङ्- इति ।
६.४.६४ आतः लोपः इटि च ।
६.४.६५ ईत् यति ।
६.४.६६ घुमास्थागापाजहातिसां हलि ।
६.४.६७ एर्लिङि ।
६.४.६८ वा अन्यस्य संयोग आदेः ।
६.४.६९ न ल्यपि ।
६.४.७० मयतेरित् अन्यतरस्यां ।
६.४.७१ लुङ्लिङ् लृङ्क्षु अट् उदात्तः ।
६.४.७२ आट् अच् आदीणां ।
६.४.७३ छन्दसि अपि दृश्यते ।
६.४.७४ न माङ्योगे ।
६.४.७५ बहुलं छन्दस्य् अमाङ्योगे अपि ।
६.४.७६ इरयः रे ।
६.४.७७ अचि श्नुधातुभ्रुवां य्वोरियङ् उनङौ ।
६.४.७८ अभ्यासस्य असवर्णे ।
६.४.७९ स्त्रियाः ।
६.४.८० वा अंशसोः ।
६.४.८१ इणः यण् ।
६.४.८२ एः अनेक अचः असंओगऊर्वस्य ।
६.४.८३ ओः सुपि ।
६.४.८४ वर्षाभ्वः च ।
६.४.८५ न भूसुधियोः ।
६.४.८६ छन्दसि उभयथा ।
६.४.८७ हुश्नुवोः सार्वधातुके ।
६.४.८८ भुवः वुक् लुङ्लिटोः ।
६.४.८९ ऊत् उपधायाः गोहः ।
६.४.९० दोषः णौ ।
६.४.९१ वा चित्तविरागे ।
६.४.९२ ं इतां ह्रस्वः ।
६.४.९३ चिण्- णमुलोर्दीर्घः अन्यतरस्यां ।
६.४.९४ खचि ह्रस्वः ।
६.४.९५ ह्लादः निष्ठायां ।
६.४.९६ छादेर्घे अद्वि उपसर्गस्य ।
६.४.९७ इस्मन्त्रंक्विषु च ।
६.४.९८ गमहनजनखनघसां लोपः क्- ङ्- इति अनङि ।
६.४.९९ तनिपत्योः छन्दसि ।
६.४.१०० घसिभसोर्हलि च ।
६.४.१०१ हुझल्भ्यः हेर्धिः ।
६.४.१०२ श्रुशृ- णुपॄकृवृभ्यः छन्दसि ।
६.४.१०३ अङ्- इत् अः च ।
६.४.१०४ चिणः लुक् ।
६.४.१०५ अतः हेः ।
६.४.१०६ उतः च प्रत्ययात् असंयोगऊर्वात् ।
६.४.१०७ लोपः च अस्य अन्यतरस्यां म्वोः ।
६.४.१०८ नित्यं करोतेः ।
६.४.१०९ ये च ।
६.४.११० अतः उत् सार्वधातुके ।
६.४.१११ श्न असोरत् लोपः ।
६.४.११२ श्ना अभ्यस्तयोरातः ।
६.४.११३ ई हलि अ घोः ।
६.४.११४ इत् दरिद्रस्य ।
६.४.११५ भियः अन्यतरस्यां ।
६.४.११६ जहातेः च ।
६.४.११७ आ च हौ ।
६.४.११८ लोपः यि ।
६.४.११९ घु असोरेत् हौ भ्यासओपः च ।
६.४.१२० अतः एकहल्मध्ये अणादेश आदेर्लिटि ।
६.४.१२१ थलि च स इटि ।
६.४.१२२ तॄफलभजत्रपः च ।
६.४.१२३ राधः हिंसायां ।
६.४.१२४ वा जॄभ्रमुत्रसां ।
६.४.१२५ फणां च सप्ताणां ।
६.४.१२६ न शसददव् आदिगुणा- णां ।
६.४.१२७ अर्वणः तृ असौ अनञः ।
६.४.१२८ मघवा बहुलं ।
६.४.१२९ भस्य ।
६.४.१३० पादः पद् ।
६.४.१३१ वसोः सम्प्रसारणं ।
६.४.१३२ वाहः ऊठ् ।
६.४.१३३ श्व(न्)युव(न्)मघोणां अतद्धिते ।
६.४.१३४ अत् लुपः अनः ।
६.४.१३५ षपूर्वहन्धृतराज्ञां अणि ।
६.४.१३६ विभाषा ङिश्योः ।
६.४.१३७ न संयोगात् व म् अन्तात् ।
६.४.१३८ अचः ।
६.४.१३९ उदः ईत् ।
६.४.१४० आतः धातोः ।
६.४.१४१ मन्त्रेषु आङि आदेरात्मनः ।
६.४.१४२ ति विंशतेर्ड्- इति ।
६.४.१४३ टेः ।
६.४.१४४ नः तद्धिते ।
६.४.१४५ अह्नः टखोरेव ।
६.४.१४६ ओर्गुणः ।
६.४.१४७ ढे लोपः अकद्र्वाः ।
६.४.१४८ यस्य ईति च ।
६.४.१४९ सूर्यतिष्यागस्त्यमत्स्याणां यः उपधायाः ।
६.४.१५० हलः तद्धितस्य ।
६.४.१५१ आपत्यस्य च तद्धिते अणाति ।
६.४.१५२ क्यच्व्योः च ।
६.४.१५३ बिल्वक आदिभ्यः छस्य लुक् ।
६.४.१५४ तुरिष्ठ(न्)इम(निच्)- ईयस्सु ।
६.४.१५५ टेः ।
६.४.१५६ स्थूलदूरयुव(न्)ह्रस्वक्षिप्रक्षुद्रा- णां यण् आदि परं पूर्वस्य च गुणः ।
६.४.१५७ प्रियस्थिरस्फिरौरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारका- णां प्रस्थस्फवर्बंहिगर्वर्षित्रप्द्राघिवृन्दाः ।
६.४.१५८ बहोर्लोपः भू च बहोः ।
६.४.१५९ इष्ठस्य यिट् च ।
६.४.१६० ज्यात् आत् ईयसः ।
६.४.१६१ र ऋत् अः हलादेर्लघोः ।
६.४.१६२ विभाषा ऋजोः छन्दसि ।
६.४.१६३ प्रकृत्या एक अच् ।
६.४.१६४ इन् अणि अनपत्ये ।
६.४.१६५ गाथि(न्)विदथि(न्)केशि(न्)गणि(न्)पणिनः च ।
६.४.१६६ संयोग आदिः च ।
६.४.१६७ अन् ।
६.४.१६८ ये च अभावकर्मणोः ।
६.४.१६९ आत्म(न्)अध्वानौ खे ।
६.४.१७० न मपूर्वः अपत्ये अवर्मणः ।
६.४.१७१ ब्राह्मः अजातौ ।
६.४.१७२ कार्मः ताच्छील्ये ।
६.४.१७३ औक्षं अनप्त्ये ।
६.४.१७४ दाण्डिणायनहास्तिणायनआथर्वणिकजैह्माशिनेयवासिनेयनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि ।
६.४.१७५ ऋत्व्यवास्त्व्य वास्त्वमाध्वीहिरण्ययानि छन्दसि ।