लघुसिद्धान्तकौमुदी/आत्मनेपदप्रकिया

(आत्मनेपदप्रकिया इत्यस्मात् पुनर्निर्दिष्टम्)
← कण्ड्वादिः लघुसिद्धान्तकौमुदी
आत्मनेपदप्रकिया
वरदराजः
परस्मैपदप्रकिया →


अथात्मनेपदप्रक्रिया

कर्तरि कर्मव्यतिहारे॥ लसक_७३४ = पा_१,३.१४॥
क्रियाविनिमये द्योत्ये कर्तर्यात्मनेपदम्। व्यतिलुनीते। अन्यस्य योग्यं लवनं करोतीत्यर्थः॥

न गतिहिंसार्थेभ्यः॥ लसक_७३५ = पा_१,३.१५॥
व्यतिगच्छन्ति। व्यतिघ्नन्ति॥

नेर्विशः॥ लसक_७३६ = पा_१,३.१७॥
निविशते॥

परिव्यवेभ्यः क्रियः॥ लसक_७३७ = पा_१,३.१८॥
परिक्रीणीते। विक्रीणीते। अवक्रीणीते॥

विपराभ्यां जेः॥ लसक_७३८ = पा_१,३.१९॥
विजयते। पराजयते॥

समवप्रविभ्यः स्थः॥ लसक_७३९ = पा_१,३.२२॥
संतिष्ठते। अवतिष्ठते। प्रतिष्ठते। वितिष्ठते॥

अपह्नवे ज्ञः॥ लसक_७४० = पा_१,३.४४॥
शतमपजानीते। अपलपतीत्यर्थः॥

अकर्मकाच्च॥ लसक_७४१ = पा_१,३.४५॥
सर्पिषो जानीते। सर्पिषोपायेन प्रवर्तत इत्यर्थः॥

उदश्चरः सकर्मकात्॥ लसक_७४२ = पा_१,३.५३॥
धर्ममुच्चरते। उल्लङ्घ्य गच्छतीत्यर्थः॥

समस्तृतीयायुक्तात्॥ लसक_७४३ = पा_१,३.५४॥
रथेन सञ्चरते॥

दाणश्च सा चेच्चतुर्थ्यर्थे॥ लसक_७४४ = पा_१,३.५५॥
सम्पूर्वाद्दाणस्तृतीयान्तेन युक्तादुक्तं स्यात् तृतीया चेच्चतुर्थ्यर्थे। दास्या संयच्छते कामी॥

पूर्ववत्सनः॥ लसक_७४५ = पा_१,२.६२॥
सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात्। एदिधिष्यते॥

हलन्ताच्च॥ लसक_७४६ = पा_१,२.१०॥
इक्समीपाद्धलः परो झलादिः सन् कित्। निविविक्षते॥

गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु॥ लसक_७४७ = पा_१,३.३२॥ कृञः
गन्धनं सूचनम्। उत्कुरुते। सूचयतीत्यर्थः। अवक्षेपणं भर्त्सनम्। श्येनो वर्तिकामुत्कुरुते। भर्त्सयतीत्यर्थः। हरिमुपकुरुते। सेवत इत्यर्थः। परदारान् प्रकुरुते। तेषु सहसा प्रवर्तते। एधोदकस्योपस्कुरुते। गुणमाधत्ते। कथाः प्रकुरुते। प्रकथयतीत्यर्थः। शतं प्रकुरुते। धर्मार्थं विनियुङ्क्ते। एषु किम् ? कटं करोति॥

भुजो ऽनवने॥ लसक_७४८ = पा_१,३.६६॥
ओदनं भुङ्क्ते। अनवने किम् ? महीं भुनक्ति॥

इत्यात्मनेपदप्रक्रिया॥

  1. संज्ञाप्रकरणम्
  2. अच्सन्धिप्रकरणम्
  3. हल्सन्धिप्रकरणम्
  4. विसर्गसन्धिप्रकरणम्
  5. अजन्तपुंलिङ्गप्रकरणम्
  6. अजन्तस्त्रीलिङ्गप्रकरणम्
  7. अजन्तनपुंसकलिङ्गप्रकरणम्
  8. हलन्तपुंलिङ्गप्रकरणम्
  9. हलन्तस्त्रीलिङ्गप्रकरणम्
  10. हलन्तनपुंसकलिङ्गप्रकरणम्
  11. अव्ययप्रकरणम्
  12. भ्वादिप्रकरणम्
  13. अदादिप्रकरणम्
  14. जुहोत्यादिप्रकरणम्
  15. दिवादिप्रकरणम्
  16. स्वादिप्रकरणम्
  17. तुदादिप्रकरणम्
  18. रुधादिप्रकरणम्
  19. तनादिप्रकरणम्
  20. क्र्यादिप्रकरणम्
  21. चुरादिप्रकरणम्
  22. ण्यन्तप्रक्रिया
  23. सन्नन्तप्रक्रिया
  24. यङन्तप्रक्रिया
  25. यङ्लुगन्तप्रक्रिया
  26. नामधातवः
  27. कण्ड्वादिः
  28. आत्मनेपदप्रकिया
  29. परस्मैपदप्रकिया
  30. भावकर्मप्रकिया
  31. कर्मकर्तृप्रकिया
  32. लकारार्थप्रकिया
  33. कृत्यप्रक्रिया
  34. पूर्वकृदन्तप्रकरणम्
  35. उणादिप्रकरणम्
  36. उत्तरकृदन्तप्रकरणम्
  37. विभक्त्यर्थाः (कारकप्रकरणम्)
  38. केवलसमासः
  39. अव्ययीभावसमासः
  40. तत्पुरुषसमासः
  41. बहुव्रीहिसमासः
  42. द्वन्द्वसमासः
  43. समासान्तप्रकरणम्
  44. तद्धिते साधारणप्रत्ययप्रकरणम्
  45. अपत्याधिकारप्रकरणम्
  46. रक्ताद्यर्थकप्रकरणम्
  47. चातुरार्थिकप्रकरणम्
  48. शैषिकप्रकरणम्
  49. विकारार्थप्रकरणम्
  50. ठगधिकारप्रकरणम्
  51. प्राग्घितीयप्रकरणम्
  52. छयतोरधिकारप्रकरणम्
  53. ठञधिकारप्रकरणम्
  54. त्वतलाधिकारप्रकरणम्
  55. भवनाद्यर्थकप्रकरणम्
  56. मत्वर्थीयप्रकरणम्
  57. प्राग्दिशीयप्रकरणम्
  58. प्रागिवीयप्रकरणम्
  59. स्वार्थिकप्रकरणम्
  60. स्त्रीप्रत्ययप्रकरणम्