चतुर्दारिका नाम पञ्चमो लम्बकः

तरङ्गः १

वत्सराजस्य सभायां शक्तिवेगस्य आगमनम् ; कनकपुरी एवं शक्तिवेगस्य कथा ; शिव एवं माधव नामक धूर्तानां कथा; हरस्वामिनः कथा ।।

तरङ्गः २

शक्तिदेवस्य कनकपुरी द्रष्टुं गमनम् ; अशोकदत्त एवं राक्षसराज कपालस्फोटकस्य कथा; अशोकदत्त एवं विद्युत्प्रभायाः विवाह-कथा ।।

तरङ्गः ३

शक्तिदेवस्य कनकपुरीं प्रस्थानम्; शक्तिदेवस्य पुनः वर्द्धमान नगरे आगमनम् ; बिन्दुमत्या- कथा; देवदत्त ब्राह्मणस्य कथा; शक्तिदेव द्वारा विद्याधरत्व प्राप्ति ; शक्तिदेवस्य विद्याधरीणां सह विवाहः ।।