← स्वरप्रकरणम् चतुर्दण्डीप्रकाशिका
मेलप्रकरणम्
वेङ्कटमखी
रागप्रकरणम् →
तृतीयेस्मिन्प्रकरणे स्वराः सम्यङ् निरूपिताः ।
अथ प्रकरणे तुर्ये कुर्वे मेलनिरूपणम् ॥४.१
षड्जस्वरस्य पुरतश्चत्वारः क्रमशः स्वराः ।
रिषभाख्यानकाः केचित्गांधाराख्यानकाश्चते ॥४.२
तत्राधो नैव गांधारश्चतुर्थो रिषभो न हि ।
रिषभावपि गांधारौ द्वितीयकतृतीयकौ ॥४.३
द्वितीयं वा चतिर्थं वा व्यपेक्ष्य स्यात्तृतीयकः ।
रिषभाख्यः स एव स्याद्गांधरोपेक्ष्य चादिमम् ॥४.४
तृतीये रिषभाख्यानश्चतुर्थापेक्षया भवेत् ।
स हि व्यपेक्ष्य गांधारः प्रथमं वा द्वितीयकम् ॥४.५
एवं च सति निष्पन्नं द्वितीयकतृतीययोः ।
गांधारत्वं च रिषभभूयमित्येव निर्णयः ॥४.६
तस्मदाद्यद्वितीयौ च तृतीयश्चर्षभा मता ।
तेष्वाद्यो गौलरिषभः श्रीरागरिषभः परः ॥४.७
तृतीयो नाटरिषभ इति लक्ष्यविदां मतम् ।
आद्यः शुद्धर्षभः पञ्चश्रुतिकर्षभसंज्ञकः ॥४.८
द्वितीयश्च तृतीयः षट्श्रुतिकर्षभ उच्यते ।
लक्षणज्ञैर्मयोक्तास्ते त्रयो ररिरुसंज्ञकाः ॥४.९
द्वितीयश्च तृतीयश्च चतुर्थश्च त्रयः स्वराः ।
सामान्यतः स्युर्गांधारास्तेष्वाद्यो लक्ष्यवेदिभिः ॥४.१०
प्रोक्तो मुखारिगांधारो द्वितीयो भैरवीयुतः ।
गांधारोथ तृतीयस्तु गौलगांधार उच्यते ॥४.११
लक्षणज्ञैस्तु तेष्वाद्यः शुद्धगांधार उच्यते ।
साधारणाख्यगांधारो द्वितीयः परिकीर्तितः ॥४.१२
तृतीयोन्तरगांधार इत्यहं तु वदामि तान् ।
क्रमाद्गगिगुनाम्नस्त्रीन्मेलप्रस्तारसिद्धये ॥४.१३
एबं च षड्जात्पुरतो निवसस्तु चतुर्ष्वपि ।
स्वरेषु प्रथमादित्रितयं रिषभनामकम् ॥४.१४
गांधाराख्यं द्वितीयादित्रयमित्येव निर्णयः ।
चतुर्ष्वेतेषु जातस्य ररिर्वाख्यानशालिनः ॥४.१५
गांधारत्रितयस्यापि पूर्वाङ्गाख्या मया कृता ।
कथं द्वितीयो रिषभो गांधारः प्रथमो भवेत् ॥४.१६
कथं तृतीयो रिषभो गांधारः स्याद् द्वितीयकः ।
विरुद्धत्वात्तुरङ्गत्वगोत्वयोरिव सर्वथा ॥४.१७
कथं स्याद्रिषभत्वेन गांधारत्वस्य संगतिः ।
किं च स्वरेषु चतुर्षु रिषभौ द्वौ परावुभौ ॥४.१८
गांधाराविति युक्तं स्यात्तत्कथं रिषभास्त्रयः ।
गांधारास्त्रय इत्युक्तमिति चेदत्र वच्म्यहम् ॥४.१९
विरुद्धे नर्षभत्वं च गांधारत्वमुभे इमे ।
किं तु सापेक्षकौ धर्मौ स्यातामेकत्र तेन तौ ॥४.२०
यथा चत्वर एकस्य तनुजाः सर्व एव हि ।
ज्येष्ठा अपि कनिष्ठाः स्युस्तत्र चाद्यस्तु नानुजः ॥४.२१
न चतुर्थः पूर्वजः स्याद् द्विरूपावितरवुभौ ।
तृतीयं वा चतुर्थं वा व्यपेक्ष्य स्याद् द्वितीयकः ॥४.२२
पुत्रे ज्येष्ठः स एव स्यात्कनिष्ठोपेक्ष्य चादिमम् ।
द्वितीयो ज्येष्ठतायुक्तश्चतुर्थापेक्षया भवेत् ॥४.२३
स एवावरजोपेक्ष्य प्रथमं च द्वितीयकम् ।
प्रथमाद्यास्त्रयस्तस्माद्यथा ज्येष्ठा भवन्त्यमी ॥४.२४
द्वितीयाद्यास्त्रयः पुत्राः कनीयांसो यथाभवन् ।
एवं त्रयोत्र रिषभा ज्येष्ठकल्पा भवन्त्यमी ॥४.२५
कनिष्ठकल्पा गांधारास्त्रयोप्यत्र भवन्त्यमी ।
चतुर्ष्वेषु स्वरेष्वेतौ द्वितीयकतृतीयकौ ॥४.२६
रिषभावपि गांधारौ स्यातां तस्मात्समञ्जसम् ।
तदूर्ध्वे पर्वणि भवन्पञ्चमे शुद्धमध्यमः ॥४.२७
मसंज्ञको मयाप्रोक्तस्तदूर्ध्वे पर्वणि स्थितः ।
षष्ठे वरालीरागस्य कुर्वाणः प्रतिभासनम् ॥४.२८
द्वितीयो मध्यमः प्रोक्तो मिसंज्ञः स मया कृतः ।
सप्तमे पर्वणि वसन्पञ्चमः स्यात्पसंज्ञकः ॥४.२९
पञ्चमस्य पुरस्तात्स्युश्चत्वारः क्रमशः स्वराः ।
धैवताश्च निषादाश्च निषादस्तत्र नादिमः ॥४.३०
न चतुर्थो धैवतः स्याद् द्विरूपावितरवुभौ ।
धैवतौ च निषादौ च कथ्येते शास्त्रकोविदैः ॥४.३१
तृतीयं वा चतुर्थं वा व्यपेक्ष्य स्याद् द्वितीयकः ।
धैवताख्यः स एव स्यान्निषादोपेक्ष्य चादिमम् ॥४.३२
तृतीयो धैवताख्यनश्चतुर्थापेक्षया भवेत् ।
स एवाद्यं द्वितीयं वा व्यपेक्ष्य स्यान्निषादकः ॥४.३३
एवं च सति निष्पन्नं द्वितीयकतृतीययोः ।
धैवतत्वं निषादत्वमुभयोरुभयोः पृथक् ॥४.३४
तस्मदाद्यद्वितीयौ च तृतीयश्चापि धैवताः ।
गौलधैवत आद्यः स्यात्परः श्रीरागधैवतः ॥४.३५
तृतीयस्तत्र नाटस्य धैवतो लक्ष्यविन्मते ।
शुद्धधैवत आद्योन्यः पञ्चश्रुतिकधैवतः ॥४.३६
तृतीयो लक्षणज्ञैः षट्श्रुतिको धैवतः स्मृतः ।
अस्मन्मते त्रयस्ते स्युः क्रमाद्धधिधुसंज्ञकाः ॥४.३७
द्वितीयश्च तृतीयश्च चतुर्थश्च स्वरास्त्रयः ।
सामान्यतो निषादाः स्युस्तेष्वाद्यो लक्ष्यवेदिनाम् ॥४.३८
मते मुखारिरागस्य निषादोथ द्वितीयकः ।
प्रोक्तो निषादो भैरव्या गौलरागनिषादकः ॥४.३९
तृतीयो लक्षणज्ञानां मते तेषु प्रकीर्तितः ।
आद्यः शुद्धनिषादोन्यः कैशिक्याख्यनिषादकः ॥४.४०
स्यात्काकलीनिषादोन्यस्तृतीयः परिकीर्तितः ।
एते त्रयो मया तूक्ताः क्रमान्ननिनुसंज्ञकाः ॥४.४१
एवं च पञ्चमाग्रेथ निवसस्तु चतुर्ष्वपि ।
स्वरेषु प्रथमादित्रितयं धैवतनामकम् ॥४.४२
निषादाख्यं द्वितीयादित्रयमित्येव निर्णयः ।
चतुर्ष्वेतेषु जातस्य धधिध्वाख्यानशालिनः ॥४.४३
निषादत्रितयस्यापि ननिन्वख्यनशालिनः ।
उत्तराङाभिधा प्रोक्ता मेलप्रस्तारसिद्धये ॥४.४४
शङ्का चैव समाधानमुभयं पूर्ववद्भवेत् ।
मेलो नाम स को वेति प्रश्नस्योत्तरमुच्यते ॥४.४५
नियमेनैव संग्राह्यः षड्जस्तत्पुरतः क्रमात् ।
विद्यमानेषु चतुर्षु स्वरेष्वन्यतरावुभौ ॥४.४६
तत्रर्षभः पूर्वभवो गांधारस्त्वनुजो भवेत् ।
द्वयोर्मध्यमयोरेकः संग्राह्यो मध्यमो भवेत् ॥४.४७
नियमेन हि संग्राह्याः पञ्चमस्तत्पुरः स्थितः ।
स्वराः क्रमेण चत्वारस्तेषु चान्यतरावुभौ ॥४.४८
संग्राह्यः पूर्वजातोत्र धैवतः परिकीर्तितः ।
पश्चाद्भवो निषादः स्यादिति सप्त स्वराश्च ये ॥४.४९
तेषां च मेलनं मेलो गीतविद्भिः प्रकीर्तितः ।
भेदा द्विसप्ततिस्तस्य भवन्त्यस्माभिरीरितः ॥४.५०
येनोपायेन मेलास्ते द्विसप्ततिरिति स्फुटाः ।
तमुपायं प्रवक्ष्यामि लक्ष्यज्ञसुखबुद्धये ॥४.५१
रगौ रगी रगू चैव रिगी रिगू रुगू तथा ।
षड् भेदा इति पूर्वाङ्गे द्रष्टव्यं गीतकोविदैः ॥४.५२
धनौ धनी धनू चैव धिनी धिनू धुनू तथा ।
उत्तराङ्गेपि षड् भेदा द्रष्टव्या गीतकोविदैः ॥४.५३
पूर्वाङ्गगतषड्भेदाः षड्जाद्याः स्युः पृथक्पृथक् ।
उत्तराङ्गस्य षड्भेदाः पञ्चमाद्याः पृथक्पृथक् ॥४.५४
आद्यः पूर्वाङ्गगो भेद उत्तराङ्गस्थितैः क्रमात् ।
योज्यते यदि षड्भेदैः षण्मेलाः संभन्त्यतः ॥४.५५
पूर्वाङ्गस्य द्वितीयोपि भेदस्तेनैव वर्त्मना ।
संयोज्यते यदि तदा षण्मेलाः संभवन्त्यतः ॥४.५६
एवं तृतीयो भेदोपि षण्मेलोत्पादको भवेत् ।
चतुर्थोपि तथैव स्यात्पञ्चमोप्येवमेव हि ॥४.५७
एवं षष्ठोपि विज्ञेयः षण्मेलोत्पत्तिकारणम् ।
अतः पूर्वाङ्गभेदानां षण्णामपि पृथक्पृथक् ॥४.५८
उत्तराङ्गस्थितैः षड्भिर्भेदैः संयोजने कृते ।
षट्षण्मेलप्रकारेण मेलाः षट्त्रिंशदागताः ॥४.५९
षट्त्रिंशन्मेलकेष्वेषु प्रतिमेलं च मध्यमः ।
मसंज्ञो यदि मध्ये स्यात्पूर्वमेलाभिधास्तदा ॥४.६०
एतेष्वेव तु षट्त्रिंशन्मेलेषु प्रतिमेलकम् ।
मसंज्ञमध्यमस्थाने मिसंज्ञो यदि मध्यमः ॥४.६१
निवेश्यते तदा तेषां भवेदुत्तरमेलता ।
इत्यस्माभिः समुन्नीता जाता मेला द्विसप्ततिः ॥४.६२
ननु त्यक्त्वा मसंज्ञं तु केवलं मध्यमं पुनः ।
मिसंज्ञकस्य तत्स्थाने मध्यमस्य निवेशनात् ॥४.६३
त एव पूर्वमेलाः किं भवन्त्युत्तरमेलकाः ।
इति चोक्ते सदृष्टान्तं परिहारं प्रचक्ष्महे ॥४.६४
कटाहसंभृतं क्षीरं केवलं दधिबिन्दुना ।
यथा संयोगमासाद्य दधिभावं प्रपद्यते ॥४.६५
तथैव पूर्वमेलास्ते मध्यमेन मिसंज्ञिना ।
केवलेनापि संयुक्ता भजन्त्युत्तरमेलताम् ॥४.६६
द्विसप्ततेश्च मेलानां प्रस्तारं लक्षयेधुना ।
षट् पङ्क्तीर्विलिखेत्पूर्वं षण्मेलोत्पत्तिसिद्धये ६७ ॥४.६७
एकैकस्यां पङ्क्तिकायां सप्त सप्त गृहां लिखेत् ।
चतुष्कमेकमेवं च सति निष्पद्यते पुनः ॥४.६८
तथैवैकादशान्यानि चतुष्काणि लिखेत्क्रमात् ।
चतुष्काणि तदेतानि जातानि द्वादश स्फुटम् ॥४.६९
द्वादशस्वपि चैतेषु चतुष्केषु स्थिताः ग्रहाः ।
सप्त सप्त हि तेष्वाद्यद्वितीयकतृतीयकाः ॥४.७०
गृहाः पूर्वाङ्गसंयुक्ताः कर्तव्या इति निर्णयः ।
पञ्चमा अथ षष्ठाश्च सप्तमाश्च गृहास्तथा ॥४.७१
उत्तराङ्गेण संयुक्ताः कर्तव्या इति निर्णयः ।
चतुर्थाः पूर्वमेलेषु मसंज्ञेन युता गृहाः ॥४.७२
त एवोत्तरमेलेषु मिसंज्ञेन युता मताः ।
ततश्च द्वादशस्वेषु चतुष्केषूक्तवर्त्मना ॥४.७३
जाताः प्रतिचतुष्कं च षट्षण्मेलप्रकारतः ।
मेलाः द्विसप्ततिः श्रीमद्वेङ्कटाध्वरिकल्पिताः ॥४.७४
तदेवमनया रीत्या मेलानां च द्विसप्ततिः ।
स्फुटप्रबुद्धयेस्माभिः स्वरेषु द्वादशस्वपि ॥४.७५
रगौ रिगीत्येवमाद्यः संकेतः परिकल्पितः ।
तत्संकेतप्रकारेण स्वरेषु द्वादशस्वपि ॥४.७६
सप्त सप्त समादाय प्रतिमेलमपि स्वरान् ।
विद्याद् द्विसप्ततिं मेलानुक्तप्रस्तारवर्त्मना ॥४.७७
अथ विज्ञाय तत्वेन मेलानेद्व्यधिकसप्ततिम् ।
तेषां प्रयोगसमये रगौ रिगीति मत्कृतः ॥४.७८
संकेतो नैव संग्राह्यः किं तु पूर्वप्रसिद्धये ।
व्यवहारः सरिगमपधनीत्येव संज्ञया ॥४.७९
द्विसप्ततेश्च मेलानां कर्तव्य इति निर्णयः ।
ननु द्विसप्ततिर्मेला भवता परिकल्पिताः ॥४.८०
प्रसिद्धाः पुनरेतेषु मेलाः कतिचिदेव हि ।
दृश्यन्ते ननु सर्वेपि तेन तत्कल्पनं वृथा ॥४.८१
कल्पनागौरवन्यायादिति चेदिदमुच्यते ।
अनन्ताः खलु देशास्तद्देशस्था अपि मानवाः ॥४.८२
तेषु सांगीतकैरुच्चावचसंगीतकोविदैः ।
ये कल्पयिष्यमाणाश्च कल्प्यमानाश्च कल्पिताः ॥४.८३
अस्मदादिभिरज्ञाता ये च शास्त्रैकगोचराः ।
ये च देशीयरागास्तद्रागसामान्यमेलकाः ॥४.८४
येन पन्तुवराल्याख्यकल्याणिप्रमुखा अपि ।
नानादेशीयरागास्तद्रागसामन्यमेलकान् ॥४.८५
संग्रहीतुं समुन्नीता एते मेला द्विसप्ततिः ।
ततश्चैतेषु वैयर्थ्यशङ्का किंकारणं भवेत् ॥४.८६
न हि संघटते वृत्तरत्नाकरनिरूपिते ।
तत्र प्रस्तारलब्धानां वृत्तानां निकुरुम्बके ॥४.८७
अस्मदादिप्रसिद्धान्यवृत्तवैयर्थ्यशंसनम् ।
न हि संघटते तालप्रस्तारजनिते पुनः ॥४.८८
तालजाले प्रसिद्धान्यतालवैयर्थ्यशंसनम् ।
यदि कश्चिन्मदुन्नीतमेलेभ्यस्तद्द्विसप्ततेः ॥४.८९
न्यूनं वाप्यधिकं वापि प्रसिद्धैर्द्वादशस्वरैः ।
कल्पयेन्मेलनं तर्हि ममायासो वृथा भवेत् ॥४.९०
न हि तत्कल्पने फाललोचनोपि प्रगल्भते ।
तस्माद्यथैकपञ्चाशद्वर्णाः स्युर्मातृकाभिधाः ॥४.९१
न हीयन्ते न वर्धन्ते तथा मेला द्विसप्ततिः ।
एवं सामान्यतो मेलाः प्रोक्ता ह्यधिकसप्ततिः ॥४.९२
अथैतेष्वेव ये मेला लक्ष्यवर्त्मनि विश्रुताः ।
तेष्वहं कतिचिन्मेलाल्द्{ं लक्ष्यलक्षणसंगतान् ॥४.९३
प्रतिमेलमपि स्पष्टं श्रुतीद्वाविंशतिं तथा ।
लक्षणं वच्यते पश्चादुद्देशस्तावदादितः ॥४.९४
पूर्वोक्तमेलप्रस्तारः क्रमेण क्रियतेधुना ।
आदिमः सर्वमेलानां मुखारीमेल उच्यते ॥४.९५
मेलः सामवराल्याख्यरागस्यातः परं मतः ।
ततो भूपालमेलोथ हेज्जुज्जीमेल ईरितः ॥४.९६
वसन्तभैरवीमेलो गौलमेलस्ततः परम् ।
भैरवीमेल आहर्या मेलः श्रीरागमेलकः ॥४.९७
काम्भोजिमेलो मेलोथ शंकरभरणस्य च ।
सामन्तमेलो देशाक्षीमेलो नाटस्य मेलकः ॥४.९८
मेलः शुद्धवराल्याख्यरागस्यातः परं मतः ।
मेलः पन्तुवराल्याश्च शुद्धरामक्रियायुतः ॥४.९९
मेलः सिंहरवाख्योस्मत्सृष्द्तरागस्य ।
मेलकः कल्याणीरागमेलश्चेत्याहत्यैकोनविंशतिः ॥४.१००
अस्मादतिप्रसिद्धनां देशभेदप्रचारिणाम् ।
उच्चावचानां रागाणां मेलस्तावद् द्विसप्ततौ ॥४.१०१
मेलेषु पूर्वमेलेषु शारीरानुगुणत्वतः ।
बुद्धिमद्भिः समुन्नेया इति सर्वं समञ्जसम् ॥४.१०२
यद्वा सामन्तरागोयं श्रीरागे मेलके गतः ।
रागप्रकरणे ब्रूमो रागान्मेलविशेषजान् ॥४.१०३
उद्दिष्टानां तु मेलानामधुना लक्ष्म चक्ष्महे ।
प्रतिमेलमतिस्पष्टं श्रुतीर्द्वाविंशतिं तथा ॥४.१०४
शुद्धैः सप्तस्वरैर्युक्तो मुखारीमेल उच्यते ।
चतुश्चतुश्चतुश्चैव षड्जमध्यमपञ्चमाः ॥४.१०५
द्वे द्वे निषादगांधारौ त्रिस्त्री रिषभधैवतौ ।
इत्यस्य श्रुतयः पूर्वैर्द्वाविंशतिरुदाहृताः ॥४.१०६
पूर्वोक्तमेलप्रस्तारे भेदोयं प्रथमो मतः ।
इति मुखारीमेलः १
षड्जः शुद्धाश्च रिगमाः शुद्धौ पञ्चमधैवतौ ॥४.१०७
निषादः काकलीनामेत्येतैर्युक्तः स्वरैस्तु यः ।
मेलः सामवराल्याख्यरागस्यायमुदाहृतः ॥४.१०८
षड्ज एकर्षभे तिस्रो द्वे गे च मपयोः पृथक् ।
चतस्रश्च चतस्रश्च धे तिस्रः पञ्च नौ स्मृताः ॥४.१०९
इत्यस्य श्रुतयो ज्ञेया द्वाविंशतिरिति स्फुटम् ।
पूर्वोक्तमेलप्रस्तारे भेदोयं स्यात्तृतीयकः ॥४.११०
इति सामवरालीमेलः २
षड्जः शुद्धर्षभः साधारणगांधार एव च ।
शुद्धाश्च मपधा ज्ञेयाः कैशिक्याख्यो निषादकः ॥४.१११
एभिः सप्तस्वरैर्युक्तः प्रोक्तो भूपालमेलकः ।
तिस्रस्तिस्रश्च तिस्रश्च तिस्रः सरिगमाश्रयाः ॥४.११२
चतस्रः पञ्चमे तिस्रो धैवते तिस्र एव नौ ।
इत्यस्य श्रुतयो ज्ञेया द्वाविंशतिरिति स्फुटम् ॥४.११३
पूर्वोक्तमेलप्रस्तारे जातो भेदोयमष्द् तमः ।
इति भूपालमेलः ३
गांधरोन्तरनामान्ये स्वराः शुद्धाः प्रकीर्तिताः ॥४.११४
एतावन्स्वरसंभूतो हेज्जुज्जीमेल ईरितः ।
षड्जे च तिस्र ऋषभे तिस्रो गे पञ्च मध्यमे ॥४.११५
एका स्यात्पे चतस्रः स्युर्ध तिस्रो द्वे निषादके ।
इत्यस्य श्रुतयो ज्ञेया द्वाविंशतिरिति स्फुटम् ॥४.११६
यं त्रयोदशो भेदो मेलप्रस्तारके भवेत् ।
इति हेज्जुज्जिमेलः
षड्जः शुद्धर्षभश्चैव गांदारोन्तरसंज्ञकः ॥४.११७
शुद्धाश्च मपधाः कैशिक्याभिधानो निषादकः ।
वसन्तभैरवीमेलः स्वरैरेतैः समुत्थितः ॥४.११८
षड्जे तिस्रस्तु रिषभे तिस्रो गे पञ्च मध्यमे ।
एकैव पे चतस्रः स्युस्तिस्रस्तिस्रो धनिश्रिताः ॥४.११९
इत्यस्य श्रुतयो ज्ञेया द्वाविंशतिरिति स्फुटम् ।
अयं च मेलप्रस्तारे ज्ञेयो भेदश्चतुर्दश ॥४.१२०
इति वसन्तभैरवीमेलः
षड्जः शुद्धर्षभश्चैव गांधारोन्तरसंज्ञकः ।
मपधाख्याः स्वराः शुद्धाः काकल्याख्यनिषादकः ॥४.१२१
एतावत्स्वरसंभूतो गौलमेलः प्रकीर्तितः ।
एका षड्जे ति रिषभे तिस्रो गे पञ्च मध्यमे ॥४.१२२
एकैव पे चतस्रः स्युस्तिस्रो धे पञ्च नौ मताः ।
इतस्य श्रुतयो ज्ञेया द्वाविंशतिरिति स्फुटम् ॥४.१२३
अयं पञ्चदशो भेदो मेलप्रस्तारके स्मृतः ।
इति गौलमेलः ६
षड्जश्च पञ्चश्रुतिकर्षभः साधारणाह्वयः ॥४.१२४
गांधारो मध्यमः शुद्धः पञ्चमः शुद्धधैवतः ।
कैशिक्याख्यनिषादश्चेत्येतावत्स्वरसंभवः ॥४.१२५
भैरवी नाम रागः स्यादिति मेलसमाह्वयः ।
षड्जे तिस्र ऋषभे पञ्चैका गे तिस्रो मध्यमे ॥४.१२६
चतस्रः पे धे च तिस्रो निषादे तिस्र एव च ।
इत्यस्य श्रुतयोस्मभिर्द्वाविंशतिरुदीरिताः ॥४.१२७
विंशभेदकसंभूतो मेलप्रस्तारके स्मृतः ।
इति भैरवीमेलः ७
षड्जश्च पञ्चश्रुतिको रिषभश्च तथा परः ॥४.१२८
साधारणाख्यगांधारः शुद्धाश्च मपधास्तथा ।
काकल्याख्यनिषादश्चेत्याहरीमेलके स्वराः ॥४.१२९
एका षड्जेथ रिषभे पञ्च गे त्वेकिका मता ।
तिस्रश्चतस्रो मपयोर्धे तिस्रः पञ्च नौ स्मृताः ॥४.१३०
इत्यस्य श्रुतयोस्माभिर्द्वाविंशतिरुदाहृताः ।
भेदोयमेकविंशोस्मन्मेलप्रस्तारके स्मृतः ॥४.१३१
इत्याहरीमेलः ८
षड्जश्च पञ्चश्रुतिरिषभाख्यः स्वरः परः ।
साधारणाख्यगांधारः शुद्धौ मध्यमपञ्चमौ ॥४.१३२
चतुःश्रुतिर्धैवतश्च कैशिक्याख्यनिषादकः ।
एतैः सप्तस्वरैर्जातः श्रीरागस्य तु मेलकः ॥४.१३३
तिस्रः षड्जेथ रिषभे पञ्च गे त्वेकिकैव मे ।
तिस्रः पे तु चतस्रः स्युर्धे पञ्चैकैव नौ स्मृताः ॥४.१३४
इत्यस्य श्रुतयोस्माभिर्द्वाविंशतिरुदाहृताः ।
अयं द्वाविंशको भेदो मेलप्रस्तारके भवेत् ॥४.१३५
इति श्रीरागमेलः ९
षड्जोथ पञ्चश्रुतिको रिषभोन्तरसंज्ञकः ।
गांधारश्च मपौ शुद्धौ पञ्चश्रुतिकधैवतः ॥४.१३६
कैशिक्याख्यनिषादश्च काम्भोजीमेलके स्वराः ।
षड्जे तिस्रस्तु रिषभे पञ्च तिस्रस्तु गे स्मृताः ॥४.१३७
एकैव मे चतस्रः पे धे पञ्चैका निषादके ।
इत्यस्य श्रुतयोस्माभिर्द्वाविंशतिरुदीरिताः ॥४.१३८
अष्टविंशत्ययं भेदो मेलप्रस्तारके स्मृतः ।
इति काम्भोजीमेलः १०
षड्जश्च पञ्चश्रुतिको रिषभश्चान्तराभिधः ॥४.१३९
गांधारस्तु मपौ शुद्धौ पञ्चश्रुतिकधैवतः ।
काकल्याख्यनिषादश्चेत्येतावत्स्वरसंभवः ॥४.१४०
शंकराभरणाख्यानरागराजस्य मेलकः ।
षड्ज एकर्षभे पञ्च तिस्रो गे त्वेकिकैव मे ॥४.१४१
चतस्रः पे पञ्च धे च निषादे तिस्र एव च ।
इत्यस्य श्रुतयोस्माभिर्द्वाविंशतिरुदाहृताः ॥४.१४२
एकोनत्रिंशभेदोयं मेलप्रस्तारके स्मृतः ।
इति शंकराभरणमेलः ११
षड्जः पञ्चश्रुतिश्चाथ रिषभोन्तरनामकः ॥४.१४३
गांधारश्च मपौ शुद्धौ षट्श्रुतिर्धैवतस्तथा ।
काकल्याख्यनिषादश्च स्वराः सामन्तमेलके ॥४.१४४
षड्ज एकर्षभे पञ्च तिस्रो गे चैकिका च मे ।
चतस्रः पञ्चमे धे तु षट् तथा द्वौ निषादके ॥४.१४५
इत्यस्य श्रुतयोस्माभिर्द्वाविंशतिरुदीरिताः ।
पूर्वोक्तमेलप्रस्तारे त्रिंशभेदोयमुच्यते ॥४.१४६
इति सामन्तमेलः १२
षड्जः षट्श्रुतिको नाम रिषभोन्तरसंज्ञकः ।
गांधारस्तु मपौ शुद्धौ पञ्चश्रुतिकधैवतः ॥४.१४७
काकल्याख्यनिषादश्चेत्येतावत्स्वरसंभवः ।
देशाक्षी नाम रागः स्यादिति मेलसमाह्वयः ॥४.१४८
एका षड्जे च रिषभे षड् गे द्वे चैकिका च मे ।
चतस्रः पे पञ्च धे च निषादे तिस्र एव च ॥४.१४९
इत्यस्य श्रुतयोस्माभिर्द्वाविंशतिरुदीरिताः ।
पञ्चत्रिंशकभेदोयं मेलप्रस्तारके स्मृतः ॥४.१५०
इति देशाक्षीमेलः १३
षड्जः षट्श्रुतिको नाम रिषभोन्तरसंज्ञकः ।
गांधारस्तु मपौ शुद्धौ षट्श्रुतिधैवतः स्वरः ॥४.१५१
काकल्याख्यनिषादश्चेत्येतावत्स्वरसंभवः ।
नाटाभिधानरागः स्यादिति मेलसमाह्वयः ॥४.१५२
एका षड्जे च रिषभे षड् गे द्वे चैकिता च मे ।
चतस्रः पञ्चमे धे च षट् तथा द्वे निषादके १५३ ॥४.१५३
इत्यस्य श्रुतयोस्माभिर्द्वाविंशतिरुदीरिताः ।
षट्त्रिंशभेदसंभूतो मेलप्रस्तरके स्मृतः ॥४.१५४
इति नाटमेलः १४
वरालीमध्यमश्चाथ काकल्याख्यनिषादकः ।
शेषाः शुद्धस्वराः शुद्धवरालीमेलसंज्ञकः ॥४.१५५
षड्ज एकर्षभे तिस्रो गांधारे द्वे च सप्त मे ।
एकैव पञ्चमे तिस्रो धैवते पञ्च नौ स्मृताः ॥४.१५६
इत्यस्य श्रुतयोस्माभिर्द्वाविंशतिरुदीरिताः ।
एकोनचत्वारिंशोयं मेलप्रस्तारके स्मृतः ॥४.१५७
इति शुद्धवरालीमेलः १५
षड्जः शुद्धर्षभः साधारणगांधारसंज्ञकः ।
वरालीमध्यमश्चैव शुद्धौ पञ्चमधैवतौ ॥४.१५८
काकल्यख्यनिषादस्श्चेत्येतावत्स्वरसंभवः ।
मेलः पन्तुवराल्याख्यो रागश्च परिकीर्तितः ॥४.१५९
षड्ज एकर्षभे तिस्र स्तिस्रो गे मध्यमे तु षट् ।
पञ्चमे त्वेकिका तिस्रो धैवते पञ्च नौ स्मृताः ॥४.१६०
इत्यस्य श्रुतयोस्माभिर्द्वाविंशतिरुदाहृताः ।
मेलप्रस्तारके पञ्चचत्वारिंशोयमुच्यते ॥४.१६१
इति पन्तुवरालीमेलः १६
षड्जः शुद्धर्षभश्चैव गांधरोन्तरनामकः ।
वरालीमध्यमश्चाथ शुद्धौ पञ्चमधैवतौ ॥४.१६२
काकल्याख्यनिषादश्चेत्येतत्सप्तस्वरोदितः ।
शुद्धरामक्रियाख्यानरागमेलोयमुच्यते ॥४.१६३
षड्ज एकर्षभे तिस्रो गांधारे पञ्च मध्यमे ।
चतस्रः पञ्चमे त्वेका धे तिस्रः पञ्च नौ स्मृताः ॥४.१६४
इत्यस्य श्रुतयोस्माभिर्द्वाविंशतिरुदाहृताः ।
भेदोयमेकपञ्चाशो मेलप्रस्तारके स्मृतः ॥४.१६५
इति शुद्धरामक्रियामेलः १७
षड्जस्वरश्च रिषभः पञ्चश्रुतिसमन्वितः ।
साधारणाख्यगांधारो वरालीमध्यमस्तथा ॥४.१६६
शुद्धश्च पञ्चमश्चैव पञ्चश्रुतिकधैवतः ।
कैशिक्याख्यनिषादश्चेत्येतत्सप्तस्वरोदितः ॥४.१६७
मेलः सिंहरवे रागे वेङ्कटाध्वरिकल्पिते ।
षड्जे तिस्रोथ रिषभे पञ्च गे त्वेकिकैव मे ॥४.१६८
षडेव पञ्चमे त्वेका धे पञ्चैकैव नौ स्मृताः ।
इत्यस्य श्रुतयः प्रोक्ता मया द्वाविंशतिः स्फुटम् ॥४.१६९
भेदोयमष्टपञ्चाशो मेलप्रस्तार इष्यते ।
इति सिंहरवमेलः १८
षड्जस्वरश्च रिषभः पञ्चश्रुतिसमन्वितः ॥४.१७०
गांधारोन्तरसंज्ञश्च वरालीमध्यमस्तथा ।
शुद्धश्च पञ्चमः पञ्चश्रुतिको धैवतस्तथा ॥४.१७१
काकल्याख्यनिषादश्च कल्याणीमेलके स्वराः ।
षड्ज एकर्षभे पञ्च गांधारे तिस्र एव मे ॥४.१७२
चतस्रः पञ्चमे त्वेका पञ्च धे तिस्र एव नौ ।
इत्यस्य श्रुतयोस्माभिर्द्वाविंशतिरुदीरिताः ॥४.१७३
पञ्चषष्टितमो भेदो मेलप्रस्तारके स्मृतः ।
इति कल्याणीमेलः १९
अस्माभिर्दर्शिता इत्थं लक्ष्यलक्षणसंगताः ॥४.१७४
एकोनविंशतिर्मेलाः संप्रति प्रचरन्ति ये ।
अतेदानीं विचार्यन्ते रामामात्येन लक्षिताः ॥४.१७५
मेलप्रकरणे मेलाः स्वरमेलकलानिधौ ।
तथा हि विंशतिं मेलानाह रामो विमूद् धधीः ॥४.१७६
युज्यते तत्कथं वेति तत्पृच्छामो वयं पुनः ।
तदुक्तरीत्या सारङ्गनाटकेदारगौलयोः ॥४.१७७
संप्राप्तमेकमेलत्वं मेला स्युर्विंशतिः कथम् ।
ननु विंशतिमेलानां मध्ये पञ्चदशस्वपि ॥४.१७८
मेलेषु पञ्चमेलानामन्तर्भावस्त्वयेरितः ।
अन्यस्य पुनरन्यस्मिन्नान्तर्भावो भविष्यति ॥४.१७९
अन्तराख्यानगांधारकाकल्याख्यनिषादयोः ।
स्थाने प्रतिनिधित्वेन संगृह्येते यदा स्वरौ ॥४.१८०
च्युतमध्यमगांधारच्युतषड्जनिषादकौ ।
तथा विंशतिमेलानं मध्ये पञ्चदशस्वपि ॥४.१८१
मेलेषु पञ्चमेलानामन्तर्भावस्त्वयेरितः ।
सारङ्गनाटकेदारगौलमेलद्वयेपि च ॥४.१८२
अविशेषेण भवता संग्राह्यत्वे सधर्मकौ ।
च्युतमध्यमगांधारच्युतषड्जनिषादकौ ॥४.१८३
अन्तस्य पुनरन्यस्मिन्नन्तर्भावो भवेत्तदा ।
ततो विंशतिमेलोक्तिव्याघातोयं दुरुत्तरः ॥४.१८४
मेलानां विंशतेर्यानि लक्ष्माण्युक्तानि हि त्वया ।
तानि सर्वाणि दृश्यन्ते विरुद्धान्येव केवलम् ॥४.१८५
तत्र स्थालीपुलाकाख्यन्यायेन कतिचित्पुनः ।
लक्षणानि प्रदर्श्यन्ते राम येष्वेव मोहितः ॥४.१८६
न हि तान्यत्र शक्यन्ते दूषणानि त्वयेरिते ।
ग्रन्थे गणयितुं दोषसहस्रग्रथने मया ॥४.१८७
तथा हि भैरवीरागः शंकराभरणस्तथा ।
गौडिरागश्च कथितस्त्वया श्रीरागमेलजाः ॥४.१८८
तत्कथं भैरवीशुद्धधैवतेनान्विता खलु ।
शंकराभरणो रागोन्तरगांधारवांस्तथा ॥४.१८९
सकाकलीनिषादश्च गौडीरागस्त्वयं पुनः ।
जातो मालवगौलाख्यरागमेलादिसंस्थितः ॥४.१९०
रागाणां पुनरेतेषां जन्म श्रीरागमेलतः ।
कथं विकत्थसे राम राम राम तव भ्रमः ॥४.१९१
यच्चोक्तं भवता शुद्धरामक्रीरागमेलतः ।
पाडीरागर्द्रदेश्याख्यरागजन्म भवेदिति ॥४.१९२
तद्दोषघातये राम रामस्मरणमातनु ।
पाड्यार्द्रदेशिरागौ च प्रसिद्धौ गौलमेलजौ ॥४.१९३
यदप्यावेदिता राम राम बुद्धिविरामता ।
देशाक्षीमेल एवैष कैशिक्याख्यनिषादकम् ॥४.१९४
प्राप्य कन्नडगौलः स्याद्गौलस्यातिमृषावहा ।
कर्णाटगौलः श्रीरागमेलोद्भवनतो न किम् ॥४.१९५
यच्च कन्नडगौलस्य मेले समुपजायते ।
घण्टारव इति प्रोक्तं पातकेनामुना पुनः ॥४.१९६
सत्यं न मोक्ष्यसे राम रामसेतुं गतोपि वा ।
भैरवीमेलसंभूतो रागो घण्टारवः खलु ॥४.१९७
यदप्युक्तं त्वया नादरामक्रीरागमेलके ।
साधारणाख्यगांधारः संग्राह्य इति तत्वतः ॥४.१९८
अपूर्ववयकारत्वमावेदयति राम ते ।
नादरामक्रियामेलगांधारोप्यन्तराभिधः ॥४.१९९
यच्चोक्तं रीतिगौलाख्यरागमेलस्य लक्षणम् ।
शुधाः सरिगमाः पञ्च पञ्चश्रुतिकधैवतः ॥४.२००
कैशिक्याख्यनिषादश्चेत्यत्र रामक्रियस्तथा ।
भैरवीरागमेलोत्थो रीतिगौलः प्रकीर्त्यते ॥४.२०१
शुद्धर्षभश्च गांधारः पञ्चश्रुतिकधैवतः ।
यच्च केदारगौलाख्यरागमेलस्य लक्षणे ॥४.२०२
संग्राह्यश्च्युतषड्जाख्यनिषाद इति कल्पितम् ।
तत्र स्थानेनु शोचमि तव रामाभिधां पुनः ॥४.२०३
कैशिक्याख्यनिषादो हि मेले केदारगौलके ।
यदप्युक्तं त्वया राम हेज्जुज्जीरागमेलके ॥४.२०४
काकल्याख्यनिषादस्तु संग्राह्य इति तत्पुनः ।
अतितुच्छं यतस्तस्मिन्मेले शुद्धनिषादकः ॥४.२०५
गृह्यते निखिलैर्लोकैर्वादकैर्गायकैरपि ।
यच्चोक्तं भवता राम काम्भोजीमेललक्षणम् ॥४.२०६
गनी अन्तरकाकल्यौ रिधौ पञ्चश्रुती तथा ।
शेषाः शुद्धाश्च समपाः काम्भोजीमेलके त्विति ॥४.२०७
तत्तावत्तव गीतज्ञबहिष्कार्यत्वसाधनम् ।
काम्भोजीरागमेलस्य कैशिक्याख्यनिषादकः ॥४.२०८
इति नो वेत्ति किं वीणावादिनां गृहदास्यपि ।
तस्माद्वैकाररामोक्तान्मेलान्विश्वस्य वैणिकैः ॥४.२०९
कान्तारकूपे वेष्टव्यमुद्धृत्य भुजमुच्यते ४.२०९ef
इति श्रीमदद्वैतविद्याचार्यसाग्निचित्यसर्वतोमुखातिरात्रसाग्निचित्याप्तवाजपेययाजिगोविन्ददीक्षितनागमाम्बिकावरद्वितीयनन्दनस्य
साग्निचित्यसर्वक्रतुयाजियज्ञनारायणदीक्षिताव्यवहितानुजस्याच्युत विजयराघवभूपालप्रेरितस्य वेङ्कटेश्वरदीक्षितस्य
कृतौ चतुर्दण्दीप्रकाशिकायां चतुर्थं मेलप्रकरणं संपूर्णम्