देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः १३

← देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः १२ देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः १३
वेदव्यासः‎
देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः १४ →




जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम्

व्यास उवाच
 इति ते कथितं भूप यद्यत्पृष्टं त्वयानघ ।
 नारायणेन यत्प्रोक्तं नारदाय महात्मने ॥ १ ॥
 श्रुत्वैतत्तु महादेव्याः पुराणं परमाद्‍भुतम् ।
 कृतकृत्यो भवेन्मर्त्यो देव्याः प्रियतमो हि सः ॥ २ ॥
 कुरु चाम्बामखं राजन् स्वपित्रुद्धरणाय वै ।
 खिन्नोऽसि येन राजेन्द्र पितुर्ज्ञात्वा तु दुर्गतिम् ॥ ३ ॥
 गृहाण त्वं महादेव्या मन्त्रं सर्वोत्तमोत्तमम् ।
 यथाविधिविधानेन जन्मसाफल्यदायकम् ॥ ४ ॥
 सूत उवाच
 तच्छ्रुत्वा नृपशार्दूलः प्रार्थयित्वा मुनीश्वरम् ।
 तस्मादेव महामन्त्रं देवीप्रणवसंज्ञकम् ॥ ५ ॥
 दीक्षाविधिं विधानेन जग्राह नृपसत्तमः ।
 तत आहूय धौम्यादीन्नवरात्रसमागमे ॥ ६ ॥
 अम्बायज्ञं चकाराशु वित्तशाढ्यविवर्जितः ।
 ब्राह्मणैः पाठयामास पुराणं त्वेतदुत्तमम् ॥ ७ ॥
 श्रीदेव्यग्रेऽम्बिकाप्रीत्यै देवीभागवतं परम् ।
 ब्राह्मणान्भोजयामासाप्यसंख्यातान्सुवासिनीः ॥ ८ ॥
 कुमारीर्वटुकादींश्च दीनानाथांस्तथैव च ।
 द्रव्यप्रदानैस्तान्सर्वान् सन्तोष्य वसुधाधिपः ॥ ९ ॥
 समाप्य यज्ञं संस्थाने संस्थितो यावदेव हि ।
 तावदेव हि चाकाशान्नारदः समवातरत् ॥ १० ॥
 रणयन्महतीं वीणां ज्वलदग्निशिखोपमः ।
 ससम्भमः समुत्थाय दृष्ट्वा तं नारदं मुनिम् ॥ ११ ॥
 आसनाद्युपचारैश्च पूजयामास भूमिपः ।
 कृत्वा तु कुशलप्रश्नं पप्रच्छागमकारणम् ॥ १२ ॥
 राजोवाच
 कुत आगमनं साधो ब्रूहि किं करवाणि ते ।
 सनाथोऽहं कृतार्थोऽहं त्वदागमनकारणात् ॥ १३ ॥
 इति राज्ञो वचः श्रुत्वा प्रोवाच मुनिसत्तमः ।
 अद्याश्चर्यं मया दृष्टं देवलोके नृपोत्तम ॥ १४ ॥
 तन्निवेदयितुं प्राप्तस्त्वत्सकाशे सुविस्मितः ।
 पिता ते दुर्गतिं प्राप्तो निजकर्मविपर्ययात् ॥ १५ ॥
 स एवायं दिव्यरूपवपुर्भूत्वाधुनैव हि ।
 देवदेवैः स्तुतः सम्यगप्सरोभिः समन्ततः ॥ १६ ॥
 विमानवरमारुह्य मणिद्वीपं गतोऽभवत् ।
 देवीभागवतस्यास्य श्रवणोत्थफलेन च ॥ १७ ॥
 अम्बामखफलेनापि पिता ते सुगतिं गतः ।
 धन्योऽसि कृतकृत्योऽसि जीवितं सफलं तव ॥ १८ ॥
 नरकादुद्धृतस्तातस्त्वया तु कुलभूषण ।
 देवलोके स्फीतकीर्तिस्तवाद्य विपुलाभवत् ॥ १९ ॥
 सूत उवाच
 नारदोक्तं समाकर्ण्य प्रेमगद्‌गदितान्तरः ।
 पपात पादाम्बुजयोर्व्यासस्याद्‌भुतकर्मणः ॥ २० ॥
 तवानुग्रहतो देव कृतार्थोऽहं महामुने ।
 किं मया प्रतिकर्तव्यं नमस्कारादृते तव ॥ २१ ॥
 अनुग्राह्यः सदैवाहमेवमेव त्वया मुने ।
 इति राज्ञो वचः श्रुत्वाप्याशीर्भिरभिनन्द्य च ॥ २२ ॥
 उवाच वचनं श्लक्ष्णं भगवान् बादरायणः ।
 राजन्सर्वं परित्यज्य भज देवीपदाम्बुजम् ॥ २३ ॥
 देवीभागवतं चैव पठ नित्यं समाहितः ।
 अम्बामखं सदा भक्त्या कुरु नित्यमतन्द्रितः ॥ २४ ॥
 अनायासेन तेन त्वं मोक्ष्यसे भवबन्धनात् ।
 सन्त्यन्यानि पुराणानि हरिरुद्रमुखानि च ॥ २५ ॥
 देवीभागवतस्यास्य कलां नार्हन्ति षोडशीम् ।
 सारमेतत्पुराणानां वेदानां चैव सर्वशः ॥ २६ ॥
 मूलप्रकृतिरेवैषा यत्र तु प्रतिपाद्यते ।
 समं तेन पुराणं स्यात्कथमन्यन्नृपोत्तम ॥ २७ ॥
 पाठे वेदसमं पुण्यं यस्य स्याज्जनमेजय ।
 पठितव्यं प्रयत्‍नेन तदेव विबुधोत्तमैः ॥ २८ ॥
 इत्युक्त्वा नृपवर्यं तं जगाम मुनिराट् ततः ।
 जग्मुश्चैव यथास्थानं धौम्यादिमुनयोऽमलाः ॥ २९ ॥
 देवीभागवतस्यैव प्रशंसां चक्रुरुत्तमाम् ।
 राजा शशास धरणीं ततः सन्तुष्टमानसः ।
 देवीभागवतं चैव पठच्छृण्वन्तिरन्तरम् ॥ ३० ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादलसाहस्र्यां संहितायां द्वादशस्कन्धे जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥

वर्गःदेवीभागवतपुराणम्