← दशकम् ४ नारायणीयम्
दशकम् ५
[[लेखकः :|]]
दशकम् ६ →

व्यक्ताव्यक्तमिदं न किञ्cइदभवत्प्राक्प्राकृतप्रक्षये
मायायाम् गुणसाम्यरुद्धविकृउतौ त्वय्यागतायां लयम।
नो मृत्युश्cअ तदामृतं cअ समभून्नाह्नो न रात्रेः स्थिति
स्तत्रैकस्त्वमशिष्यथाः किल परानन्दप्रकाशात्मना ॥ १॥

कालः कर्मगुणाश्cअ जीवनिवहा विश्वं cअ कार्यं विभोः
cइल्लीलारतिमेयुषि त्वयि तदा निर्लीनतामाययुः।
तेषां नैव वदन्त्यसत्वमयि भो शक्त्यात्मना तिष्टतां
नो cएत् किं गगनप्रसूनसदृउशां भूयो भवेत्संभवः ॥ २॥

एवं cअ द्विपरार्धकालविगतावीक्षां सिसृक्षात्मिकां
विभ्राणे त्वयि cउक्षुभे त्रिभुवनीभावाय माया स्वयम।
मायातः खलु कालशक्तिरखिलादृष्टां स्वभावोऽपि cअ
प्रादुर्भूय गुणान्विकास्य विदधुस्तस्यास्यास्सहायक्रियाम् ॥ ३॥

मायासन्निहितोऽप्रविष्टवपुषा साक्षीति गीतो भवान्
भेदैस्तां प्रतिबिंबतो विविशिवान् जीवोऽपि नैवापरः।
कालादिप्रतिबोधिताऽथ भवता संcओदिता cअ स्वयं
माया स खलु बुद्धितत्वमसृजद्योऽसौ महानुcयते ॥ ४॥

तत्रासौ त्रिगुणात्मकोऽपि cअ महान् सत्वप्रधानः स्वयं
जीवेऽस्मिन् खलु निर्विकल्पमहमित्युद्बोधनिष्पादकः।
cअक्रेऽस्मिन् सविकल्पबोधकमहन्तत्वं महान् खल्वसौ
सम्पुष्टं त्रिगुणैस्तमोऽतिबहुलं विष्णो भवत्प्रेरणात् ॥ ५॥

सोऽहं cअ त्रिगुणक्रमात् त्रिविधतामासाद्य वैकारिको
भूयस्तैजसतामसाविति भवन्नाद्येन सत्वात्मना।
देवानिन्द्रियमानिनोऽकृत दिशावातार्कपाश्यश्विनो
वह्नीन्द्राcयुतमित्रकान् विधुविधिश्रीरुद्रशारीरकान् ॥ ६॥

भूमन्मानसभुद्ध्यहंकृतिमिळccइत्ताख्यवृत्यन्वितं
तccआन्तःकरणं विभो तव बलात् सत्वांश एवासृजत।
जातस्तैजसतो दशेन्द्रियगणस्तत्तामसांशात्पुन
स्तन्मात्रं नभसो मरुत्पुरपते शब्दोऽजनि त्वद्बलात् ॥ ७॥

शब्दाद्व्योम ततः ससर्जिथ विभो स्पर्शं ततो मारुतं
तस्माद्रूपमतो महोऽथ cअ रसं तोयं cअ गन्धं महीम।
एवम् माधव पूर्वपूर्वकलनादाद्याद्यधर्मान्वितं
भूतग्राममिमं त्वमेव भगवन् प्राकाशयस्तामसात् ॥ ८॥

एते भूतगणास्तथेन्द्रियगणा देवाश्cअ जाता पृथङ्
नो शेकुर्भुवनाण्डनिर्मितिविधौ देवैरमीभिस्तदा।
त्वं नानाविधसूक्तिभिर्नुतगुणस्तत्वान्यमून्याविशं
श्cएष्टाशक्तिमुदीर्य तानि घटयन् हैरण्यमण्डं व्यधाः ॥ ९॥

अण्डं तत्खलु पूर्वसृष्टसलिलेऽतिष्ठत् सहस्रं समाः
निर्भिन्दन्नकृथाश्cअतुर्दशजगद्रूपं विराडाह्वयम।
साहस्रैः करपादमूर्धनिवहैर्निश्शेषजीवात्मको
निर्भातोऽसि मरुत्पुराधिप स मां त्रायस्व सर्वामयात् ॥ १०॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_५&oldid=32237" इत्यस्माद् प्रतिप्राप्तम्