नैष्कर्म्यसिद्धिः/तृतीयोऽध्यायः

← द्वितीयोऽध्यायः नैष्कर्म्यसिद्धिः
सुरेश्वरः
चतुर्थोऽध्यायः →

अथ तृतीयोऽध्यायः ।

सर्वोऽयं प्रमितिप्रमाणप्रमेयप्रमातृलक्षण

आब्रह्मस्तम्बपर्यन्तो मिथ्याध्यास एवेति बहुश

उपपत्तिभिरतिष्ठिपम् । आत्मा च

जन्मादिषड्भावविकारवर्जितः

कूटस्थबोध एवेति स्फुटीकृतम् । तयोश्च

मिथ्याध्यासकूटस्थात्मनोर्नान्तरेणाज्ञानं

संबन्धोऽन्यत्र चोदनापरिप्रापितात् यथा

"इयमेवर्गग्निः साम" इति । तच्चाज्ञानं

स्वात्ममात्र निमित्तं न संभवतीति

कस्यचित्कस्मिंश्चिद्विषये

भवतीत्यभ्युपगन्तव्यम् । इह च पदार्थद्वयं

निर्द्धारितमात्मानात्मा च ।

तत्रानात्मनस्तावन्नाज्ञानेनाभिसंबन्धः । तस्य हि

स्वरूपमेवाज्ञानं न हि स्वतोऽज्ञानस्याज्ञानं घटते ।

संभवदप्यज्ञानस्वभावेऽज्ञानं कमतिशयं जनयेत् ।

न च तत्र ज्ञानप्राप्तिरस्ति येन तत्प्रतिषेधात्मकमज्ञानं

स्यात् । अनात्मनश्चाज्ञानप्रसूतत्त्वात् ।

न हि पूर्वसिद्धं सत्ततोलब्धात्मलाभस्य सेत्स्यत

आश्रयस्याश्रयि संभवति । तदनपेक्षस्य च तस्य

निस्स्वभावत्वात् । एतेभ्य एव हेतुभ्यो

नानात्मविषयमज्ञानं

संभवतीति ग्राह्यम् । एवं तावन्नानात्मनोऽज्ञानित्वं

नापि

तद्विषयमज्ञानम् । पारिशेष्यादात्मन एवास्त्वज्ञानं

तस्याज्ञोऽस्मीत्यनुभवदर्शनात् । "सोऽहं भगवो

मन्त्रविदेवास्मि नात्मवित् "इति श्रुतेः ।

न चात्मनोऽज्ञानस्वरूपता तस्य चैतन्यमात्रस्वाभाव्या

दतिशयश्च संभवति ज्ञानविपरिलोपो ज्ञानप्राप्तेश्च

संभवस्तस्य ज्ञानकारित्वात् । न च अज्ञानकार्यत्वं

कूटस्थात्मस्वाभाव्यादज्ञानानपेक्षस्य चात्मनः स्वत एव

स्वरूपसिद्धेर्युक्तमात्मन एवाज्ञत्वम् । किंविषयं

पुनस्तदात्मनोऽज्ञानम् । आत्मविषयमिति ब्रूमः ।

नन्वात्मनोऽपि ज्ञानस्वरूपत्वादनन्यत्वाच्च

ज्ञानप्रकृतित्वादिभ्यश्च हेतुभ्यो नैवाज्ञानं घटते ।

घटत एव । कथम् ।

अज्ञानमात्रनिमित्तत्वात्तद्विभागस्य सर्पात्मतेव रज्ज्वाः ।

तस्मात्तदपनुत्तौ द्वैतानर्थाभावः । तदपनोदश्च

वाक्यादेव तत्पदपदार्थाभिज्ञस्य ।

अतो वाक्यव्याख्यानायाध्याय आरभ्यते । तत्र यथोक्तेन

प्रकारेण तत्त्वमस्यादिवाक्योपनिविष्टपदपदार्थयोः

कृतान्वयव्यतिरेकः ।

यदा ना तत्त्वमस्यादेर्ब्रह्मास्मीत्यवगच्च्हति ।

प्रध्वस्ताहंममो नैति तदा गीर्मनसोः सृतिम् ॥ १॥

यदैव तदर्थं त्वमर्थेऽवैति तदैवावाक्यार्थतां

प्रतिपद्यते गीर्मनसोः सृतिं न प्रतिपद्यत इति । कुत

एतद्ध्यवसीयते । यस्मात् ।

तत्पदं प्रकृतार्थं स्यात्त्वंपदं प्रत्यगात्मनि ।

नीलोत्पलवदेताभ्यां दुःख्यनात्मत्ववारणे ॥ २॥

एवं कृतान्वयव्यतिरेको वाक्यादेवावाक्यार्थं प्रतिपद्यत

इत्युक्तमतस्तद्व्याख्यानाय सूत्रोपन्यासः ।

सामानाधिकरण्यं च विशेषणविशेष्यता ।

लक्ष्यलक्षणसंबन्धः पदार्थप्रत्यगात्मनाम् ॥ ३॥

अस्मिन् सूत्र उपन्यस्ते कश्चिच्चोदयति योऽयं

वाक्यार्थप्रतिपत्तौ पूर्वाध्यायेनान्वयव्यतिरेकलक्षणो

न्यायः सर्वकर्मसंन्यासपूर्वकोऽभिहितः किमयं

विधिपरिप्रापितः किं वा स्वरसत एवात्र

पुमान्प्रवर्तत इति । किंचातः । शृणु ।

यद्यात्मवस्तुसाक्षात्करणाय विधिपरिप्रापितोऽयं

न्यायस्तदावश्यमात्मवस्तुसाक्षात्करणाय

व्यावृत्तशुभाशुभकर्मराशिरेकाग्रमना

अन्वयव्यतिरेकाभ्यां यथोक्ताभ्यामात्मदर्शनं करोति ।

अपरिसमाप्यात्मदर्शनं ततः प्रच्यवमान आरूढपतितो

भवति । यदि पुनर्यदृच्च्हातः प्रवर्तते तदा न

कश्चिद्दोष इति । विधिपरिप्रापित इति ब्रूमो यत आह ।

शमादिसाधनः पश्येदात्मन्यात्मानमञ्जसा ।

अन्वयव्यतिरेकाभ्यां त्यक्त्वा युष्मदशेषतः ॥ ४॥

युष्मदर्थे परित्यक्ते पूर्वोक्तैर्हेतुभिः श्रुतिः ।

वीक्षापन्नस्य कोऽस्मीति तत्त्वमित्याह सौहृदात् ॥ ५॥

अत्रापि चोदयन्ति सांख्याः । शरीरेन्द्रियमनोबुद्धि

ष्वनात्मस्वात्मेति निस्सन्धिबन्धनं मिथ्याज्ञानमज्ञानं

तन्निबन्धनो ह्यात्मनोऽनेकानर्थसंबन्धस्तस्य

चान्वयव्यतिरेकाभ्यामेव निरस्तत्त्वान्निर्विषयं

तत्त्वमस्यादिवाक्यं प्राप्तम् । तस्माद्वाक्यस्य चैष

महिमा योऽयमात्मानात्मनोर्विभाग इति ।

तन्निराकरणायेदमुच्यते ।

भेदसंविदिदं ज्ञानं भेदाभावश्च साक्षिणि ।

कार्यमेतदविद्याया ज्ञात्मना त्याजयेद्वचः ॥ ६॥

ज्ञात्मना त्याजयेद्वच इत्युपश्रुत्याह कश्चित् ।

मिथ्याज्ञानव्यतिरेकेणात्मानवबोधस्याभावात्किं

वाक्येन निवर्तते । अज्ञानं हि नाम ज्ञानाभावस्तस्य

चावस्तुस्वाभाव्यात्कुतः संसारकारणत्वं न ह्यसतः

सज्जन्मेष्यते "कुतस्तु खलु सोम्यैवं स्यात् " इति

"कथमसतः सज्जायेत " इति श्रुतेरिति । अत्रोच्यते ।

अज्ञात एव सर्वोऽर्थः प्राग्यतो बुद्धिजन्मनः ।

एकेनैव सता संश्च सन्नज्ञातो भवेत्ततः ॥ ७॥

सन्नज्ञातो भवेत्तत इत्युक्तमधस्ततेन श्लोकेन ।

कोऽसौ सन्नज्ञात इत्यपेक्षायां तत्स्वरूपप्रतिपादनायाह ।

प्रमित्सायां य आभाति स्वयं मातृप्रमाणयोः ।

स्वमहिम्ना च यस्सिद्धः सोऽज्ञातार्थोऽवसीयताम् ॥ ८॥

अत्र केचिदाहुः । यत्किंचिदिह वाक्यं लौकिकं वैदिकं वा

तत्सर्वं संसर्गात्मकमेव वाक्यार्थं गमयति ।

अतस्तत्त्वमस्यादिवाक्येभ्यः संसर्गात्मकमहं ब्रह्मेति

विज्ञाय तावन्निदिध्यासीत यावदवाक्यार्थात्मकः

प्रत्यगात्मविषयोऽवबोधोऽहं ब्रह्मेति समभिजायते ।

तस्मादेव विज्ञानात्कैवल्यमाप्नोतीति

तन्निराकरणायेदमुच्यते ।

सामानाधिकरण्यादेर्घटेतरखयोरिव ।

व्यावृत्तेः स्यादवाक्यार्थः साक्षान्नस्तत्त्वमर्थयोः ॥ ९॥

कुतोऽवाक्यार्थोऽवसीयत इति चेत्तत्प्रतिपत्त्यर्थं

विशेषणविशेष्ययोः सामर्थ्योक्तिः ।

निर्दुःखित्वं त्वमर्थस्य तदर्थेन विशेषणात् ।

प्रत्यक्ता च तदर्थस्य त्वंपदेनास्य संनिधेः ॥ १०॥

उक्तं सामानाधिकरण्यं विशेषणविशेष्यभावश्च

संक्षेपतोऽथ लक्ष्यलक्षणव्याख्यानायाह ।

कूटस्थबोधप्रत्यक्त्वमनिमित्तं सदात्मनः ।

बोद्धृताहन्तयोर्हेतुस्ताभ्यां तेनोपलक्ष्यते ॥ ११॥

बुद्धेः कूटस्थबोधप्रत्यक्त्वनिमित्ते बोद्धृताप्रत्यक्त्वे

ये त्वसाधारणे तयोर्विशेषवचनम् ।

बोद्धृता कर्तृता बुद्धेः कर्मता स्यादहन्तया ।

तयोरैक्यं यथा बुद्धौ पूर्वयोरेवमात्मनि ॥ १२॥

यथा बुद्धौ पूर्वयोरेवमात्मनीत्यतिदेशेन बुद्धिसाधर्म्य

विधानान्नानात्वप्रसक्तौ तदपवादार्थमाह ।

धर्मधर्मित्वभेदोऽस्याः सोऽपि नैवात्मनो यतः ।

प्रत्यग्ज्योतिरतोऽभिन्नं भेदहेतोरसंभवात् ॥ १३॥

भेदहेतसंभवं दर्शयन्नाह ।

न कस्यांचिदवस्थायां बोधप्रत्यक्त्वयोर्भिदा ।

व्यभिचारोऽथवा दृष्टो यथाहन्तद्विदोस्सदा ॥ १४॥

यस्मादज्ञानोपादानाया एव बुद्धेर्भेदो

नात्मनस्तस्मादेतत्सिद्धम् ।

कूटस्थबोधतोऽद्वैतं साक्षात्त्वं प्रत्यगात्मनः ।

कूटस्थबोधाद्बोद्ध्री धीः स्वतो हीयं विनश्वरी ॥ १५॥

अथाधुना प्रकृतस्यैव परिणामिनः कूटस्थस्य च

लक्षणमुच्यते ।

विशेषं कंचिदाश्रित्य यत्स्वरूपं प्रतीयते ।

प्रत्यभिज्ञाप्रमाणेन परिणामी स देहवत् ॥ १६॥

सामान्याच्च विशेषाच्च स्वमहिम्नैव यो भवेत् ।

व्युथ्यायाप्यविकारी स्यात्कुम्भाकाशादिवत्तु सः ॥ १७॥

आत्मनो बुद्धेश्च बोधप्रत्यगात्मत्वमभिहितं

तयोरसाधारणलक्षणाभिधानार्थमाह ।

बुद्धेर्यत्प्रत्यगात्मत्वं तत्स्याद्देहाद्युपाश्रयात् ।

आत्मनस्तु स्वरूपं तन्नभसः सुषिता यथा ॥ १८॥

बोद्धृत्वं तद्वदेवास्याः प्रत्ययोत्पत्तिहेतुतः ।

आत्मनस्तु स्वरूपं तत्तिष्ठन्तीव महीभृतः ॥ १९॥

तयोः कूटस्थपरिणामिनोरात्मानवबोध एव संबन्धहेतुर्न

पुनर्वास्तवः कश्चिदपि संबन्ध उपपद्यत इत्याह ।

सम्यक्संशयमिथ्यात्वैर्धीरेवेयं विभज्यते ।

हानोपादानतामीषां मोहादध्यस्यते दृशौ ॥ २०॥

कुतः कूटस्थात्मसिद्धिरिति चेद्यतः ।

न हानं हानमात्रेण नोदयोऽपीयता यतः ।

तत्सिद्धिः स्यात्तु तद्धीने हानादानविधर्मके ॥ २१॥

एवम् ।

आगमापायिहेतुभ्यां धूत्वा सर्वाननात्मनः ।

ततस्तत्त्वमसीत्येतद्धन्त्यस्मदि निजं तमः ॥ २२॥

इत्यादि पुनःपुनरुच्यते ग्रन्थलाघवाद्बुद्धिलाघवं

प्रयोजकमिति । तत्र यद्यपि तत्त्वमस्यादिवाक्यादुपादि

त्सिताद्वितीयात्मार्थवत्पारोक्ष्यसद्वितीयार्थः प्रतीयते ।

तथापि तु नैवासावर्थः श्रुत्या तात्पर्येण

प्रतिपिपादयिषितः प्रागपेतस्य प्रतीतत्वादितीममर्थमाह ।

तदित्येतत्पदं लोके बह्वर्थप्रतिपादकम् ।

अपरित्यज्य पारोक्ष्यमभिधानोत्थमेव तत् ॥ २३॥

त्वमित्यपि पदं तद्वत्साक्षान्मात्रार्थवाचि तु ।

संसारितामसंत्यज्य सापि स्यादभिधानजा ॥ २४॥

विरुद्धोद्देशनत्वाच्च

पारोक्ष्यदुःखित्वयोरविवक्षितत्वमित्याह ।

उद्दिश्यमानं वाक्यस्थं नोद्देशनगुणात्वितम् ।

आकाङ्क्षितपदार्थेन संसर्गं प्रतिपद्यते ॥ २५॥

यत एतदेवमतोऽनुपादित्सितयोरपि

तत्त्वमर्थयोर्विशेषणविशेष्यभावो

भेदसंसर्गरहितवाक्यार्थलक्षणायैवेत्युपसंहारः ।

तदो विशेषणार्थत्वं विशेष्यत्वं त्वमस्तथा ।

लक्ष्यलक्षणसंबन्धस्तयोः स्यात्प्रत्यगात्मना ॥ २६॥

कथं पुनरविवक्षितविरुद्धनिरस्यमानस्य लक्षणार्थत्वम् ।

लक्षणं सर्पवद्रज्ज्वाः प्रतीचः स्यादहं तथा ।

तद्बाधेनैव वाक्यार्थं वेत्ति सोऽपि तदाश्रयात् ॥ २७॥

इयं चावाक्यार्थप्रतिपत्तिरन्वयव्यतिरेकाभिज्ञस्यैव ।

यस्मात् ।

यावद्यावन्निरस्यायं देहादीन्प्रत्यगञ्चति ।

तावत्तावत्तदर्थोऽपि त्वमर्थं प्रविविक्षति ॥ २८॥

कस्मात्पुनः कारणाद्देहाद्यनात्मत्वप्रतिपत्तावेवात्मा

तदर्थमात्मत्वेनाभिलिङ्गते न विपर्यय इति । उच्यते ।

प्रत्यगात्मानवबोधस्यनात्मस्वाभाव्यात्तदभिनिर्वृत्तश्चायं

बुद्ध्यादिदेहान्तस्तस्मिन्नात्मत्वमविद्याकृतमेवात्मत्वमिवाना

त्मत्वमपि साविद्यस्यैव । यतो निरविद्यो विद्वानवाक्यार्थरूप

एव केवलोऽवशिष्यते तस्मादुच्यते ।

देहादिव्यवधानत्वात्तदर्थं स्वयमप्यतः ।

पारोक्ष्येणैव जानाति साक्षात्त्वं तदनात्मनः ॥ २९॥

यथोक्तार्थप्रतिपत्तिसौकर्याय दृष्टान्तोपादानाम् ।

प्रत्यगुद्भुतपित्तस्य यथा बाह्यार्थपीतता ।

चैतन्यं प्रत्यगात्मीयं बहिर्वद्दृश्यते तथा ॥ ३०॥

यस्मादेवमतो विशुद्धमवसीयताम् ।

पदान्युद्धृत्य वाक्येभ्यो ह्यन्वयव्यतिरेकतः ।

पदार्थांल्लोकतो बुद्ध्वा वेत्ति वाक्यार्थमञ्जसा ॥ ३१॥

कुतः पुनः सामान्यमात्रवृत्तेः पदस्य

वाक्यार्थप्रतिपत्तिहेतुत्वमिति ।  बाढम् ।

सामान्यं हि पदं ब्रूते विशेषो वाक्यकर्तृकः ।

श्रुत्यादिप्रतिबद्धं सद्विशेषार्थं भवेत्पदम् ॥ ३२॥

अन्वयव्यतिरेकपुरस्सरं वाक्यमेव

सामानाधिकरण्यादिनाविद्या

पटलप्रध्वंसद्वारेण मुमुक्षुं स्वाराज्येऽभिषेचयति न

त्वन्वयव्यतिरेकमात्रसाध्योऽयमर्थ इत्याह ।

बुद्ध्यादीनामनात्मत्वं लिङ्गादपि च सिध्यति ।

निवृत्तिस्तावता नेतीत्यतो वाक्यं समाश्रयेत् ॥ ३३॥

न केवलमनुमानमात्रशरणोऽभिलषितमर्थं न

प्राप्नोतीत्यनर्थं चाप्नोतीत्याह ।

अनादृत्य श्रुतिं मोहादतो बौद्धास्तमस्विनः ।

आपेदिरे निरात्मत्वमनुमानैकचक्षुषः ॥ ३४॥

न चानादरे कारणमस्ति । यस्मात्सर्वत्रैवानादरनिमित्तं

प्रमाणस्य प्रमाणान्तरप्रतिपन्नप्रतिपादनं वा

विपरीतप्रतिपादनं वा संशयितप्रतिपादनं वा न वा

प्रतिपादनमिति-- न चैतेषामन्यतमदपि कारणमस्ति ।

यत आह ।

मानान्तरानवष्टब्धं निर्दुःख्यात्मानमञ्जसा ।

बोधयन्ती श्रुतिः केन न प्रमाणमितीर्यते ॥ ३५॥

न च संशयितव्यमवगमयति । यतः ।

सर्वसंशयहेतौ हि निरस्ते कथमात्मनि ।

जायेत संशयो वाक्यादनुमानेन युष्मदि ॥ ३६॥

अपि च ।

यत्र स्यात्संशयो नासौ ज्ञेय आत्मेति पण्डितैः ।

न यतः संशयप्राप्तिरात्मनोऽवगतित्वतः ॥ ३७॥

अनवबोधकत्वं तु दूरोत्सारितमेव । यत आह ।

बोधेऽप्यनुभवो यस्य न कथंचन जायते ।

तं कथं बोधयेच्च्हास्त्रं लोष्टं नरसमाकृतिम् ॥ ३८॥

अन्वयव्यतिरेकपुरस्सरं वाक्यमेवावाक्यार्थरूपमात्मानं

प्रतिपादयतीत्यस्य पक्षस्य द्रढिम्न

श्रुत्युदाहरणमुपन्यस्यति ।

जिघ्राणीममहं गन्धमिति यो वेत्त्यविक्रियः ।

स आत्मा तत्परं ज्योतिः शिरसीदं वचः श्रुतेः ॥ ३९॥

यथा "तत्सत्यं स आत्मा तत्त्वमसि " इत्यस्य

शेषत्वेनान्वयव्यतिरेकश्रुतिर्यथा "य एषोऽक्षिणि

पुरुषो

दृश्यते " इत्याद्या "अथ यो वेदेदं जिघ्राणि "

इत्यन्ता तथा "अहं ब्रह्मास्मि " इत्यस्य शेषः ।

अहमः प्रत्यगात्मार्थो निरस्ताशेषयुष्मदः ।

बम्भणीति श्रुतिर्न्याय्या योऽयमित्यादिनाऽसकृत् ॥ ४०॥

कथं पुनरयमर्थोऽवसीयते अहंव्याजेनात्रात्मार्थो

बुबोधयिषित इति । यतः ।

एष आत्मा स्वयंज्योती रविसोमाग्निवाक्षु सः ।

इतेष्वस्तं दृगेवास्ते भासयंचित्तचेष्टितम् ॥ ४१॥

निर्णेनेक्ति च पृष्टो मुनिः ।

आत्मनैवेत्युपश्रुत्य कोऽयमात्मेत्युदीरिते ।

बुद्धेः परं स्वतोमुक्तमात्मानं मुनिरभ्यधात् ॥ ४२॥

यस्माच्चात्मात्राहंव्याजेन प्रत्यङ्मात्रो

जिग्राहयिषितस्तस्मादहंवृत्तिः स्वरूपस्य विलयेनैव

वाक्यार्थावगमाय कारणत्वं प्रतिपद्यत इतीममर्थमाह ।

अहंवृत्त्यैव तद्ब्रह्म यस्मादेषोऽवगच्च्हति ।

तत्स्वरूपलयेनातः कारणं स्यादहंकृतिः ॥ ४३॥

अत एव च यः प्रतिज्ञातोऽर्थो "नाहंग्राह्ये न

तद्धीने "इत्यादिः स युक्तिभिरुपपादित इति

कृत्वोपसंह्रियते ।

गृहीताहंपदार्थश्चेत्कस्माज्ज्ञो न प्रपद्यते ।

प्रत्यक्षादिविरोधाच्चेत्प्रतीच्युक्तिर्न युष्मदि ॥ ४४॥

पूर्वस्यैव श्लोकार्थस्य विस्पष्टार्थमाह ।

पराञ्च्येव तु सर्वाणि प्रत्यक्षादीनि नात्मनि ।

प्रतीच्येव प्रवृत्तं तत्सदसीति वचोऽञ्जसा ॥ ४५॥

तस्मात्प्रमातृप्रमाणप्रमेयेभ्यो

हीयमानोपादीयमानेभ्योऽन्वयव्यतिरेकाभ्यां

मुञ्जेषीकावदशेषबुद्धिविक्रियासाक्षितयात्मानं

निष्कृष्य तत्त्वमस्यादिवाक्येभ्योऽपूर्वादिलक्षणमात्मानं

विजानीयात् । तदेतदाह ।

अहं दुःखी सुखी चेति येनायं प्रत्ययोऽध्रुवः ।

अवगत्यन्त आभाति स म आत्मेति वाक्यधीः ॥ ४६॥

प्रमाणान्तरानवष्टब्धं निरस्ताशेषकार्य

कारणात्मकद्वैतप्रपञ्चं सत्यज्ञानानन्द

लक्षणमात्मानं तत्त्वमस्यहंब्रह्मास्मीत्यादिवाक्यं

संशयितमिथ्याज्ञानाज्ञानप्रध्वंसमुखेन

साक्षादपरोक्षात्करतलन्यस्तामलकवत्प्रतिपादयत्येवे

त्यसकृदभिहितम् । तत्र केचिदाहुः--तत्त्वमस्यादिवाक्यै

र्यथावस्थितवस्तुयाथात्म्यान्वाख्याननिष्ठैर्न

यथोक्तोऽर्थः प्रतिपत्तुं शक्यतेऽभिधाश्रुतित्वात्तेषाम् ।

न हि लोकेऽभिधाश्रुतेः प्रमाणान्तरनिरपेक्षाया

नद्यास्तीरे फलानि सन्तीत्यादिकायाः प्रामाण्यमभ्युपगतम् ।

अतो नियोगमुखेनैवाभिधाश्रुतेः प्रामाण्यं युक्तं

प्रमाणान्तरनिरपेक्षत्वान्नियोगस्य । अस्य परिहारार्थ

मशेषप्रत्यक्षादिप्रमेयत्वनिराकरणद्वारेणातीन्द्रियार्थ

विषयत्वादभिधाश्रुतेः प्रामाण्यं सुप्तपुरुषप्रबोधक

वाक्यस्येव वक्तव्यमित्ययमारम्भः ।

नित्यावगतिरूपत्वादन्यमानानपेक्षणात् ।

शब्दादिगुणहीनत्वात्संशयानवतारतः ॥ ४७॥

तृष्णानिष्ठीवनैर्नात्मा प्रत्यक्षाद्यः प्रमीयते ।

प्रत्यगात्मत्वहेतोश्च स्वार्थत्वादप्रमेयतः ॥ ४८॥

श्रुतिरपीममर्थं निर्वदति ।

दिद्दक्षितपरिच्हिन्नपराग्रूपादिसंश्रयात् ।

विपरीतमतो दृष्ट्या स्वतोबुद्धं न पश्यति ॥ ४९॥

न्यायसिद्धमतो वक्ति दृष्टेर्द्रष्टारमात्मनः ।

न पश्येत्प्रत्यगात्मानं प्रमाणं श्रुतिरादरात् ॥ ५०॥

अनुमानाविषयत्वेऽन्यदपि कारणमुच्यते ।

प्रत्यक्षस्य पराक्त्वान्न संबन्धग्रहणं यतः ।

आत्मनोऽतोऽनुमित्यास्यानुभवो न कथंचन ॥ ५१॥

एवमयं प्रमातृप्रमाणप्रमेयव्यवहारः सर्व एव

पराचीनविषय एव न प्रतीचिनमात्मानमवगाहयितुमलम् ।

एवं च सत्यनेनैव यथोक्तोऽर्थोऽवसातुं शक्यत इत्याह ।

प्रमाणव्यवहारोऽयं सर्व एव पराग्यतः ।

सुविचार्याप्यतोऽनेन युष्मद्येव दिदृक्षते ॥ ५२॥

यस्माल्लौकिकप्रत्यक्षादिप्रमाणानधिगम्योऽहंब्रह्मास्मीति

वाक्यार्थस्तस्मात् ।

अन्वयव्यतिरेकाभ्यां निरस्याप्राणतो यतेः ।

वीक्षापन्नस्य कोऽस्मीति तदसीति श्रुतिर्जगौ ॥ ५३॥

सोऽयमन्वयव्यतिरेकन्याय एतावानेव यदवसानो वाक्यार्थस्त

दभिज्ञस्याहंब्रह्मास्मीत्याविर्भवति ।

द्रष्टृदृश्यविभागेनागमापायि

साक्षिविभागेन च श्रुत्यभ्युपगमतः संक्षिप्योच्यते ।

दृश्यत्वाद्घटवद्देहो देहवच्चेन्द्रियाण्यपि ।

मनश्चेन्द्रियवज्ज्ञेयं मनोवन्निश्चयादिमत् ॥ ५४॥

तथा सकलकार्यकारणागमापायि विभागसाक्षित्वेनापि ।

प्रागसद्याति पश्चात्सत्सच्च यायादसत्तथा ।

अनात्माभिजनं तत्स्याद्विपरीतः स्वयं दृशिः ॥ ५५॥

तत्र घटादीनां दृश्यानामनात्मत्वं द्रष्ट्रात्मपूर्वकं

प्रत्यक्षेणैव प्रमाणेनोपलभ्यानात्मनश्चासाधारणान्

धर्मानवधार्य तैर्दृश्यत्वागमापायादिभिर्धर्मैः

शरीरेन्द्रियमनोनिश्चयादिवृत्तीरनात्मतया

व्युदस्याहंवृत्तिमतोऽपि दृश्यत्वाविशेषाद्द्रष्टृ

पूर्वकत्वमवसीयते । तदेतदाह ।

घटादयो यथा लिङ्गं स्युः परंपरयाहमः ।

दृश्यत्वादहमप्येवं लिङ्गं स्याद्द्रष्टुरात्मनः ॥ ५६॥

ननु द्रष्टृदर्शनदृश्यानां जाग्रत्स्वप्नसुषुप्ते

ष्वागमापायदर्शनाद्यसाक्षिकौ तेषामागमापायौ स

आगमापायविभागरहित आत्मा यथा यन्निबन्धनौ जगतः

प्रकाशाप्रकाशौ स प्रकाशाप्रकाशविभागरहितः सूर्य

इति ।

यदा चैवं तदा वाक्यावगम्यस्यार्थस्यानुदितानस्तमित

विज्ञानमात्रस्वभावस्यानुमानेनैव प्रतिपन्नत्वात्पुनरपि

वाक्यस्य निर्विषयत्वप्रसङ्गः । नैष दोषः ।

लिङ्गव्यवधानेन तत्प्रतिपत्तेः । ननु साक्षादपरोक्षा

दात्मस्वभावेनानात्मनो हानोपादानयोः

संबन्धग्रहणात्कमतिशयं

वाक्यं कुर्यात् । मैवं वोचः ।

लिङ्गाधीनत्वात्तत्प्रतिपत्तेः ।

न हि लिङ्गव्यवधानेनात्मप्रतिपत्तिः साक्षात्प्रतिपत्तिर्भवति

"यमेवैष वृणुते तेन लभ्यः " इति श्रुतेः । अत आह ।

लिङ्गमस्तित्वनिष्ठत्वान्न स्याद्वाक्यार्थबोधकम् ।

सदसद्व्युत्थितात्माऽयमतो वाक्यात्प्रतीयते ॥ ५७॥

ननु यदि व्यावृत्तसदसद्विकल्पजालं वस्त्वभीष्टं

वाक्याद्भवतस्तथापि तूत्सार्यते वाक्यविषया

तृष्णा--यस्मादन्तरेणापि वाक्यश्रवणं

निरस्ताशेषविकल्पमागोपालाविपालपण्डितं सुषुप्ते

वस्तु सिद्धमतो नार्थो वाक्यश्रवणेन । नैतदेवम् ।

किं कारणम् । सर्वानर्थबीजस्यात्मानवबोधस्य

सुषुप्ते संभवात् । यदि हि सुषुप्तेऽज्ञानं

नाभविष्यदन्तरेणापि वेदान्तवाक्यश्रवणमनन

निदिध्यासनान्यहं ब्रह्मास्मीत्यध्यवसायात्सर्वप्राण

भूतामपि स्वरसत एव सुषुप्तप्रतिपत्तेः सकलसंसारो

च्च्हित्तिप्रसङ्गः । न च कैवल्यात्पुनरुत्थानं न्याय्य

मनिर्मोक्षप्रसङ्गात् । न चान्य एव सुषुप्तोऽन्य

एवोत्थित इति शक्यं वक्तुं नाद्राक्षमहं सुषुप्तेऽन्यत्

किंचिदपीत्युत्तितस्य प्रत्यभिज्ञादर्शनात् । तस्मादवश्यं

सुषुप्तेऽज्ञानमभ्युपगन्तव्यम् । ननु यदि तत्राज्ञान

मभविष्यद्रागद्वेषघटाज्ञानादिवत्प्रत्यक्षमभविष्य

द्यथेह लोके घटं न जानामीत्यज्ञानमव्यवहितं

प्रत्यक्षम् । अत्रोच्यते । न । अभिव्यञ्जकाभावात् ।

कथमभिव्यञ्जकाभाव इति चेच्च्हृणु ।

बाह्यां वृत्तिमनुत्पाद्य व्यक्तिः स्यान्नाहमो यथा ।

नर्तेऽन्तःकरणं तद्वद्ध्वान्तस्य व्यक्तिराञ्जसी ॥ ५८॥

कश्चिदतिक्रान्तं प्रतिस्मृत्य "दृश्यत्वादहमप्येवं

लिङ्गं स्याद्द्रष्टुरात्मनः " इति

निर्युक्तिकमभिहितमित्याह । किं कारणम् ।

अहंतज्ज्ञात्रोर्विवेकाप्रसिद्धेः । यथेह

घटदेवदत्तयोर्ग्राह्यग्राहकत्वेन स्फुटतरो विभागः प्रसिद्धो

लोके न तथेहाहंकारतज्ज्ञात्रोर्विभागोऽस्तीति

तस्मादसाध्वेतदभिहितमिति । अत्रोच्यते ।

दाह्यदाहकतैकत्र यथा स्याद्वह्निदारुणोः ।

ज्ञेयज्ञातृकतैवं स्यादहंज्ञात्रोः परस्परम् ॥ ५९॥

एवं तावदविद्योत्थस्यान्तःकरणस्य  बाह्यविषयनिमित्त

रूपावच्च्हेदायाहंवृत्तिर्व्याप्रियते । तयावच्च्हिन्नं

सत्कूटस्थप्रत्यगात्मोपादानावबोधरूपस्याव्यवधानतया

विषयभावं प्रतिपद्यत इति । तत्र तयोर्ज्ञात्रहंतारूपयो

रवभासकावभास्यसंबन्धव्यतिरेकेण नान्यत्संबन्धान्तर

मुपपद्यते । अहंतारूपं त्वात्मसात्कृत्वाऽहंकञ्चुकं

परिधायोपकार्यत्वोपकारकत्वक्षमः सन् बाह्यविषये

णोपकारिणापकारिणा वात्मात्मीयं संबन्धं प्रतिपद्यते ।

तदभिधीयते ।

इदं ज्ञानं भवेज्ज्ञातुर्ममज्ञानं तथाहमः ।

अज्ञानोपाधिनेदं स्याद्विक्रियातोऽहमो मम ॥ ६०॥

एकस्यैव ज्ञातुरन्तर्बाह्यनिमित्तभेदाद्विभिन्नेऽपि

विषय इदं ममेति ज्ञानं द्वैरूप्यं जायत इत्युक्तम् ।

अत्रोपक्रियमाणापक्रियमाणस्यैव ज्ञातुर्विषये

ममप्रत्ययो भवति विपर्यये चेदंप्रत्यय इति कथमवगम्यते ।

अवगम्यतामन्वयव्यतिरेकाभ्याम् । तत्कथमित्याह ।

अनुपक्रियमाणत्वान्न ज्ञातुः स्यादहं मम ।

घटादिवदिदं तु स्यान्मोहमात्रव्यपाश्रयात् ॥ ६१॥

मोहतत्कार्याश्रयत्वाज्ज्ञातृत्वविक्रिययोः

पूर्वत्रेदंममज्ञान्वयः प्रदर्शितः । अथाधुना तद्व्यतिरेकेण

व्यतिरेकप्रदर्शनार्थाह ।

विक्रियाज्ञानशून्यत्वान्नेदं न च ममात्मनः ।

उत्थितस्य सतोऽज्ञानं नाहमज्ञासिषं यतः ॥ ६२॥

आत्मानात्मविवेकस्येयत्ताप्रदर्शनार्थमाह ।

वाक्यप्रत्यक्षमानाभ्यामियानर्थः प्रतीयते ।

अनर्थकृत्तमोहानिर्वाक्यादेव सदात्मनः ॥ ६३॥

द्वितीयाध्यायादौ श्रोतृचतुष्टयमुपन्यस्तम् ।

तत्र कृत्स्नानात्मनिवृत्तौ सत्यां यः प्रत्यगात्म

न्यवाक्यार्थतां प्रतिपद्यते स क्षपिताशेषान्तरायहेतुरिति

न तं प्रति वक्तव्यं किंचिदप्यवशिष्यते । योऽपि

वाक्यश्रवणमात्रादेव प्रतिपद्यते तस्याप्यतीन्द्रिय

शक्तिमत्त्वान्न किंचिदप्यपेक्षितव्यमस्ति । यश्च

श्राविततत्त्वमस्यादिवाक्यः स्वयमेवान्वयव्यतिरेको कृत्वा

तदवसान एव वाक्यार्थं प्रतिपद्यतेऽसावपि यथार्थं

प्रतिपन्न इति पूर्ववदेवोपेक्षितव्यः ।

यः पुनरन्वयव्यतिरेकौ कारयित्वापि पुनःपुनर्वाक्यं श्राव्यते

यथाभूतार्थप्रतिपत्तये तस्य कृतान्वयव्यतिरेकस्य सतः

कथं वाक्यं श्राव्यत इति । उच्यते ।

नवसंख्याहृतज्ञानो दशमो विभ्रमाद्यथा ।

न वेत्ति दशमोऽस्मीति वीक्षमाणोऽपि तान्नव ॥ ६४॥

अथ दृष्टान्तगतमर्थं दार्ष्टान्तिकार्थे

समर्पयिष्यन्नाह ।

अपविद्धद्वयोऽप्येवं तत्त्वमस्यादिना विना ।

वेत्ति नैकलमात्मानं नान्वेष्यं चात्र कारणम् ॥ ६५॥

नान्वेष्यं चात्र कारणमित्युक्तं तत्कस्मादिति चोदिते

प्रत्याहान्वेषणासहिष्णुत्वात् । तत्कथमित्याह ।

सेयं भ्रान्तिर्निरालम्बा सर्वन्यायविरोधिनी ।

सहते न विचारं सा तमो यद्वद्दिवाकरम् ॥ ६६॥

तस्याः खल्वस्या अविद्याया भ्रान्तेः सम्यग्ज्ञानोत्पत्तिद्वारेण

निवृत्तिः ।

बुभुत्सोच्च्हेदिनी चास्य सदसीत्यादिना दृढम् ।

प्रतीचि प्रतिपत्तिः स्यान्नासौ मानान्तराद्भवेत् ॥ ६७॥

कथं पुनर्वाक्यं प्रतिपादयत्येवेति चेद् दृष्टान्तोक्तिः ।

जिज्ञासोर्दशमं यद्वन्नवातिक्रम्य ताम्यतः ।

त्वमेव दशमोऽसीति कुर्यादेवं प्रमां वचः ॥ ६८॥

सा च तत्त्वमस्यादिवाक्यश्रवणजा प्रमोत्पन्नवादेव ।

न च नैवमिति प्रत्ययान्तर जायते । तदेतद्दृष्टान्तेन

प्रतिपादयति ।

दशमोऽसीति वाक्योत्था न धीरस्य विहन्यते ।

आदिमध्यावसानेषु न नवस्वस्य संशयः ॥ ६९॥

एवं तत्त्वमसीत्यस्माद्द्वैतनुत्प्रत्यगात्मनि ।

सम्यग्ज्ञातत्वमर्थस्य जायेतैव प्रमा दृढा ॥ ७०॥

प्रत्यगात्मनि प्रमोपजायत इत्युक्तं तत्र चोद्यते ।

किं यथा घटादिप्रमेयविषया प्रमा कर्त्रादि

कारकभेदानपह्नवेन जायते तथैवोताशेषकारक

ग्रामोपमर्देन कर्तुः प्रत्यगात्मनीति । उच्यते ।

प्रत्यक्तास्य स्वतोरूपं निष्क्रियाकारकाफलम् ।

अद्वितीयं तदिद्धा धीः प्रत्यगात्मेव लक्ष्यते ॥ ७१॥

यस्मादेवम् ।

विपश्चितोऽप्यतस्तस्यामात्मभावं वितन्वते ।

दवीयस्स्विन्द्रियार्थेषु क्षीयते ह्युत्तरोत्तरम् ॥  ७२॥

आह । यदि वाक्यमेव यथाभूतार्थवबोधकमथ

कस्य हेतोरविद्योत्थापितस्य कर्तृत्वादेरुपदेश इत्युक्ते

प्रतिविधीयते ।

भ्रान्तिप्रसिद्ध्यानूद्यार्थं तत्तत्वं भ्रान्तिबाधया ।

अयं नेत्युपदिश्येत तथैवं तत्त्वमित्यपि ॥ ७३॥

इममर्थं दृष्टान्तेन बुद्धावारोहयति ।

स्थाणुः स्थाणुरितीवोक्तिर्न नृबुद्धिं निरस्यति ।

व्यनुवादात्तथैवोक्तिर्भ्रान्तिं पुंसो न बाधते ॥ ७४॥

यस्माच्च्ह्रोतृप्रसिद्धानुवाद्येव त्वमितिपदं

तस्मादुद्दिश्यमानस्थत्वाद्दुःखित्वादेरविवक्षितत्वमेव ।

विधीयमानत्वे हि सति विरोधप्रसङ्गो न तु विधीयमाना

नूद्यमानयोरिति । स्वप्रधानयोर्हि पदयोर्विरोधाशङ्का

सामान्यलिङ्गतत्वात्तयोर्न विपर्यये ।

अनालिङ्गितसामान्यौ न जिहासितवादिनौ ।

व्युत्थितौ तत्त्वमौ तस्मादन्योन्याभिसमीक्षणौ ॥ ७५॥

अपास्तसामान्यार्थत्वादनुवादस्थत्वाद्विधीयमानेन

च सह विरोधाद्दुःखित्वादेरस्तु कामं जिहासितार्थयो

रसंसर्गो यथोपन्यस्तदोषविरहात्तत्त्वमर्थयोः संसर्गोऽस्तु

नीलोत्पलवदिति चेन्नैवमप्युपपद्यते । तस्मात् ।

तदर्थयोस्तु निष्ठात्मा द्वयपारोक्ष्यवर्जितः ।

नाद्वितीयं विनात्मानं नात्मा नित्यदृशा विना ॥ ७६॥

अत्राह । किमिह जिहासितं किं वोपादित्सितमिति । उच्यते ।

प्रत्यगात्मार्थाभिधायिनस्त्वंपदादुभयं प्रतीयतेऽहं

दुःखी प्रत्यगात्मा च । तत्र च प्रत्यगात्मनोऽहं

दुःखीत्यनेनाभिसंबन्ध आत्मयाथात्म्यानवबोधहेतुक

एव । अतोऽहमर्थोऽपसृष्टत्वादज्ञानोत्थत्वाच्च हेय इति

प्रत्यक्षतोवसीयते । तदर्थे किं हेयं किं वोपादेयमिति

नावध्रियते । तत इदमभिधीयते ।

पारोक्ष्यं यत्तदर्थे स्यात्तद्धेयमहमर्थवत् ।

प्रतीचेवाहमोऽभेदः पारोक्ष्येणात्मनोऽपि मे ॥ ७७॥

कथं पुनस्तदर्थोऽद्वितीयलक्षणः प्रत्यगात्मोपाश्रयं

सद्वितीयत्वं दुःखित्वं निरन्वयमपनुदतीति । उच्यते । न

चैतयोर्निवर्तकनिवर्त्यभावं वयं ब्रूमः । कथं तर्हि ।

त्वमर्थे प्रत्यगात्मनि प्रागनवबुद्धाद्वितीयता

सानेनावबोध्यते ।

अतोऽनवबोधनिरासेन तदुत्थस्य सद्वितीयत्वस्य त्वमर्थत्वस्य

परोक्षत्वस्य च तदर्थस्थस्य निरसनान्न वैयधिकरण्यादि

चोद्यस्यावसरोऽस्तीति । तदिदमभिधीयते ।

तत्त्वमर्थेन संपृक्तो नानात्वं विनिवर्तयेत् ।

नापरित्यक्तपारोक्ष्यं त्वं तदर्थं सिसृप्सति ॥ ७८॥

कस्मात्पुनः कारणात्तदर्थोऽद्वितीयलक्षणस्त्वमर्थेन

प्रत्यगात्मना पृथगर्थः सन्नविद्योत्थं सद्वितीयत्वं

निहन्तीति । उच्यते । विरोधात् । तदुच्यते ।

संसारिताद्वितीयेन पारोक्ष्यं चात्मना सह ।

प्रासङ्गिकं विरुद्धत्वात्तत्त्वम्भ्यां बाधनं तयोः ॥ ७९॥

तत्त्वमर्थयोस्तु बाधकत्वेऽन्यदपि कारणमुच्यते ।

अज्ञातपुरुषार्थत्वाच्च्ह्रौतत्वात्तत्त्वमर्थयोः ।

स्वमर्थमपरित्यज्य बाधकौ स्तां विरुद्धयोः ॥ ८०॥

एवं तावद्यथोपक्रान्तेन प्रक्रियावर्त्मना न

प्रत्यक्षादिप्रमाणान्तरैर्विरोधगन्धोऽपि संभाव्यते ।

यदा पुनः सर्वप्रकारेणापि यतमाना नैवेमं

वाक्यार्थं संभावयामः प्रत्यक्षादिप्रमाणान्तरविरोधत

एव तस्मिन्नपि पक्ष उच्यते ।

प्रत्यक्षादिविरुद्धं चेद्वाक्यमर्थं वदेत्क्वचित् ।

स्यात्तु तद्दृष्टिविध्यर्थं योषाग्निवदसंशयम् ॥ ८१॥

यदा तु तत्त्वमस्यादिवाक्यं सर्वप्रकारेणापि विचार्यमाणं

न क्रियां कटाक्षेणापि वीक्षते तदा प्रसंख्यानादिव्यापारो

दुस्संभाव्य इति । तदुच्यते ।

वस्त्वेकनिष्ठं वाक्यं चेन्न तस्य स्यात्क्रियार्थता ।

वस्तुनो ह्येकरूपत्वाद्विकल्पस्याप्यसंभवः ॥ ८२॥

भिन्नविषयत्वाच्च न प्रमाणान्तरविरोधः । कथम् ।

उच्यते ।

अपूर्वाधिगमं कुर्वत्प्रमाणं स्यान्न चेन्न तत् ।

न विरोधस्ततो युक्तो विभिन्नार्थावबोधिनोः ॥ ८३॥

य एवमपि भिन्नविषयाणां विरोधं वक्ति सोऽत्रापि विरोधं

ब्रूयात् ।

नायं शब्दः कुतो यस्माद्रूपं पश्यामि चक्षुषा ।

इति यद्वत्तथैवायं विरोधोऽक्षजवाक्ययोः ॥ ८४॥

प्रमाणानां सतां न विरोधः श्रोत्रादीनामिव

भिन्नविषयत्वात् ।

ययोश्चाभिन्नविषयत्वं तयोराखुनकुलयोरिव प्रतिनियत एव

बाध्यबाधकभावः स्यात् । अतस्तदुच्यते ।

प्रत्यक्षं चेन्न शाब्दं स्याच्च्हाब्दं चेदक्षजं

कथम् ।

प्रत्यक्षाभासः प्रत्यक्षे ह्यागमाभास आगमे ॥ ८५॥

न च प्रतिज्ञाहेतुदृष्टान्तन्याय इह संभवति

शब्दादीनां प्रत्येकं प्रमाणत्वादत आह ।

स्वमहिम्ना प्रमाणानि कुर्वन्त्यर्थावबोधनम् ।

इतरेतरसाचिव्ये प्रामाण्यं नेष्यते स्वतः ॥ ८६॥

न च सुखदुःखादिसंबन्धोऽवगत्यात्मनः

प्रत्यक्षादिप्रमाणैर्गृह्यते येन विरोधः

प्रत्यक्षादिप्रमाणैरुद्धाट्यते ।

दुःखितावगतिश्चेत्स्यान्न प्रमीयेत सात्मवत् ।

कर्मण्येव प्रमा न्याय्या न तु कर्तर्यपि क्वचित् ॥ ८७॥

अभ्युपगमेऽपि च प्रसंख्यानशतेनापि नैव त्वं

संभावितदोषान्मुच्यते । अत आह ।

प्रमाणबद्धमूलत्वाद्दुःखित्वं केन वार्यते ।

अग्न्युष्णवन्निवृत्तिश्चेन्नैरात्म्यं ह्येति सौगतम् ॥ ८८॥

अथ मतम् ।

निराकुर्यात्प्रसंख्यानं दुःखित्वं चेत्स्वनुष्ठितम् ।

प्रत्यक्षादिविरुद्धत्वात्कथमुत्पादयेत्प्रमाम् ॥ ८९॥

ननु प्रसंख्यानं नाम तत्त्वमस्यादिशब्दार्थान्वय

व्यतिरेकयुक्तिविषयबुद्ध्याम्रेडनमभिधीयते

तच्चानुष्ठीयमानं प्रमितिवर्धनया परिपूर्णां

प्रमितिं जनयति न पुनरैकाग्र्यवर्धनयेति ।

यथाशेषाशुचिनीडे स्त्रीकृणपे कामिनीति निर्वस्तुकः

पुरुषायासमात्रजनितः प्रत्यय इति । तन्न । यतः ।

अभ्यासोपचयाद्बुद्धेर्यत्स्यादैकाग्र्यमेव तत् ।

न हि प्रमाणान्यभ्यासात्कुर्वन्त्यर्थावबोधनम् ॥ ९०॥

अभ्यासोपचिता कृत्स्नं भावना चेन्निवर्तयेत् ।

नैकान्तिकी निवृत्तिरस्स्याद्भावनाजं हि तत्फलम् ॥ ९१॥

अपि चाह ।

दुःखस्मीत्यपि चेद्ध्वस्ता कल्पकोट्युपबृंहिता ।

स्वल्पीयोऽभ्यासजास्थास्न्वी भावनेत्यत्र का प्रमा ॥ ९२॥

ननु शास्त्रात्स्थास्नुत्वं भविष्यति । नैवम् ।

यथावस्थितवस्तुयाथात्म्यावबोधमात्रकारित्वाच्च्हास्त्रस्य ।

न हि पदार्थशक्त्याधानकृच्च्हास्त्रम् । प्रसिद्धं च

लोके ।

भावनाजं फलं यत्स्याद्यच्च स्यात्कर्मणः फलम् ।

न तत्स्थास्न्विति मन्तव्यं द्रविडेष्विव सङ्गतम् ॥ ९३॥

यद्यपि प्रत्यक्षादिप्रमाणोपातमात्मनो दुःखित्वम् ।

तथापि तत्त्वमस्यादिवाक्योत्थप्रत्यय एव बलीयानिति

निश्चयोऽव्यभिचारिप्रामाण्यवाक्योपत्तत्वात्प्रमेयस्य

च स्वत एव निर्दुःखित्वसिद्धेः । प्रत्यक्षादेस्तु

व्यभिचारित्वा

त्संभावनायाश्च पुरुषपरिकल्पनामात्राव

ष्टम्भत्वाच्चेति ।

निर्दुःखित्वं स्वतस्सिद्धं प्रत्यक्षादेश्च दुःखिता ।

को ह्यात्मानमनादृत्य विश्वसेद्बाह्यमानतः ॥ ९४॥

संबन्धार्थ एव ।

अपि प्रत्यक्षबाधेन प्रवृत्तिः प्रत्यगात्मनि ।

"पराञ्चि खानि" त्येतस्माद्वचसो गम्यते श्रुतेः ॥ ९५॥

अभ्युपगम्यैवमुच्यते न तु प्रमाणं सत्प्रमाणान्तरेण

विरुध्यत इत्यसकृदवोचाम । यत्रापि

वाक्यप्रत्यक्षयोर्विरोधाशङ्का

तत्रापि पुरुषमोहवशादेव सा जायते न तु परमार्थत इति ।

अत आह ।

प्रमां चेज्जनयेद्वाक्यं प्रत्यक्षादिविरोधिनीम् ।

गौणीं प्रत्यक्षतां ब्रूयान्मुख्यार्थासंभवाद्बुधः ॥ ९६॥

तस्यार्थस्य सुखप्रतिपत्त्यर्थमुदाहरणम् ।

अग्निस्सम्यगधीतेऽसौ जहासोच्चैश्च मञ्चकः ।

यथा तद्वदहंवृत्त्या लक्ष्यतेऽनर्हयापि सः ॥ ९७॥

कस्मात्पुनः कारणात्साक्षादेवात्मा नाभिधीयते किमनया

कल्पनयेति तत्राह ।

त्वमित्यतद्विहायान्यन्न वर्तात्मावबोधते ।

समस्तीह त्वमर्थोऽपि गुणलेशेन वर्तते ॥ ९८॥

कस्मात्पुनर्हेतोर्ह्यहमित्येतदपि गुणलेशेन वर्तते न पुनः

साक्षादेवेति । विधूतसर्वकल्पनाकारणस्वाभाव्यादात्मनः

अत आह ।

व्योम्नि धूमतुषाराभ्रमलिनानीव दुर्धियः ।

कल्पयेयुस्तथा मूढाः संसारं प्रत्यगात्मनि ॥ ९९॥

ननु सर्वकल्पनानामप्यात्मन्यत्यन्तासंभवे समानेऽहंवृत्तौ

कः पक्षपाते हेतुर्येन वृत्त्यन्तराणि

विधूयाहंवृत्त्यैवात्मोपलक्ष्यत इति । उच्यते ।

चिन्निभेयमहंवृत्तिः प्रतीचीवात्मनोऽन्यतः ।

पूर्वोक्तेभ्यश्च हेतुभ्यस्तस्मादाअत्मानयोच्यते ॥ १००॥

वृत्तिभिर्युष्मदर्थाभिर्लक्ष्यते चेद्दृशिः परः ।

अनात्मत्वं भवेत्तस्य वितथं च वचः श्रुतेः ॥ १०१॥

यथोक्तेन ।

अनेन गुणलेशेन ह्यत्यहंकर्तृकर्मया ।

लक्ष्यतेऽसावहंवृत्त्या नाञ्जसात्राभिधीयते ॥ १०२॥

नाञ्जसात्राभिधीयत इति को हेतुरिति चेत् ।

षष्ठीगुणक्रियाजातिरूढयः शब्दहेतवः ।

नात्मन्यन्यतमोऽमीषां तेनात्मा नाभिधीयते ॥ १०३॥

यदि शब्दोऽभिधानाभिधेयत्वसंबन्धाङ्गीकारेण नात्मनि

वर्तते कथं शब्दादहं ब्रह्मास्मीति सम्यग्बोधोत्पत्तिः ।

उच्यते ।

असत्ये वर्त्मनि स्थित्वा निरुपायमुपेयते ।

आत्मत्वकारणाद्विद्मो गुणवृत्त्या विबोधिताः ॥ १०४॥

कथं पुनरभिधानमभिधेयेनानभिसंबद्धं

सदनभिधेयेऽर्थे

प्रमां जनयतीति । शृणु यथानभिसंबद्धमप्यनभिधे

येऽर्थेऽविद्यानिराकरणमुखेन बोधयतीत्याह ।

शयानाः प्रायशो लोके बोध्यमानाः स्वनामभिः ।

सहसैव प्रबुध्यन्ते यथैवं प्रत्यगात्मनि ॥ १०५॥

न हि नाम्नास्ति संबन्धो व्युत्थितस्य शरीरतः ।

तथापि बुध्यते तेन यथैवं तत्त्वमित्यतः ॥ १०६॥ 

यथा च ।

बोधाबोधौ नभोऽस्पृष्ट्वा कृष्णधीनीडगौ यथा ।

बाध्येतरात्मकौ स्यातां तथेहात्मनि गम्यताम् ॥ १०७॥

"असत्ये वर्त्मनि स्थित्वा" इत्युपश्रुत्यातिविस्मितो महता

संभ्रमेण कश्चिच्चोदयति ।

नासन्नुपायो लोकेऽस्ति परमार्थविनिश्चये ।

नासल्लिङ्गाद्धि बाष्पदेः कश्चिदग्निं प्रपद्यते ॥ १०८॥

इत्येवं चोदयेद्योऽपि जोषयेत्तं घटादिना ।

सदसद्भ्यां विभक्तोऽसौ पर्यायश्च न चानयोः ॥ १०९॥

एवं कुचोद्यमुन्मूल्याथेदानीं प्रकृतमभिधीयते ।

प्रकृतं

चानभिधेये कथमभिधाश्रुतिरविद्याध्वंस्यात्मनि ज्ञानं

जनयतीति । तत्रैव कारणान्तरमुच्यते ।

अतिदुस्स्थोऽप्रबोधोऽत्र ह्यात्मैवास्य प्रबुद्धता ।

निमित्तमात्राव्द्येत्येषा नासाग्रे बदरं यथा ॥ ११०॥

अनुदितानस्तमितकूटस्थबोधमात्रस्वाभाव्यादात्मनो

दुस्संभाव्योऽविद्यासद्भाव इति चेन्न । अविद्याप्रसिद्ध्यैव

तत्सद्भावसिद्धेरुलूकनिशावदित्यत इदमुच्यते ।

अहो धार्ष्ट्यमविद्याया न कश्चिदतिवर्तते ।

प्रमाणं वस्त्वनादृत्य परमात्मेव तिष्ठति ॥ १११॥

यस्मादविद्याप्रसिद्ध्यैवाविद्यासद्भावसिद्धिरत

आत्मवस्तुवृत्तानुरोधेन न कथंचनापि तत्संभावनाप्यस्ति

यत आह ।

ज्ञानं यस्य निजं रूपं क्रियाकारकवर्जितम् ।

संभावनाप्यविद्यायास्तत्र स्यात्केन हेतुना ॥ ११२॥

सोऽयमेवमनुदितानस्तमितावगतिमात्रशरीर आत्मापि

सन्नविचारितप्रसिद्धाविद्यामात्रव्यवहित एवातथैवेक्ष्यते

यतोऽतः ।

अनुमानादयं भावाव्द्यावृत्तोऽभावमाश्रितः ।

ततोऽप्यस्य निवृत्तिः स्याद्वाक्यादेव बुभुत्सतः ॥ ११३॥

भाववदभावादपि निवृत्तिरनुमानादेव किमिति न भवतीति

चेच्च्हृणु ।

यतो नानुमानेन व्याविद्धाशेषक्रियाकारकफलात्मनि

स्वाराज्येऽभिषेक्तुं शक्यते तस्मात् ।

अविद्यानिद्रया सोऽयं प्रसुप्तो दुर्विवेकया ।

भावाभावव्युदासिन्या श्रुत्यैव प्रतिबोध्यते ॥ ११५॥

अत्राहानुदितानस्तमितविज्ञानात्ममात्रस्वरूपत्वाद्दुस्संभाव्या

अविद्येति । नैतदेवम् । कुतः । यत आह ।

कुतो अविद्येति चोद्यं स्यान्नैव प्राग्घेत्वसंभवात् ।

कालत्रयापरिच्च्हित्तेर्न चोर्ध्वं चोद्यसंभवः ॥ ११६॥

यस्मात्तत्त्वमस्यादिवाक्यमेवात्मनोऽशेषामविद्यां

निरन्वयामपनुदति तस्मात् ।

अद्धातममनादृत्य प्रमाणं सदसीति ये ।

बुभुत्सन्तेऽन्यतः कुर्युस्तेऽक्ष्णापि रसवेदनम् ॥ ११७॥

एवमप्रतिहतामहं ब्रह्मेति प्रमां तत्त्वमस्यादिवाक्यं

कुर्वदपि न प्रतिपादयतीति चेदभिमतं न कुतश्चनापि

प्रतिपत्तिः स्यादत आह ।

इदं चेदनृतं ब्रूयात्सत्यामवगतावपि ।

न चान्यत्रापि विश्वासो ह्यवगत्यविशेषतः ॥ ११८॥

न चोपादित्सिताद्वाक्यार्थाद्वाक्यार्थान्तरं कल्पयितुं

युक्तम् । यस्मात् ।

न चेदनुभवोऽतः स्यात्पदार्थावगतावपि ।

कल्प्यं विध्यन्तरं तत्र न ह्यन्योऽर्थोऽवगम्यते ॥ ११९॥

न च यथाभिमतोऽर्थो यथोक्तेन न्यायेन नावसीयते ।

कोऽसौ न्याय इत्याह ।

नामादिभ्यो निराकृत्य त्वमर्थं निष्परिग्रहः ।

निस्स्पृहो युष्मदर्थेभ्यः शमादिविधिचोदितः ॥ १२०॥

भङ्क्त्वा चान्नमयादींस्तान्पञ्चानात्मतयार्गलान् ।

अहं ब्रह्मेति वाक्यार्थं वेत्ति चेन्नार्थ ईहया ॥ १२१॥

न चेदेवमुपगम्यते वाक्यस्य प्रमाणस्य सतोऽप्रामाण्यं

प्राप्नोति । तदाह ।

यदर्थं च प्रवृत्तं यद्वाक्यं तत्र न चेच्च्ह्रुतम् ।

प्रमामुत्पादयेत्तस्य प्रामाण्यं केन हेतुना ॥ १२२॥

अथ मन्यसे ।

जानीयाच्चेत्प्रसंख्यानाच्च्हब्दस्सत्यवचाः कथम् ।

पारोक्ष्यं शब्दो नः प्राह प्रसंख्यानात्त्वसंशयम् ॥

१२३॥

न च युक्तिशब्दावृत्तिलक्षणात्प्रसंख्यानाद्यथाव

त्प्रतिपत्तिर्भविष्यतीति संभावयामः । यस्मात् ।

युक्तिशब्दौ पुराप्यस्य न चेदकुरुतां प्रमाम् ।

साक्षादावर्तनात्ताभ्यां किमपूर्वं फलिष्यति ॥ १२४॥

अथैवमपि प्रसंख्यानमन्तरेण प्राणान्धारयितुं न

शक्नोषीति चेच्च्ह्रवणादावेव संपादयिष्यामः । कथम् ।

प्रसंख्याने श्रुतावस्य न्यायोऽस्त्वाम्रेडनात्मकः ।

ईषच्च्ह्रुतं सामिश्रुतं सम्यक्{}श्रुत्वावगच्च्हति ॥ १२५॥

ननु प्रसंख्यानविधिमनभ्युपगच्च्हतः पारमहंसी चर्या

बौद्धादिचर्यावदशास्त्रपूर्विका प्राप्नोति

ततश्चारूढपतितत्वं

न स्यादशेषकर्मणां च निवृत्तिर्न प्राप्नोतीति । उच्यते ।

त्वमर्थस्यावबोधाय विधिरप्याश्रितो यतः ।

तमन्तरेण ये दोषास्तेऽपि नायान्त्यहेतवः ॥ १२६॥

इति तृतीयोऽध्यायः ॥ ३॥