पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १०५

← अध्यायः १०४ पद्मपुराणम्
अध्यायः १०५
वेदव्यासः
अध्यायः १०६ →

नारद उवाच।
क्षिप्तेभ्यस्तत्रबीजेभ्यो वनस्पत्यस्त्रयोभवन् ।
धात्री च मालती चैव तुलसी च नृपोत्तम १।
धात्र्युद्भवा स्मृता धात्री माभवा मालती स्मृता ।
गौरीभवा च तुलसी तमः सत्त्व रजोगुणाः २।
स्त्रीरूपिण्यौ वनस्पत्यौ दृष्ट्वा विष्णुस्तदा नृप ।
उत्तस्थौ संभ्रमाद्वृंदारूपातिशयमोहितः ३।
ददर्श तास्तदा मोहात्कामासक्तेन चेतसा ।
तं चापि तुलसीधात्र्यौ रागेणैवावलोकताम् ४।
यच्चलक्ष्म्यापुराबीजंमाययैवसमर्पितम् ।
तस्मात्तदुद्भवानारीतस्मिन्नीर्ष्यायुताभवत् ५।
अतःसाबर्बरीत्याख्यामाधवस्यातिगर्हिता ।
धात्रीतुलस्यैतद्रा गात्तस्यप्रीतिप्रदेसदा ६।
ततो विस्मृतदुःखोऽसौ विष्णुस्ताभ्यां सहैव तु ।
वैकुंठमगमद्धृष्टः सर्वदेवनमस्कृतः ७।
कार्तिकोद्यापने विष्णोस्तस्मात्पूजा विधीयते ।
तुलसीमूलदेशे तु प्रीतिदा सा यतः स्मृता ८।
तुलसीकाननं राजन्गृहे यस्यावतिष्ठते ।
तद्गृहं तीर्थरूपं तु नायांति यमकिंकराः ९।
सर्वपापहरं पुण्यं कामदं तुलसीवनम् ।
रोपयंति नरश्रेष्ठा न तेपश्यंति भास्करिम् १०।
दर्शनं नर्मदायास्तु गंगास्नानं तथैव च ।
तुलसीवनसंसर्गः सममेतत्त्रयं स्मृतम् ११।
रोपणात्पालनात्सेकाद्दर्शनात्स्पर्शनान्नृणाम् ।
तुलसी दहते पापं वाङ्मनःकाय संचितम् १२।
तुलसीमंजरीभिर्यः कुर्याद्धरिहरार्चनम् ।
न स गर्भगृहं याति मुक्तिभागी न संशयः १३।
पुष्करादीनि तीर्थानि गंगाद्याः सरितस्तथा ।
वासुदेवादयो देवास्तिष्ठंति तुलसीदले १४।
तुलसीमंजरीयुक्तो यदि प्राणान्विमुंचति ।
विष्णोः सायुज्यमाप्नोति सत्यं सत्यं नृपोत्तम १५।
तुलसीमृत्तिकालिप्तो यस्तु प्राणान्विमुचंति ।
यमोऽपि नेक्षितुं शक्तो युक्तं पापशतैरपि १६।
तुलसीकाष्ठजं यस्तु चंदनं धारयेन्नरः ।
तद्देहं नस्पृशेत्पापं क्रियमाणमपीह यत् १७।
तुलसीविपिनच्छाया यत्र यत्र भवेन्नृप ।
तत्र श्राद्धं प्रकर्त्तव्यं पितॄणां दत्तमक्षयम् १८।
धात्रीछायासु यः कुर्यात्पिंडदानं नृपोत्तम ।
तृप्तिं च यांति पितरस्तस्य ये नरके स्थिताः १९।
मूर्ध्नि पाणौ मुखे चैव देहे च नृपसत्तम ।
धत्ते धात्रीफलं यस्तु स विज्ञेयो हरिः स्वयम् २०।
धात्रीफलं च तुलसीमृत्तिका द्वारकोद्भवा ।
यस्य देहे स्थिता नित्यं स जीवन्मुक्त उच्यते २१।
धात्रीफलविमिश्रैस्तु तुलसीदलमिश्रितैः ।
जलैः स्नाति नरस्तस्य गंगास्नानफलं स्मृतम् २२।
देवार्चनं नरः कुर्याद्धात्रीपत्रैः फलैरपि ।
सुवर्णपुष्पैर्विविधैरर्चनस्याप्नुयात्फलम् २३।
तीर्थानि मुनयो देवा यज्ञाः सर्वेऽपि कार्तिके ।
नित्यं धात्रीं समाश्रित्य तिष्ठंत्यर्के तुलाश्रिते २४।
द्वादश्यां तुलसीपत्रं धात्रीपत्रं तु कार्तिके ।
लुनाति स नरो गच्छेन्निरयानतिगर्हितान् २५।
धात्रीछायां समाश्रित्य कार्तिकेऽन्नं भुनक्ति यः ।
अन्नसंसर्गजं पापमावर्षं तस्य नश्यति २६।
धात्रीमूले तु यो विष्णुं कार्तिकेऽर्चयते नरः ।
विष्णुक्षेत्रेषु सर्वेषु पूजितस्तेन सर्वदा २७।
धात्रीतुलस्योर्माहात्म्यमपिदेवश्चतुर्मुखः ।
न समर्थो भवेद्वक्तुं यथा देवस्यशार्ङ्गिणः २८।
धात्री तुलस्युद्भवकारणं च शृणोति यः श्रावयते च भक्त्या ।
विधूतपाप्मा सह पूर्वजैश्च स्वर्गं व्रजत्यग्र्यविमानसंस्थः २९।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे धात्रीतुलस्योर्माहात्म्यंनाम पंचाधिकशततमोऽध्यायः१०५।