पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः १०६

← अध्यायः १०५ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः १०६
अज्ञातलेखकः
अध्यायः १०७ →

कुंजल उवाच-
आयुभार्या महाभागा स्वर्भानोस्तनया सुतम् ।
अपश्यंती सुबालं तं देवोपममनौपमम् १।
हाहाकारं महत्कृत्वा रुरोद वरवर्णिनी ।
केन मे लक्षणोपेतो हृतो बालः सुलक्षणः २।
तपसा दानयज्ञैश्च नियमैर्दुष्करैः सुतः ।
संप्राप्तो हि मया वत्स कष्टैश्च दारुणैः पुनः ३।
दत्तात्रेयेण पुण्येन संतुष्टेन महात्मना ।
दत्तः पुत्रो हृतः केन रुरोद करुणान्विता ४।
हा पुत्र वत्स मे तात हा बालगुणमंदिर ।
क्वासि केनापनीतोसि मम शब्दः प्रदीयताम् ५।
सोमवंशस्य सर्वस्य भूषणोसि न संशयः ।
केन त्वमपनीतोसि मम प्राणैः समन्वितः ६।
राजसुलक्षणैर्दिव्यैः संपूर्णः कमलेक्षणः ।
केनाद्यापहृतो वत्सः किं करोमि क्व याम्यहम् ७।
स्फुटं जानाम्यहं कर्म ह्यन्यजन्मनि यत्कृतम् ।
न्यासनाशः कृतः कस्य तस्मात्पुत्रो हृतो मम ८।
किं वा छलं कृतं कस्य पूर्वजन्मनि पापया ।
कर्मणस्तस्य वै दुःखमनुभुंजामि नान्यथा ९।
रत्नापहारिणी जाता पुत्ररत्नं हृतं मम ।
तस्माद्दैवेन मे दिव्य अनौपम्य गुणाकरः १०।
किं वा वितर्कितो विप्रः कर्मणस्तस्य वै फलम् ।
प्राप्तं मया न संदेहः पुत्रशोकान्वितं भृशम् ११।
किं वा शिशुविरोधश्च कृतो जन्मांतरे मया ।
तस्य पापस्य भुंजामि कर्मणः फलमीदृशम् १२।
याचमानस्य चैवाग्रे वैश्वदेवस्य कर्मणः ।
किं वापि नार्पितं चान्नं व्याहृतीभिर्हुतं द्विजैः १३।
एवं सुदेवमानाच्च स्वर्भानोस्तनया तदा ।
इंदुमती महाभाग शोकेन करुणाकुला १४।
पतिता मूर्च्छिता शोकाद्विह्वलत्वं गता सती ।
निःश्वासान्मुंचमाना सा वत्सहीना यथा हि गौः १५।
आयू राजा स शोकेन दुःखेन महतान्वितः ।
बालं श्रुत्वा हृतं तं तु धैर्यं तत्याज पार्थिवः १६।
तपसश्च फलं नास्ति नास्ति दानस्य वै फलम् ।
यस्मादेवं हृतः पुत्रस्तस्मान्नास्ति न संशयः १७।
दत्तात्रेयः प्रसादेन वरं मे दत्तवान्पुरा ।
अजेयं च जयोपेतं पुत्रं सर्वगुणान्वितम् १८।
तस्य वरप्रदानस्य कथं विघ्नो ह्यजायत ।
इति चिंतापरो राजा दुःखितः प्रारुदद्भृशम् १९।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नाहुषाख्याने षडधिकशततमोऽध्यायः १०६।