पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १४०

← अध्यायः १३९ पद्मपुराणम्
अध्यायः १४०
वेदव्यासः
अध्यायः १४१ →

श्रीमहादेव उवाच।
भो देव्यन्यत्प्रवक्ष्यामि हिरण्यासंगमं महत् ।
यदा साभ्रमती गंगा सप्तस्रोता पुराभवत् १।
तदा सा ब्रह्मतनया सप्तस्रोतेति विश्रुता ।
सप्तमं तद्धिरण्याख्यं स्रोत इत्यभिधीयते २।
तस्मिंस्तीर्थे नरः स्नात्वा पापी गतिमवाप्नुयात् ।
ऋक्षुमंजुमयोर्मध्ये सत्यवान्नाम पर्वतः ३।
तस्य प्राक्सुमहत्तीर्थं हिरण्यासंगमं शुभम् ।
तत्र स्नात्वा च पीत्वा च शुभां गतिमवाप्नुयात् ४।
वनस्थल्यां ततो गच्छेद्दृष्ट्वा नारायणं हरिम् ।
तीर्थमप्सरसां पुण्यं हिरण्यासंगमेश्वरम् ५।
यत्रोर्वशी पुरा जाता समस्ताप्सरसां शुभा ।
नरनारायणौ तत्र तपस्तेपतुरुत्तमम् ६।
हिरण्यासंगमे रम्ये महापापहरे शुभे ।
यत्र वै ऋषयः सर्वे मज्जंति वीतकल्मषाः ७।
वसिष्ठाद्याश्च ये विप्रा वालखिल्यादयश्च ये ।
यत्र मज्जंति देवेशि हिरण्या सह संगमे ८।
यत्र हिरण्मयं रूपं स्नानाद्वै भवति ध्रुवम् ।
कपिलागोसहस्रस्य दानेनैव तु यत्फलम् ९।
तत्फलं समवाप्नोति हिरण्यासंगमे सदा ।
दशाश्वमेधे यत्पुण्यं ग्रहणे चंद्रसूर्ययोः १०।
तदनंतगुणं प्रोक्तं हिरण्यासंगमे पुनः ।
तुलापुरुषदाने च यत्फलं समवाप्नुयात् ११।
तत्फलं समवाप्नोति हिरण्यासंगमे सदा ।
हिरण्याक्षो महादैत्यस्तेन तप्तं महत्तपः १२।
हिरण्यसदृशं तत्र शरीरमभवत्पुरा ।
जनमेजये तथा राज्ञि यत्र स्नानं प्रकुर्वति १३।
ब्रह्महत्या गता देवि हिरण्यासंगमे तदा ।
विश्वामित्रोऽथ राजर्षिः स्नानार्थं वै समागतः १४।
स्नानं कृत्वा विशेषेण गतोऽसौ मामकीं पुरीम् १५।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चाथ सुरेश्वरि ।
स्नानं येऽत्र प्रकुर्वंति ते गच्छंति शिवालयम् १६।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे हिरण्यासंगमं तीर्थं नाम चत्वारिंशदधिकशततमोऽध्यायः १४०।