पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १६४

← अध्यायः १६३ पद्मपुराणम्
अध्यायः १६४
वेदव्यासः
अध्यायः १६५ →

महादेव उवाच।
अत्र तीर्थं महच्चान्यत्कश्यपाख्यं सुरेश्वरि ।
यत्र ह्रदो महानासीन्नगदेव विनिर्मितः १।
तत्र कुशेश्वरो नाम देवो यत्र विराजते ।
यत्र कुंडं तथा रम्यं कश्यपेन विनिर्मितम् २।
तत्र स्नात्वा तु भो देवि न नरो निरयं व्रजेत् ।
अग्निहोत्रकरा विप्रा नित्यं वेदपरायणाः ३।
निवसंति महदेवि काश्यपायां बहुश्रुताः ।
यथा काशी तथा चेयं नगरी ऋषिनिर्मिता ४।
काश्यपेन यतश्चात्र तप्तं बहुतरं तपः ।
गंगा वै तपसा येन आनीतेशजटोद्भवा ५।
सा गंगा काश्यपी देवि महापातकनाशिनी ।
यस्या दर्शनमात्रेण मुच्यंते दुष्टकिल्बिषात् ६।
गोदानं च प्रशंसंति रथदानं तथैव च ।
श्राद्धं कृत्वा तु तत्रैव दानं देयं प्रयत्नतः ७।
कलौ युगे तथा घोरे महापातकनाशनम् ।
कश्यपाख्यं समं तीर्थं न भूतं न भविष्यति ८।
यत्र वै देवताः सर्वा ऋषयो वीतकल्मषाः ।
नित्यं तिष्ठंति देवेशि तीर्थराजप्रसादतः ९।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे साभ्रमतीमाहात्म्ये कश्यपह्रदमाहात्म्यं नाम चतुःषष्ट्यधिकशततमोऽध्यायः १६४।