पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १७७

← अध्यायः १७६ पद्मपुराणम्
अध्यायः १७७
वेदव्यासः
अध्यायः १७८ →

[१]श्रीभगवानुवाच।
जनस्थाने जडो नाम द्विजन्मा कौशिकान्वयी ।
हित्वा जात्युचितं धर्मं वणिग्वृत्त्यां मनो दधे १।
व्यसनी परदारेषु दीव्यन्नक्षैः पिबन्मधु ।
मृगया निरतो नित्यं कालमेवं निनाय सः २।
क्षीणे वित्ते ततो रात्रौ चौर्यामारब्धवांस्ततः ।
प्रतिपेदे धनं तेन यज्वनां यष्टुमर्थिनाम् ३।
स दूरमगमत्तेन वाणिज्यायोत्तरां दिशम् ।
कस्तूरिमगुरुं कृष्णं चामरांश्चंद्रिकोज्ज्वलान् ४।
गृहीत्वा वृत्य चानिन्ये पंचषादध्वयोजनात् ।
अथापरस्मिन्नहनि प्रियादर्शनदोहनि ५।
दूरमध्वानमुल्लंघ्य रवावस्तमिते सति ।
ध्वांते प्रसर्पति स्वैरं दिशो दश तरोस्तले ६।
गतो वशं सदस्यूनां निजघ्ने तैश्च सत्वरम् ।
धर्मलोपादसौ जज्ञे घोरश्चोग्रतरो ग्रहः ७।
पिपासितो बुभुक्षार्तो लेलिहानश्च सृक्किणी ।
उर्ध्वकेशोऽतिजंघालुः पृष्टलग्नोदरो महत् ८।
अस्थिमात्रशरीरोऽभूद्दुर्वृत्तनयनो भृशम् ।
अत्रांतरे सुतस्तस्य धर्मात्मा वेदकोविदः ९।
पर्यपालयदत्यर्थं दिदृक्षुस्तं तदागमत् ।
नित्यमन्वेषयन्वार्त्तां पांथेभ्यो नोपलब्धवान् १०।
ततः कदाचिदायाते सहायिनि च मानवे ।
तस्माद्विदितवृत्तांतः शुशोच पितरं बहु ११।
ततो विमृश्य मेधावी चिकीर्षुः पारलौकिकम् ।
वाराणसीं ससंभारः स गंतुमुपचक्रमे १२।
मार्गे निवासान्सप्ताष्टौ नीत्वा तस्य तरोस्तले ।
संध्यां प्रचक्रमे कर्तुं यत्रास्य निहतः पिता १३।
तत्राध्यायं स गीतानां तृतीयं संजजाप ह ।
ततो घोरस्वरस्तत्र व्योममध्ये परामृशत् १४।
ददर्श घोरमाकाशात्पतंतं पितरं ततः ।
विस्मयेन भयेनापि विकलीकृतचेतनः १५।
तेजसा भूयसा व्याप्तमालुलोके पुरोऽम्बरे ।
किंकिणीकोटिसंकीर्णं तेजसा व्याप्तदिङ्मुखम् १६।
विमानमग्रतोऽपश्यद्दिव्यमध्यग्रचेतनः ।
तत्रापश्यत्समारूढं दिव्याभिः स्त्रीभिरावृतम् १७।
संस्तूयमानं मुनिभिः पितरं पीतवाससम् ।
प्रणतस्तं समालोक्य युयुजे तेन चाशिषा १८।
ततोऽपृच्छदिदं वृत्तं स च तस्मै न्यवेदयत् ।
दुस्त्यजात्कर्मणो वत्स वपुषो पुण्यकारणात् १९।
मोचितोऽस्मि त्वया दैवादध्यायं जपतांतिके ।
तन्निवर्त्तस्व जपतः सांप्रतं त्वामुपस्थितम् २०।
वाराणसीं यदर्थं यत्तदनुष्ठितमात्मनः ।
श्रीभगवानुवाच।
एवमुक्तः स च प्राह पितरं दीप्ततेजसम् २१।
सुत उवाच।
हितं ममानुशाधि त्वं कार्यमन्यन्मयानु किम् ।
श्रीभगवानुवाच।
ततः प्राह पिता पुत्रं कार्यमेतत्त्वयानघ २२।
यन्मयाचरितं कर्म भ्रात्रा मम तु तत्कृतम् ।
स यातो नरकं घोरं तं मोचयितुमर्हसि २३।
अन्ये मदन्वये ये वै निरयं प्रतिपेदिरे ।
ते च मोचयितव्यास्ते इति मेऽस्ति मनोरथः २४।
इत्येवमुक्तः पुत्रस्तं पुनः प्राह कृतांजलि ।
कर्मणा केन तान्सर्वान्मोचयामि तदादिश २५।
एवं निवेदितो वाक्यं पिता सुतमुवाच ह ।
पितोवाच।
येनाहं मोचितो वत्स तदनुष्ठातुमर्हसि २६।
अनुष्ठाय तदुत्पन्नं तेभ्यः पुण्यं समुत्सृज ।
ततोऽहमिव ते सर्वे पूर्वे संत्यज्य यातनाम् २७।
गमिष्यंत्यचिरेणैव तद्विष्णोः परमं पदम् ।
स संदिष्टोवदत्पुत्रो यद्येवं तात नारकान् २८।
सर्वानपि विमोक्ष्यामि यदि ते रोचते वचः ।
एवमस्तु शिवं भूयादुपपन्नं महत्प्रियम् २९।
इत्यादिश्य पिता पुत्रं ययौ विष्णोः परं पदम् ।
सोऽपि तस्मात्परावृत्त्य जनस्थानं प्रपद्य च ३०।
सुंदरस्य पुरः शौरेश्चालये कालमभ्यगात् ।
स कुर्वाणोःसमादीनि पित्रा च यदुदीरितम् ३१।
उत्ससर्ज कृतं पुण्यं मोचयिष्यन्स नारकान् ।
अत्रांतरे पदे विष्णोर्यातनापदमीयुषः ३२।
नारकान्मोचयिष्यंतः किंकरा यममभ्ययुः ।
तेन ते पूजिताः सर्वे सत्क्रियाभिरनेकधा ३३।
कुशलं परिपृष्टास्ते सर्वतः सुखमूचिरे ।
एमं सत्कृत्य मेधावी पितृलोक महेश्वरः ३४।
हेतुमागमने पृच्छत्ते च तस्मै न्यवेदयन् ।
विद्धि कीनाशनाथ त्वं शेषपर्यंकशायिना ३५।
शौरिणा प्रहितानस्मान्समादेष्टुं त्वदंतिके ।
अस्मन्मुखेन देवस्त्वां कुशलं परिपृच्छति ३६।
नारकान्प्राणिनः सर्वान्विमोक्तुं च नियच्छति ।
इत्याकर्ण्य समादिष्टं विष्णोरमिततेजसः ३७।
न तेन मूर्ध्ना संभाव्य दध्यौ किंचन चेतसा ।
विमुक्तान्निरयात्सर्वांस्तान्विलोक्य मदोत्कटान् ३८।
स तैरनुगतः सर्वैर्विष्णोरायतनं ततः ।
ययौ स वरयानेन यत्रास्ते दुग्धवारिधिः ३९।
तदंत उदितानेकसूर्यकोटिसमप्रभम् ।
इंदीवरदलश्याममालुलोक जगद्गुरुम् ४०।
शय्याफणिफणारत्नमरीच्यामिश्रतेजसम् ।
विलोक्यमानमानंदनिर्भरं प्रीतमानसम् ४१।
भावानुगैर्दृगालीकैः श्रिया प्रेम्णेक्षितं मुहुः ।
योगिभिः परितो जुष्टं ध्याननिष्पंदतारकैः ४२।
स्तूयमानं महेंद्रेण पराजेतुं विरोधिनः।
आम्नायवचसामंते ब्रह्मणो निःसृतैर्मुखात् ४३।
मूर्तिमद्भिर्वचोभिश्च गीयमानं गुणोत्करम् ।
संप्रीतं चाप्युदासीनमपि सर्वासु योनिषु ४४।
योगसंचितपुण्यानां यौगपद्येन जंतुषु ।
विलोकमानमात्मानमखिलं सचराचरम् ४५।
आमोद्यन्नमालोकैरात्मानं दीप्तिपूरितैः ।
आबिभ्राणं वपुर्व्यापि द्योतितं भोगिनस्विषा ४६।
इंदीवरदलश्यामं ज्योत्स्नयेव नभस्तलम् ।
विलोक्य तं स तुष्टाव धिया बहुलयानतः ४७।
यम उवाच।
नमः समस्तनिर्माणनिर्मलीभूतचेतसे ।
वद नोद्गीर्णवेदाय विश्वरूपाय वेधसे ४८।
बलवेगसुदुर्द्धर्ष दानवेंद्र मदद्रुहे ।
नमः स्थितौ च सत्वाय विश्वाधाराय विष्णवे ४९।
नमः पातकसंघात जिष्णवेऽखिलदेहिनाम् ।
ईषदुन्मीलल्लालाटनेत्राग्निप्रभवार्चिषे 6.177.५०।
त्वं हि सर्वस्य लोकस्य गुरुरात्मा महेश्वरः ।
विसृज्य वैष्णवान्सर्वानतस्त्वमनुकंपसे ५१।
व्यापयन्नखिलं लोकं मायया परिबृंहितम् ।
न तया परिभूतोऽसि न च तत्प्रभवैर्गुणैः ५२।
अंतरावर्तमानोऽपि न ताभ्यामभिभूयसे ।
दृशा विषयवर्तिन्या निग्रहीतमना अपि ५३।
तया फलाभिगामिन्या आत्मन्येवाभिलीयसे ।
न तवास्ति महिम्नोंतो यथा निरवधिः स्वयम् ५४।
मौनमेवात्रयुक्तं मे विषयोऽसि कथं गिराम् ।
इति स्तुत्वा ततो वाक्यमिदमाह कृतांजलि ५५।
विनियोगादमी युक्ता देहिनो निर्गुणा मया ।
समादिश यदन्यन्मे कार्यमस्ति जगद्गुरो ५६।
इति विज्ञापितस्तेन तमाह मधुसूदनः ।
मेघगंभीरया वाचा सिंचन्निव सुधारसैः ५७।
पापादुद्धार्य ते लोको मया समयवर्तिना ।
त्वयि विन्यस्तभारोऽहं नानुशोचामि देहिनः ५८।
तदाचर निजं कर्म प्रयाहि स्वं निकेतनम् ।
श्रीभगवानुवाच।
इत्युक्त्वांतर्दधे देवः सोऽपि स्वपुरमाययौ ५९।
सोऽपि स्वजातिजान्सर्वान्निरयस्थाननेकशः ।
उद्धृत्य वरयानेन विष्णुलोकं ययौ स्वयम् ६०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गीतामाहात्म्ये सप्तसप्तत्यधिकशततमोऽध्यायः १७७।

भगवद्गीतायाः तृतीयोध्यायः सम्पाद्यताम्

  1. हिन्दीरूपान्तरम्