पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः ०६

← अध्यायः ०५ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः ०६
वेदव्यासः
अध्यायः ०७ →

राजोवाच-
तिष्ठात्रैव महाबाहो मम राज्ये सुशोभने ।
कर्तव्या ते मया वृत्तिः संशयो नात्र विद्यते १।
ततो वीरवरस्तस्य सन्निधौ धरणीपतेः ।
उवास सततं विप्र तत्सेवा गतमानसः २।
अथैकदा तस्य पुरे जैमिने सकलाः प्रजाः ।
भीमनादो नाम खड्गः क्षोभयामास संततम् ३।
तद्वधाय ततो राजा प्रेषयामास तं रुषा ।
ततोऽसौ गंडकं हंतु ययौ वीरवरो जनैः ४।
ददर्श पर्वताकारं सुप्तं तं धरणीतले ।
दंष्ट्राकरालवदनं खड्गिनं तं सशक्तिधृक् ५।
नभसि भ्रामयन्सप्तिं स च वीरवरो रुषा ।
खड्गिनं तमिति प्राह मेघगंभीरया गिरा ६।
उपार्जितास्त्वया ये ये दुरात्मन्पापपादपाः ।
बभूवुः फलिनस्ते ते ऋतुं प्राप्य यथा द्रुमाः ७।
खादिताः प्राणिनो ये ये राज्येऽस्मिन्पापिना त्वया ।
यमालये समस्तैस्तैर्दर्शनं ते भविष्यति ८।
मुंच निद्रामरे दुष्ट मां पश्यान्तकरं निजम् ।
अनया निद्रया किन्ते महानिद्र भविष्यति ९।
ततः सोऽपि समुत्तस्थौ क्रोधसंरक्तलोचनः ।
धूलिधूसरसर्वाङ्गस्त्यक्तनिद्रो महाबलः १०।
भीमनाद उवाच-
गर्वं मा कुरु दुर्बुद्धे तवायुः शेषतां गतम् ।
तत्संदर्शनमात्रेण प्राप्तः कोनु विमुच्यते ११।
ज्वलदग्निशिखाश्रेणीं प्रविशेच्छलभो यथा ।
मत्कोपानलराशौ त्वं तथैव निपतिष्यसि १२।
इति ब्रुवंतं तं द्रष्टुं शक्त्या निशितया तया ।
स जज्वाल महाकोपात्कृत्वा हुंकारनिःस्वनम् १३।
स पपात महीपृष्ठे गतायुर्गंडकस्ततः ।
चालयन्पृथिवीं सर्वां स्वनितौघ परिप्लुतः १४।
खड्गिनं पतितं दृष्ट्वा गङ्गाब्धिरोधसि द्विज ।
समीपं तस्य भूपस्य स गंतुमुपचक्रमे १५।
स गच्छन्पथिविप्रर्षे ददर्शैकं महाशयम् ।
जाज्वल्यमानं तेजोभिर्द्वितीयमिव भास्करम् १६।
विष्णुदूतगणैर्युक्तं तुलसीमाल्यभूषितम् ।
दिव्याम्बरधरं दिव्यं रथारूढं स्मिताननम् १७।
पप्रच्छेति ततो भक्त्या स च वीरवरश्च तम् ।
कस्त्वं कुत इहायातः क्व गच्छसि वदस्व नः १८।
पुरुष उवाच-
कन्येविधृतपुंवेशे मद्वृत्तांतं निशामय ।
कथयामि समासेन श्रोतुमिच्छसि चेन्मुदा १९।
अहमासं पुरा राजा चौरवंशवनानलः ।
धर्मबुद्धिरिति ख्यातः सर्वधर्मपरायणः २०।
मया यज्ञाः कृताः सर्वे दानानि सकलानि च ।
चतुर्वर्षसहस्राणि पालिता च वसुन्धरा २१।
पाखण्डजनवाक्येन मया भूमिर्द्विजन्मनः ।
लंघिता कोपमासाद्य दोषिता न हि कुत्रचित् २२।
मया तेनापराधेन स्वयमेव विधिस्ततः ।
जहार तत्क्षणादेव सर्वां राजश्रियं रुषा २३।
अथाहं गतसंपत्तिः शोकाग्निदग्धमानसः ।
कियिद्भिर्दिवसैः साध्वि यमराजवशं गतः २४।
मां दृष्ट्वा चित्रगुप्तेन तत्कर्मप्रकटीकृतम् ।
उक्तश्च भास्करिर्देवश्चारुहासगतिः प्रभुः २५।
धर्मबुद्धिरयं राजा कृतपुण्यक्रियः सदा ।
अस्त्यस्य दुरितं किञ्चित्तन्निशामय वच्म्यहम् २६।
पाखण्डैर्बोधितोऽयं तु जहार द्विजशासनम् ।
तेनैव कर्मणा स्थानं नरके चास्यदुत्तरे २७।
वृत्तिच्छेदः सूर्यपुत्र यस्य येन विधीयते ।
स तस्य वधमाप्नोति शास्त्रेषु इति निश्चितम् २८।
तस्मादयं पापकर्मा ब्रह्महा पृथिवीपतिः ।
एतस्य निरये स्थानं कल्पकोटिशतावधि २९।
आत्मदत्तां हरेद्यस्तु परदत्तां च मेदिनीम् ।
स कोटिकुलसंयुक्तः प्रयाति नरकं विभो ३०।
यो हरेच्च महीं तावद्देवस्य ब्राह्मणस्य च ।
न तस्य निष्कृतिर्दृष्टा कल्पकोटिशतावधि ३१।
परदत्तां क्षितिं यस्तु रक्षितुर्यस्तु रक्षति ।
स कोटिगुणमाप्नोति पुण्यं दातृगुणादपि ३२।
ततोऽहं शमनादेशाद्भुक्त्वा वै पूतिमृत्तिकाम् ।
कल्पयोनौ प्राणिहिंसा सर्वदैव मया कृता ३३।
गावश्च ब्राह्मणाश्चैव तथैवान्येऽपि जीविनः ।
मया दुष्टेन निहताः कोटिकोटिसहस्रशः ३४।
कालेन प्रेरिता साध्वि मां सर्वक्षयिताश्रयम् ।
खड्गयोनिं समुत्पन्नं भवती प्रजघान ह ३५।
गङ्गाब्धिसङ्गमं तीर्थं दुर्ल्लभं दैवतैरपि ।
स्थलेऽपि मृत्युमासाद्य यत्रेयं मम सद्गतिः ३६।
गच्छ सुश्रोणि भद्रं ते भविष्यति न संशयः ।
अचिरेणैव पतिना दर्शनं ते भविष्यति ३७।
व्यास उवाच-
तस्यैतद्वचनं श्रुत्वा सा कन्या परमाद्भुतम् ।
ववंदे चरणौ तस्य धर्मबुद्धिर्महीपतिः ३८।
ततो रथं समारुह्य स राजा त्रिदिवं ययौ ।
सोऽपि वीरवरो विप्र जगाम नृपतेः सभाम् ३९।
राजा च तं मृतं श्रुत्वा खड्गिनं भीमविक्रमम् ।
तस्यै ददौ विवाहेन जयंतीं निजकन्यकाम् ४०।
जयंतीं तां समादाय सा कन्या पुरुषाकृतिः ।
तपस्तप्तुं मनश्चक्रे गङ्गासागरसङ्गमे ४१।
गङ्गाब्धिसंगमे स्नात्वा प्रभाते द्विजसत्तम ।
गीतैर्वाद्यैश्च नृत्यैश्च यजेन्नारायणं प्रभुम् ४२।
निरामिषं हविष्यं च फलाहारं द्विजोत्तम ।
कदाचिदुपवासं सा कुरुते च वराङ्गना ४३।
एकाकिनीं समालोक्य कोऽग्रहीदत्र भूतले ।
मां नीचमिति मत्वासौ समारुह्य च वाजिनम् ४४।
भूय एव निजं राज्यं साजगाम वराङ्गना ।
माधवस्य वियोगेन तस्य विद्याधरस्य वा ४५।
मृता सा राजतनया यतोऽन्यं न भजत्यपि ।
तस्यां मृतायां भृत्योऽसौ निर्जगाम यदृच्छया ४६।
विलप्य बहुधा तत्र प्रचेष्टोऽत्यंत शोकभाक् ।
जगाम मरणार्थाय गङ्गासागरसङ्गमम् ४७।
गङ्गाब्धिसङ्गमे स्नात्वा तुलसीमृद्विभूषितः ।
कृताञ्जलिरिति प्राह प्रचेष्टो भीष्ममातरम् ४८।
पवित्रे त्वज्जले मातस्त्यजाम्यत्र कलेवरम् ।
सुलोचना मे कांतास्याद्यथातत्त्वं करिष्यसि ४९।
भूयोभूयो ब्रुवंतं तमिति तस्याश्च किंकराः ।
बध्वा पाशेन तं निन्युर्निरुक्तां तत्सभां प्रति ५० 7.6.50।
तप्ता वीरवरादेशात्किंकरास्ते सुदारुणाः ।
कारायां स्थापयामासुः प्रचेष्टमनुविह्वलम् ५१।
एतस्मिन्नेव काले तु दृष्ट्वा तत्कार्यमद्भुतम् ।
हाहाकारो महानासीत्तद्राज्ये द्विजसत्तम ५२।
एतच्छ्रुत्वाद्भुतं कर्म स च राजा गुणाकरः ।
आयातोऽत्यंत संतप्तो वदतीति द्विजोत्तम ५३।
निषंगिणश्च रथिनश्चर्मिणः खड्गिनस्तथा ।
धानुष्काश्च कौंतकाश्च कोटिकोटिसहस्रशः ५४।
स्थाने स्थाने पुरे तस्मिन्राजा वै शोकविह्वलः ।
नियोजयामास तदा रक्षायै द्विजसत्तम ५५।
तेनाज्ञप्तास्ततः सर्वे योद्धारोऽमितविक्रमाः ।
सत्वराः पतिरक्षासु तस्थुस्तस्मिन्पुरे रुषा ५६।
गीतानि गायकैः सर्वैर्नृत्यानि नर्तकैस्तथा ।
वाद्यानि वादकैश्चैव तत्र त्यक्तानि साध्वसैः ५७।
ततः स राजा विप्रर्षे समाहूय स्वमंत्रिणः ।
किमेतदिति पप्रच्छ शोकोपहतमानसः ५८।
मंत्रिण ऊचुः-
देवाद्भुतमिदं कर्म न दृष्टं न श्रुतं क्वचित् ।
एतावतां नृणां मध्ये पश्यतां क्व जगाम सा ५९।
कोऽपि जल्पति सा लक्ष्मीः शापेनागत्य भूतले ।
त्वदीयं सौधमेतर्हि स्वयमंतरधीयत ६०।
मायामयी सा रमणी मायया त्वद्गृहे स्थिता ।
मायां स्वकीयां दर्शित्वा गतेत्यन्ये वदंति वै ६१।
केचिद्वदंति रमणी सर्वलक्षणसंयुता ।
आगमिष्यति भूयोऽपि भगाङ्गो मघवा यतः ६२।
तन्मुखंचन्द्रवन्मत्वा विचिंत्यात्मानमात्मना ।
केचिद्वदंति चन्द्रेण नीता सुप्रतिपत्तये ६३।
वदंति केऽपि सा कन्या सद्गुणा दीर्घवासना ।
भ्रान्त्या चन्द्रमसा ग्रस्ता पूर्णचंद्रनिभानना ६४।
दिग्गजैर्नलिनी भ्रान्त्या प्रफुल्लकमलानना ।
विषदण्डप्रहस्ता च नीरजा कलिकाकुचा ६५।
केचिद्वदंति सृष्ट्वा सा स्रष्टुमन्यां स्त्रियं नृपं ।
तद्रूपादर्शनालोक्ये नीता रूपगुणास्थिता ६६।
केचिद्वदंति भूपाल त्वया सर्वदिशो जिताः ।
रूपैर्दैवांगना जेतुं गता सा त्रिदिवं प्रति ६७।
अथ ते मंत्रिणोऽन्योन्यमालोक्येति मुखश्रियः ।
स्तब्धा इवाभवन्सर्वे निरुत्साहाः ससाध्वसाः ६८।
भूपः सुलोचने पुत्रि क्व गतासि विहाय माम् ।
इत्युक्त्वा स महीपालः पृथिव्यां मूर्च्छितोऽपतत् ६९।
राजानं पतितं दृष्ट्वा शोकेन महता ततः ।
जज्ञे हाहारवस्तस्मिन्नगरे द्विजसत्तम ७०।
तत्क्रंदनध्वनिं विप्र प्रतिश्रुत्वा च जायते ।
उत्प्रेक्षते तत्र लोके क्रंदंति ककुभो दश ७१।
धूलिधूसरतां गंतुं नृपतिं मुक्तकेशकम् ।
विधृत्य मंत्रिणः सर्वे तरसा सौधमाययुः ७२।
अथ विद्याधरस्तत्र श्रीविक्रमदेवजः ।
तस्याः पीठं समालिङ्ग्य रुरोद करुणस्वनैः ७३।
हा प्रिये चंचलापाङ्गि सुवर्णकुसुमप्रभे ।
शोकाब्धौ पातयित्वा मां क्व गतासि वरानने ७४।
मम किं दूषणं दृष्टं त्वया निर्दोषया प्रिये ।
न ददासि कथं भद्रे दर्शनं कमलानने ७५।
न जीविष्याम्यंहं भद्रे क्षणमात्रं त्वया विना ।
अतो मे दर्शनं दत्वा क्रियतां प्राणरक्षणम् ७६।
किं धनैः किं जनैः किं मे मित्रैः किं वा धनैर्गृहैः ।
नाप्नोमि यदि भद्रे त्वां प्राणेभ्योऽपि गरीयसीम् ७७।
एतच्चान्यच्च विप्रर्षे स कृत्वा करुणं महत् ।
शोकान्मृत्युं विनिश्चिंत्य ययौ गङ्गाब्धिसङ्गमम् ७८।
तत्र गङ्गाम्भसि स्नात्वा समुद्रजलमिश्रिते ।
निवेद्य भास्करायार्घं गंगां नत्वाह मातरम् ७९।
गंङ्गे देवि जगन्मातस्त्वज्जले विमले तनुम् ।
त्यजामि तां यथा भूयः प्राप्नोमि तत्करिष्यसि ८०।
इति ब्रुवंतं तं विप्र तत्किंकरवरास्ततः ।
विधिं विनिन्युः सदृशं क्रुद्धा वीरवरस्य च ८१।
ततो वीरवरः प्राह कस्त्वं भोः कुत आगतः ।
कथमत्र तनुत्यागं कुरुषे तद्वदस्व मे ८२।
तद्वाक्यमेतदाकर्ण्य ततो विद्याधरोऽखिलाम् ।
तां कथां कथयामास शृण्वतां विस्मयप्रदाम् ८३।
अथ त्वं मूर्खलोकानां प्रवरोसि न संशयः ।
गान्धर्वी राक्षसी वापि पन्नगी वापि किन्नरी ८४।
शापागतेव सा कन्या तस्मादन्तर्हिता स्वयम् ।
सा देवरूपिणी कन्या देवानां निलयं गता ८५।
कथं तया समं भूयो दर्शनं ते भविष्यति ।
चकोरपेयं पीयूषं गगने रोहिणीपतेः ८६।
किं शक्नुवंति तं पापा वायसा बलिनोऽपि च ।
यदप्राप्यं न तत्प्राप्यं प्राप्यं यत्तच्च लभ्यते ८७।
जानंति तज्जनं कश्चिन्मोहं प्रति न गच्छति ।
केनापि दीयते कन्या कन्या केनापि गृह्यते ८८।
पूर्वजन्मनि या कन्या तां कन्यां लभते पतिः ।
पुत्रप्रयोजना भार्या पुत्राः पिण्डप्रयोजनाः ८९।
कुर्वंति दारग्रहणमतएव मनीषिणः ।
यथेह दीयते नार्या तथा नारी समश्नुते ९०।
क्रंदन्रजन्यामप्येष भृङ्गः कुमुदिनीं सहेत् ।
सद्रूपोऽपि पतिः स्त्रीणां संतोषाय भवेन्नहि ९१।
रवौ स्थितेऽपि पद्मिन्या मधूनि भ्रमरः पिबेत् ।
नारीषु सततं चित्तं विष्णुभक्तिष्वनादरः ९२।
शोकैः कैश्चित्तनुत्यागस्तिस्रः पुंसां विडंबनाः ।
दाराः पुत्रास्तथा भ्राता देशाश्च बांधवास्तथा ९३।
पुनर्लभ्या इमे सर्वे पुनर्लभ्या न चासवः ।
न मुक्तो विषयो धर्मो न च कर्म कृतं त्वया ९४।
वर्तमाने गते मूढ भविष्यं जन्म दुर्ल्लभम् ।
मम माता मम पिता भार्या भ्राता धनं मम ९५।
निष्फलं याति वै जन्म नृणां ममतया तया ।
एवं प्रबोधितः सम्यक्तेन धीरवरेण सः ९६।
दौर्मनस्यं परित्यज्य तस्थौ तत्रैव जैमिने ।
ततस्तु गन्धिनी प्रीत्या हसंती स्वगृहं गता ९७।
गत्वा च माधवं मंचे स्वपंतं सा ददर्श ह ।
गन्धिन्युवाच-
उत्तिष्ठोत्तिष्ठ दुर्बुद्धे भ्रमस्ते विफलोऽभवत् ९८।
विवाहकाले सा कन्या बभूवांतर्हिता स्वयम् ।
एवं तस्या वचः श्रुत्वा समुत्तस्थौ स माधवः ९९।
विललापाकुलः शोकैर्महद्भिः क्ष्मातले लुठन् ।
कन्याया दूषणं नास्ति नास्ति विद्याधरस्य वा १०० 7.6.100।