पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/5

एतत् पृष्ठम् परिष्कृतम् अस्ति



CONTENTS

Introduction Pages
xix-xxvii

वटेश्वरसिद्धान्तः

अधिकारः I - मध्यगत्यधिकारः १-८०
1. भगणनिर्देशः १-६
मङ्गलाचरणपूर्वकं ग्रन्थवस्तुग्रन्थकर्तृनिर्देशः -१; ज्योतिषशास्त्रप्रशंसा, राद्धान्तपरिभाषा, ग्रहनक्षत्राणां सृष्टिः, कालपरिच्छेदाः -२; ब्रह्मणः आयुपरिमाणं, शकारम्भे ब्रह्मणः आयुः, ग्रहाणां युगभगणाः -३; सप्तर्षियुगभगणाः -४; ब्रह्मायुषि मन्दोच्च-पात-भगणाः -५; ग्रन्थकारजन्मकालः ग्रन्थनिर्माणकालश्च --६
2. मानविवेकः ७-१०
भोदयाः, ग्रहोदयाः, सावनदिनानि, शशाङ्कमासाः, रविवर्षाणि, नाक्षत्रदिनानि, उच्चनीचपरिवर्ताः, अधिमासाः, तिथिक्षयाः, पितृसुरासुराणां दिवसाः -७; गुर्वब्दाः, व्यतिपाताः, उत्सर्पिणी, अपसर्पिणी, सुषमा, दुष्षमा, कल्पे ब्रह्मायुषि च भगणादयः, कालप्रवृत्तिः -८; कालस्य नव मानानि, माननवकस्य प्रयोजनानि - ९
3. द्युगणविधिः ११-१६
अहर्गणानयने सामान्यविधिः, अधिमासावमौ विनाऽहर्गणः, अधिमासशेषज्ञानेन अहर्गणः -११; अधिमासावमशेषयोः ज्ञातेऽहर्गणः, सशेषयातावमदिनानां ज्ञातेऽहर्गणः, भगणादिसूर्यस्य चन्द्रस्य च ज्ञातेऽहर्गणः -१२; प्रकारान्तरेण अहर्गणः, वर्षाधिपः, शुद्धेः ज्ञातेऽहर्गणः, वर्षान्ताहर्गणः -१३; लघ्वहर्गणः, कजन्मतोऽहर्गणः -१४ ; व्यस्तगणनया दिनाधिपः, चान्द्रसौराहर्गणौ, अन्ये विधयः -१५