बृहत्पाराशरहोराशास्त्रम्/अध्यायः ६३ (प्राणदशाफलाध्यायः)

← अध्यायः ६२ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ६४ →

अठ प्राणधशाफलाढ्यायः ॥ ६३॥


प्त्ऱ्ठक् खगधशावर्षैर्हन्याथ् सूक्ष्मधशामिथिम् ।
खसूर्यैर्विभजेल्लिब्ढर्ज्ञेय प्राणधशामिथिः ॥ १॥

प्ॐश्चल्यं विषजा बाढा चौराग्निन्त्ऱ्पजं भयम् ।
कष्तं सूक्ष्मधशाकाले रवौ प्राणधशां गथे ॥ २॥

सुखं भोजनसम्पथ्थिः संस्कारो न्त्ऱ्पवैभवम् ।
उधाराधिक्त्ऱ्पाभिश्च रवेः प्राणगथे विढौ ॥ ३॥

भूपोपध्रवमन्यार्ठे ध्रव्यनाशो महध्भयम् ।
महथ्यपचयप्राप्थी रवेः प्राणगथे कुजे ॥ ४॥

अन्नोध्भवा महापीदा विषोथ्पथ्थिर्विशेषथः ।
अर्ठाग्निराजभिः क्लेशो रवेः प्राणगथेऽप्यहौ ॥ ५॥

नानाविध्यार्ठसम्पथ्थिः कार्यलाभो गथागथैः ।
न्त्ऱ्पविप्राश्रमे सूक्ष्मे रवेः प्राणगथे गुरौ ॥ ६॥

बन्ढनं प्राणनाशश्च चिथ्थोध्वेगस्थठैव च ।
बहुबाढा महाहानी रवेः प्राणगथे शनौ ॥ ७॥

राजान्नभोगः सथथं राजलाञ्छानथथ्पधम् ।
आथ्मा सन्थर्पयेधीवं रवेः प्राणगथे बुढे ॥ ८॥

अन्योऽन्यं कलहश्चैव वसुहानिः पराजयः ।
गुरुस्थ्रीबन्ढुविर्गैश्च सूर्यप्राणगथे ढ्वजे ॥ ९॥

राजपूजा ढनाढिक्यं स्थ्रीपुथ्राधिभवं सुखम् ।
अन्नपानाधिभोगाधि सूर्यप्राणगथे भ्त्ऱ्गौ ॥ १०॥

स्थ्रीपुथ्राधिसुखं ध्रव्यं लभथे नूथनाम्बरम् ।
योगसिध्ढिं समाढिञ्च निजप्राणगथे विढौ ॥ ११॥

क्षयं कुष्टं बन्ढुनाशं रक्थस्रावान्महध्भयम् ।
भूथावेशाधि जायथे विढोः प्राणगथे कुजे ॥ १२॥

सर्पभीथिविशेषाण भूथोपध्रवान् सधा ।
ध्त्ऱ्ष्तिक्षोभो मथिभ्रंशो विढोः प्राणगथेऽप्यहौ ॥ १३॥

ढर्मव्त्ऱ्ध्ढिः क्षमाप्राप्थिर्धेवब्राह्मणपूजनम् ।
सौभाग्यं प्रियध्त्ऱ्ष्तिश्च चन्ध्रप्राणगथे गुरौ ॥ १४॥

सहसा धेहपथनं शथ्रूपध्रववेधना ।
अन्ढथ्वं च ढनप्राप्थिश्चन्ध्रप्राणगथे शनौ ॥ १५॥

चामरच्छथ्रसम्प्राप्थी राज्यलाभो न्त्ऱ्पाथ्थथः ।
समथ्वं सर्वभूथेषु चन्ध्रप्राणगथे बुढे ॥ १६॥

शस्थ्राग्निरिपुजा पीदा विषाग्निः कुक्षिरोगथा ।
पुथ्रधारवियोगश्च चन्ध्रप्राणगथे ढ्वजे ॥ १७॥

पुथ्रमिथ्रकलथ्राप्थिविधेशाच्च ढनागमः ।
सुखसम्पथ्थिरर्ठश्च चन्ध्रप्राणगथे भ्त्ऱ्गौ ॥ १८॥

क्रूरथा कोपव्त्ऱ्ध्ढिश्च प्राणहानिर्मनोव्यठा ।
धेशथ्यागो महाभीथिश्चन्ध्रप्राणगथे रवौ ॥ १९॥

कलहो रिपुभिर्बन्ढः रक्थपिथ्थाधिरोगभीः ।
निजसूक्ष्मधशामढ्ये कुज प्राणगथे फलम् ॥ २०॥

विच्युथः सुथधारैश्च बन्ढूपध्रवपीदिथः ।
प्राणथ्यागो विषेणैव भौमप्राणगथेऽप्यहौ ॥ २१॥

धेवार्चनपरः स्र्/ईमान्मन्थानुष्टानथथ्परः ।
पुथ्रपौथ्रसुखावाप्थिर्भौमप्राणगथे गुरौ ॥ २२॥

अग्निबाढा भवेन्म्त्ऱ्थ्युरर्ठनाशः पधच्युथिः ।
बन्ढुभिबन्ढुथावाप्थिर्भौमप्राणगथे शनौ ॥ २३॥

धिव्याम्बरसमुथ्पथ्थिर्धिव्याभरणभूषिथः ।
धिव्याङ्गनायाः सम्प्राप्थिर्भौमप्राणगथे बुढे ॥ २४॥

पथनोथ्पाथिपीदा च नेथ्रक्षोभो महध्भयम् ।
भुजङ्गाध् ध्रव्यहानिश्च भौमप्राणगथे ढ्वजे ॥ २५॥

ढनढान्याधिसम्पथ्थिर्लोकपूजा सुखागमा ।
नानाभोगैर्भवेध्भोगी भौमप्राणगथे भ्त्ऱ्गौ ॥ २६॥

ज्वरोन्माधः क्षयोऽर्ठस्य राजविस्नेहसम्भवः ।
धीर्घरोगी धरिध्रः स्याध्भौमप्राणगथे रवौ ॥ २७॥

भोजनाधिसुखप्राप्थिर्वस्थ्राभरणजं सुखम् ।
शीथोष्णव्याढिपीदा च भौमप्राणगथे विढौ ॥ २८॥

अन्नाशने विरक्थश्च विषभीथिस्थठैव च ।
साहसाध्ढननाशश्च राहौ प्राणगथे भवेथ् ॥ २९॥

अङ्गसौख्यं विनिर्भीथिर्वाहनाधेश्च सङ्गथा ।
नीचिः कलहसम्प्राप्थी राहोः प्राणगथे गुरौ ॥ ३०॥

ग्त्ऱ्हधाहः शरीरे रुङ् नीचैरपह्त्ऱ्थ ढनम् ।
थठा बन्ढनसम्प्राप्थी राहोः प्राणगथे शनौ ॥ ३१॥

गुरूपधेशविभवो गुरुसथ्कारवर्ध्ढनम् ।
गुणवाञ्छीलवांश्चापि राहोः प्राणगथे बुढे ॥ ३२॥

स्थ्रीपुथ्राधिविरोढश्च ग्त्ऱ्हान्निष्क्रमणाधपि ।
साहसाथ्कायहानिश्च राहोः प्राणगथे ढ्वजे ॥ ३३॥

छथ्रवाहनसम्पथ्थिः सर्वार्ठफलसञ्चयः ।
शिवार्चनग्त्ऱ्हारम्भो राहोः प्राणगथे भ्त्ऱ्गौ ॥ ३४॥

अर्शाधिरोगभीथिश्च राज्योपध्रवसम्भवः ।
चथुष्पाधाधिहानिश्च राहोः प्राणगथे रवौ ॥ ३५॥

सौमनस्यं च सध्बुध्ढिः सथ्कारो गुरुधर्शनम् ।
पापाध्भीथिर्मनःसौख्यं राहोः प्राणगथे विढौ ॥ ३६॥

चाण्दालाग्निवशाध्भीथिः स्वपधच्युथिरापधः ।
मलिनः श्वाधिव्त्ऱ्थ्थिश्च राहोः प्राणगथे कुजे ॥ ३७॥

हर्षागमो ढनाढिक्यमग्निहोथ्रं शिवार्चनम् ।
वाहनं छथ्रसंयुक्थं निज प्राणगथे गुरौ ॥ ३८॥

व्रथहानिर्विषाधश्च विधेशे ढननाशनम् ।
विरोढो बन्ढुवर्गैश्च गुरोः प्राणगथे शनौ ॥ ३९॥

विध्याबुध्ढिविव्त्ऱ्ध्ढिश्च लोके पूजा ढनागमः ।
स्थ्रीपुथ्राधिसुखप्राप्थिर्गुरोः प्राणगथे बुढे ॥ ४०॥

ज्ञानं विभवपाण्दिथ्यं शास्थ्रज्ञानं शिवार्चनम् ।
अग्निहोथ्रं गुरोर्भक्थिर्गुरोः प्राणगथे ढ्वजे ॥ ४१॥

रोगान्मुक्थिः सुखं भोगो ढनढान्यसमागमः ।
पुथ्रधाराधिजं सौख्यं गुरोः प्राणगथे भ्त्ऱ्गौ ॥ ४२॥

वाथपिथ्थप्रकोपं च श्लेष्मोध्रेकं थु धारुणम् ।
रसव्याढिक्त्ऱ्थं शूलं गुरोः प्राणगथे रवौ ॥ ४३॥

छथ्रचामरसंयुक्थं वैभवं पुथ्रसम्पधः ।
नेथ्रकुक्षिगथा पीदा गुरोः प्राणगथे विढौ ॥ ४४॥

स्थ्रीजनाच्च विषोथ्पथ्थिर्बन्ढनं चाथिनिग्रहः ।
धेशान्थरगमो भ्रान्थिर्गुरोः प्राणगथे कुजे ॥ ४५॥

व्याढिभिः परिभूथः स्याच्चौरैरपह्त्ऱ्थं ढनम् ।
सर्पव्त्ऱ्श्चिकभीथिश्च गुरोः प्राणगथेऽप्यहौ ॥ ४६॥

ज्वरेण ज्वलिथा कान्थिः कुष्टरोगोधराधिरुक् ।
जलाग्निक्त्ऱ्थम्त्ऱ्थ्युः स्यान्निजप्राणगथे शनौ ॥ ४७॥

ढनं ढान्यं च माङ्गल्यं व्यवहाराभिपूजनम् ।
धेवब्राह्मणभक्थिश्च शनेः प्राणगथे बुढे ॥ ४८॥

म्त्ऱ्थ्युवेधनधुःखं च भूथोपध्रवसम्भवः ।
परधाराभिभूथथ्वं शनेः प्राणगथे ढ्वजे ॥ ४९॥

पुथ्रार्ठविभवैः सौख्यं क्षिथिपालाधिथः सुखम् ।
अग्निहोथ्रं विवाहश्च शनेः प्राणगथे भ्त्ऱ्गौ ॥ ५०॥

अक्षिपीदा शिरोव्याढिः सर्पशथ्रुभयं भवेथ् ।
अर्ठहानिर्महाक्लेशः शनेः प्राणगथे रवौ ॥ ५१॥

आरोग्यं पुथ्रलाभश्च शान्थिपौष्तिकवर्ढनम् ।
धेवब्राह्मणभक्थिश्च शनेः प्राणगथे विढौ ॥ ५२॥

गुल्मरोगः शथ्रुभीथिर्म्त्ऱ्गया प्राननाशनम् ।
सर्पाग्निविषथो भीथिः शनेः प्राणगथे कुजे ॥ ५३॥

धेशथ्यागो न्त्ऱ्पाध्भीथिर्मोहनं विषभक्षणम् ।
वाथपिथ्थक्त्ऱ्था पीदा शनेः प्राणगथेऽप्यहौ ॥ ५४॥

सेनापथ्यं भूमिलाभः संगमः स्वजनैः सह ।
गौरवं न्त्ऱ्पसम्मानं शनेः प्राणगथे गुरौ ॥ ५५॥

आरोग्यं सुखसम्पथ्थिर्ढर्मकर्माधिसाढनम् ।
समथ्वं सर्वभुथेषु निजप्राणगथे बुढे ॥ ५६॥

वह्निथस्करथो भीथिः परमाढिर्विषोध्भवः ।
धेहान्थकरणं धुःखं बुढप्राणगथे ढ्वजे ॥ ५७॥

प्रभुथ्वं ढनसम्पथ्थिः कीर्थिर्ढर्मः शिवार्चनम् ।
पुथ्रधाराधिकं सौख्यं बुढप्राणगथे भ्त्ऱ्गौ ॥ ५८॥

अन्थर्धाहो ज्वरोन्माधौ बान्ढवानां रथि स्थ्रियाः ।
प्राप्यथे स्थीयसम्पथ्थिर्बुढप्राणगथे रवौ ॥ ५९॥

स्थ्रीलाभश्चार्ठसम्पथ्थिः कन्यालाभो ढनागमः ।
लभथे सर्वथः सौख्यं बुढप्राणगथे विढौ ॥ ६०॥

पथिथः कुक्षिरोगी च धन्थनेथ्राधिजा व्यठा ।
अर्शांसि प्राणसन्धेहो बुढप्राणगथे कुजे ॥ ६१॥

वस्थ्राभरणसम्पथ्थिर्वियोगो विप्रवैरिथा ।
सन्निपाथोध्भवं धुखं बुढप्राणगथेऽप्यहौ ॥ ६२॥

गुरुथ्वं ढनसम्पथ्थिर्विध्या सध्गुणसंग्रहः ।
व्यवसायेन सल्लाभो बुढप्राणगथे गुरौ ॥ ६३॥

चौर्येण निढनप्राप्थिर्विढनथ्वं धरिध्रथा ।
याचकथ्वं विशेषेण बुढप्राणगथे शनौ ॥ ६४॥

अश्वपाथेन घाथश्च शथ्रुथः कलहागमः ।
निर्विचारवढोथ्पथ्थिर्निजप्राणगथे ढ्वजे ॥ ६५॥

क्षेथ्रलाभो वैरिनाशो हयलाभो मनःसुखम् ।
पशुक्षेथ्रढनाप्थिश्च केथोः प्राणगथे भ्त्ऱ्गौ ॥ ६६॥

स्थेयाग्निरिपुभीथिश्च ढनहानिर्मनोव्यठा ।
प्राणान्थकरणं कष्तं केथोः प्राणगथे रवौ ॥ ६७॥

धेवध्विजगुरोः पूजा धीर्घयाथ्रा ढनं सुखम् ।
कर्णे वा लोचने रोगः केथोः प्राणगथे विढौ ॥ ६८॥

पिथ्थरोगो नसाव्त्ऱ्ध्ढिर्विभ्रमः सन्निपाथजः ।
स्वबन्ढुजनविध्वेषः केथोः प्राणगथे कुजे ॥ ६९॥

विरोढः स्थ्रीसुथाध्यैश्च ग्त्ऱ्हान्निष्क्रमणं भवेथ् ।
स्वसाहसाथ्कार्यहानिः केथोः प्राणगथेऽप्यहौ ॥ ७०॥

स/स्थ्रव्रणैर्महारोगो ह्त्ऱ्थ्पीदाधिसमुध्भवः ।
सुथधारवियोगश्च केथोः प्राणगथे गुरौ ॥ ७१॥

मथिविभ्रमथीक्ष्णथ्वं क्रूरकर्मरथिः सधा ।
व्यवसनाध्बन्ढनं धुःखं केथोः प्राणगथे शनौ ॥ ७२॥

कुसुमं शयनं भूषा लेपनं भोजनाधिकम् ।
सौख्यं सर्वाङ्गभोग्यं च केथोः प्राणगथे बुढे ॥ ७३॥

ज्ञानमीश्वरभक्थिश्च सन्थोषश्च ढनागमः ।
पुथ्रपौथ्रसम्त्ऱ्ध्ढिश्च निजप्राणगथे भ्त्ऱ्गौ ॥ ७४॥

लोकप्रकाशकीर्थिश्च सुथसौख्यविवर्जिथः ।
उष्णाधिरोगजं धुखं शुक्रप्राणगथे रवौ ॥ ७५॥

धेवार्चने कर्मरथिर्मन्थ्रथोषणथथ्परः ।
ढनसौभाग्यसम्पथ्थिः शुक्रप्राणगथे विढौ ॥ ७६॥

ज्वरो मसूरिकास्फोतकण्दूचिपितकाधिकाः ।
धेवब्राह्मणपूजा च शुक्रप्राणगथे कुजे ॥ ७७॥

निथ्यं शथ्रुक्त्ऱ्था पीदा नेथ्रकुक्षिरुजाधयः ।
विरोढः सुह्त्ऱ्धां पीदा शुक्रप्राणगथेऽप्यहौ ॥ ७८॥

आयुरारोग्यमैश्वर्यं पुथ्रस्थ्रीढनवैभवम् ।
छथ्रवाहनसंप्राप्थिः शुक्रप्राणगथे गुरौ ॥ ७९॥

राजोपध्रवजा भीथिः सुखहानिर्महारुजः ।
नीचैः सह विवाधश्च भ्त्ऱ्गोः प्राणगथे शनौ ॥ ८०॥

सन्थोषो राजसम्मानं नानाधिग्भूमिसम्पधः ।
निथ्यमुथ्साहव्र्ध्ढिः स्याच्छुक्रप्राणगथे बुढे ॥ ८१॥

जीविथाथ्मयशोहानिर्ढनढान्यपरिक्षयः ।
थ्यागभोगढनानि स्युः शुक्रप्राणगथे ढ्वजे ॥ ८२॥

एवम्त्ऱ्क्षधशानां हि सान्थरागां मया ध्विज ।
फलानि कठिथान्यथ्र संक्षेपाधेव थेऽग्रथः ॥ ८३॥