← अध्यायः १४ बृहद्यात्रा
अध्यायः १५
अध्यायः १६ →

अध्यायः-१५ गुह्यकानुष्ठानम् सम्पाद्यताम्

यात्रार्वाक् सप्ताहाद् गुह्यकसाहायकं त्र्यहं पूर्वम्।

त्र्यहम् अथ विजयस्नानं गृहयज्ञं सप्तमे दिवसे॥

पक्वाममांसदधिफलकुसुमासवपायसप्रतिसरोभिः।

मूलकभक्षैर् गन्धैर् गुग्गुलुमुख्यैस् तथा धूपैः॥

सांवत्सरसचिवपुरोहिताप्तपुरुषायुधीयपरिचारः।

यायान् नगरचतुष्पथम् अभुक्तवस्त्रोत्तरीयाङ्गः॥

अर्धनिशायाम् उदयति सौम्ये वक्रेऽथवा तदंशे वा।

दद्याद् बलिं दशस्व् अप्य् आशासु पुरोहितः क्रमशः॥

आवर्तयेत् पुरोधाः कृताञ्जलिस् तत्र रुद्रसावित्रीम्।

कूष्माण्डमहारौहिणकुबेरहृदयान्य् अतः प्रपठेत्॥

द्वारत्रिकचतुष्काद्रिपुरनिष्कुटवासिनः।

महापथनदीतीरगुहागाह्वरवसिनः॥

विश्वरूपा महासत्त्वा महात्मनो महाव्रताः।

प्रथमाः प्रतिगृह्नीध्वम् उपहारं नमोऽस्तु वः॥

सुपुत्रामात्यभृत्योऽयं सदारश् चैव पार्थिवः।

रक्ष्णीयो हिते चास्य प्रयतध्वं समाहिताः॥

एवम् उक्त्वा ततस् त्व् अर्घ्यं प्रमथेभ्यः प्रदापयेत्।

सावित्र्याः स्थण्डिले तस्मिन् सूतस्तूपहरेद् बलिम्॥

यमेन्द्रवरुणार्थेशविष्णुपावकशूलिनाम्।

यक्षरक्षःपिशाचानाम् असुराणां तथाइव च॥

ये स्युर् भूतगणास् तेभ्यो नमोऽस्त्व् इत्य् अनुयान्तु च।

सन्नद्धाः स्वैः प्रहरणैर् अरिसेनावधा इनाः॥

चमूसमेता अनुयान्तु पृष्ठतो विचित्रमाल्याभरना मदोत्कटाः।

विचित्रवस्त्रा जटिलाः किरीटिनः कराललम्बोदरकुब्जवामनाः॥

निवृत्तयात्रः पुनर् अप्य् अहं हि वो विजित्य शत्रून् भवतां प्रसादतः।

अतो विशिष्टं बहुवित्तम् उत्तमं बलिं करिष्ये विधिनोपपादितम्॥

अनर्चिता ये नृपतिं सवाहनं विनाशयन्ति क्षपयन्ति वा चमून्।

सुपूजिताः सिद्धिकरा भवन्ति ते प्रवाधकाः शत्रुगणस्य चाहवे॥

क्षणषष्ठिभागमात्रं प्रयतो नृपतिर् विसर्जयेत् प्रमथान्।

दैवज्ञपुरोधोभ्याम् आवेदितमङ्गलो यायात्॥E१५