← अध्यायः १६ बृहद्यात्रा
अध्यायः १७
अध्यायः १८ →

अध्यायः-१७ विजयस्नानम् सम्पाद्यताम्

क्षीरैकतरुनगार्णवतूलनदीसङ्गमाः सरः शोष्यम्।

गोस्थानपटुसुरालयरुचिराः स्नानप्रदेशाः स्युः॥

समगम्भीरानूषरशाड्वलभूमौ प्रदक्षिणजलायाम्।

काष्ठारश्मिप्रमितं वास्तु लिखेत् सर्वतो भद्रम्॥

सर्वैर् धान्यैस् तिलमुद्गमाषचणकातसीपरिश्लिष्टम्।

अच्छिन्नाग्रैर् दर्भैः कुशैः स(मस्ता)त् परिस्तीर्णम्॥

रजतमणिहेमगर्भैः सक्षीरप्रवालसितसूत्रै(श् च)।

कलशैः कालमूलैश् च शोभितद्वारं (तन्मध्ये)॥

तन्मध्ये ब्राह्मी ब्रह्मा साम दूर्वाग्रशंखपुष्पाः स्युः।

दिङ्मुखम् अरत्नितुङ्गं स्थाप्यं पीनं सप्रवेष्टम्॥

तस्य ग्रहानुलोमं कालं केचिज् जगुर् निषेवेत।

पुरोघ ....... षाष्टिकयवपायसाहारम्॥

अभिमतदेवकृतमनाः पूर्वद्वारेण पार्थिवः प्रविशेत्।

भद्रासनं प्रदक्षिणम् अध्यासित्वाथ तस्य विधिः॥

प्रियङ्गुसिद्धर्थकनागदानगोरोचनाक्षैर् घृतैः समेतैः।

प्राग् आत्मरक्षा प्रतिचक्रपूतैः स्नानोन्मुखस्यावनिपस्य कार्या॥

श्वेतस्य बभ्रोर् अथवा वृषस्य चर्मास्तरे व्याघ्रमृगेन्द्रयोर् वा।

तत्स्थस्य कुर्यान् मनुजेश्वरस्य जयाभिषेकं विधिवत् पुरोधाः॥

क्रमान् महीरूप्यसुवर्णकुम्भैः क्षीरस्य दध्नो हविषश् च पूर्णैः।

स्नायाच् च तोयैः सह सप्तमृद्भिः पश्चाच् च सर्वौषधिगन्धतोयैः॥

परिजप्य महारौहिणकुष्माण्डकुवेरहृदयरुद्रगणैः॥

अभिषेचयेन् नरेन्द्रं पुरोहितोऽस्मिन् समृध्द्या च॥

द्वात्रिंशतिं षोडश वाथवाष्टौ घटप्रमाणं मुनिभिः प्रदिष्टम्।

स्नातस् त्व् अलङ्कारम् अपास्य पूर्वं नवं विदध्याद् द्विजमन्त्रपूर्तम्॥

मागघबन्दिसुहृद्द्विजसूतैर् अभिमतवाक्कृतमङ्गलकुशलः।

चर्मसु चोपविशेद् अभिषिक्तः पृषतगजेन्द्रविडालवृकाणाम्॥

गृहीतधूपाम्बरमाल्यगन्धस् त्रिर् भ्रामयित्वोपरि चौषधींश् च।

वामेऽस्य पार्श्वेऽग्रत आस्थितो वा प्रतीपपातं जुहुयाद् धुताशम्॥

गोरोचनाहेमफलानि सर्पिर्ब्राह्मीं सदूर्वां सितसर्षपांश् च।

आसेव्य सर्वाणि यथोपदेशं भक्त्या द्विजान् स्वस्ति च वाचयित्वा॥

सौम्येन यायात् फलपुष्पपाणिर् द्वारेण पश्येन् न च पौरुहूतम्।

प्राग् उद्धरेद् दक्षिणपादम् एवं कुर्वन् नृपः सर्वरिपून् प्रशास्ति॥E१६