ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/अध्यायः ०६

← अध्यायः ०५ ब्रह्मवैवर्तपुराणम्
अध्यायः ०६
वेदव्यासः
अध्यायः ०७ →

सौतिरुवाच ।।
अथ कृष्णो महालक्ष्मीं सादरं च सरस्वतीम् ।।
नारायणाय प्रददौ रत्नेन्द्रं मालया सह ।। १ ।।
सावित्रीं ब्रह्मणे प्रादान्मूर्तिं धर्माय सादरम्।।
रतिं कामाय रूपाढ्यां कुबेराय मनोरमाम् ।। २ ।।
अन्याश्च या या अन्यभ्यो याश्च येभ्यः समुद्भवाः ।।
तस्मै तस्मै ददौ कृष्णस्तां तां रूपवतीं सतीम् ।। ।। ३ ।।
ततः शंकरमाहूय सर्वेशो योगिनां गुरुम् ।।
उवाच प्रियमित्येवं गृह्णीयाः सिंहवाहिनीम् ।। ४ ।।
श्रीकृष्णस्य वचः श्रुत्वा प्रहसन्नीललोहितः ।।
उवाच भीतः प्रणतः प्राणेशं प्रभुमच्युतम् ।। ५ ।।
श्रीमहेश्वर उवाच ।।
अधुनाहं न गृह्णामि प्रकृतिं प्राकृतो यथा ।।
त्वद्भक्त्यैकव्यवहितां दास्यमार्गविरोधिनीम् ।। ६ ।।
तत्त्वज्ञानसमाच्छन्नां योगद्वारकपाटिकाम् ।।
मुक्तीच्छाध्वंसरूपां च सकामां कामवर्द्धिनीम् ।। ७ ।।
तपस्याच्छन्नरूपां च महामोहकरण्डिकाम् ।।
भवकारागृहे घोरे दृढां निगडरूपिणीम् ।। ।। ८ ।।
शश्वद्विबुद्धिजननीं सद्बुद्धिच्छेदकारिणीम् ।।
शश्वद्विभोगसारां च विषयेच्छाविवर्द्धिनीम् ।। ९।।
नेच्छामि गृहिणीं नाथ वरं देहि मदीप्सितम् ।।
यस्य यद्वाञ्छितं तस्मै तद्ददाति सदीश्वरः ।। 1.6.१० ।।
त्वद्भक्तिविषये दास्ये लालसा वर्द्धतेऽनिशम् ।।
तृप्तिर्न जायते नाम जपने पादसेवने ।।११।।
त्वन्नामपञ्चवक्त्रेण गुणं सन्मङ्गलालयम् ।।
स्वप्ने जागरणे शश्वद्गायन्गायन् भ्रमाम्यहम्।।१२।।
आकल्पकोटिकोटिं च तद्रूपध्यानतत्परम् ।।
भोगेच्छाविषयेनैव योगे तपसि मन्मनः ।। १३ ।।
त्वत्सेवने पूजने च वन्दने नाम कीर्तने ।।
सदोल्लसितमेषां च विरतौ विरतिं लभेत् ।। १४ ।।
स्मरणं कीर्त्तनं नाम गुणयोः श्रवणं जपः ।।
त्वच्चारुरूपध्यानं त्वत्पादसेवाभिवन्दनम् ।। १५ ।।
समर्पणं चात्मनश्च नित्यं नैवेद्यभोजनम् ।।
वरं वरेश देहीदं नवधा भक्तिलक्षणम् ।। १६ ।।
सार्ष्टिसालोक्यसारूप्यसामीप्यं साम्यलीनताम् ।।
वदन्ति षड्विधां मुक्तिं मुक्तामुक्तिविदो विभो ।। १७ ।।
अणिमालघिमाप्राप्तिः प्राकाम्यं महिमा तथा ।।
ईशित्वं च वशित्वं च सर्वकामावसायिता ।। १८ ।।
सर्वज्ञ दूरश्रवणं परकायप्रवेशनम् ।।
वाक्सिद्धिः कल्पवृक्षत्वं स्रष्टुं संहर्तुमीशता ।। १९ ।।
अमरत्वं च सर्वाग्र्यं सिद्धयोऽष्टादश स्मृताः ।।
योगास्तपांसि सर्वाणि दानानि च व्रतानि च ।। ।। 1.6.२० ।।
यशःकीर्तिर्वचः सत्यं धर्माण्यनशनानि च ।।
भ्रमणं सर्वतीर्थेषु स्नानमन्यसुरार्चनम् ।। २१ ।।
सुरार्चा दर्शनं सप्तद्वीपसप्तप्रदक्षिणम् ।।
स्नानं सर्वसमुद्रेषु सर्वस्वर्गप्रदर्शनम् ।। २२ ।।
ब्रह्मत्वं चैव रुद्रत्वं विष्णुत्वं च परं पदम् ।।
अतोऽनिर्वचनीयानि वाञ्छनीयानि सन्ति वा ।। २३ ।।
सर्वाण्येतानि सर्वेश कथितानि च यानि च ।।
तव भक्तिकलांशस्य कलां नार्हन्ति षोडशीम् ।। २४ ।।
शर्वस्य वचनं श्रुत्वा कृष्णस्तं योगिनां गुरुम् ।।
प्रहस्योवाच वचनं सत्यं सर्वसुखप्रदम् ।। २५ ।।
।। श्रीभगवानुवाच ।।
मत्सेवां कुरु सर्वेश शर्वसर्वविदांवर ।।
कल्पकोटिशतं यावत्पूर्णं शश्वदहर्निशम् ।। २६ ।।
वरस्तपस्विनां त्वं च सिद्धानां योगिनां तथा ।।
ज्ञानिनां वैष्णवानां च सुराणां च सुरेश्वर ।।२७।।
अमरत्वं लभ भव भव मृत्युंजयो महान् ।।
सर्वसिद्धिं च वेदांश्च सर्वज्ञत्वं च मद्वरात् ।।२८।।
असंख्यब्रह्मणां पातं लीलया वत्स पश्यसि ।।
अद्यप्रभृति ज्ञानेन तेजसा वयसा शिव ।। २९ ।।
परा क्रमेण यशसा महसा मत्समो भव।।
प्राणानामपधिकस्त्वञ्च न भक्तस्त्वत्परो मम ।।1.6.३०।।
त्वत्परो नास्ति मे प्रेयांस्त्वं मदीयात्मनः परः।।
ये त्वां निन्दन्ति पापिष्ठा ज्ञानहीना विचेतनाः ।। ३१ ।।
पच्यन्ते कालसूत्रेण यावच्चन्द्रदिवाकरौ ।।
कल्पकोटिशतान्ते च ग्रहीष्यसि शिवां शिव ।। ३२ ।।
ममाव्यर्थं च वचनं पालनं कर्तुमर्हसि ।।
त्वन्मुखान्निर्गतं वाक्यं न करोम्यधुनेति च ।। ३३ ।।
मद्वाक्यं च स्ववाक्यं च पालनं तत्करिष्यसि ।।
गृहीत्वा प्रकृतिं शम्भो दिव्यं वर्षसहस्रकम् ।। ३४ ।।
सुखं महच्च शृङ्गारं करिष्यसि न संशयः ।।
न केवलं तपस्वी त्वमीश्वरो मत्समो महान् ।। ३५ ।।
काले गृही तपस्वी च योगी स्वेच्छामयो हि यः ।।
दुःखं च दारसंयोगे यत्त्वया कथितं शिव ।। ३६ ।।
कुस्त्री ददाति दुःखं च स्वामिने न पतिव्रता ।।
कुले महति या जाता कुलजा कुलपालिका ।। ३७ ।।
करोति पालनं स्नेहात्सत्पुत्रस्य समं पतिम् ।।
पतिर्बन्धुः पतिर्भर्त्ता दैवतं कुलयोषिताम् ।। ३८ ।।
पतितोऽपतितो वापि कृपणश्चेश्वरोऽथवा ।।
असत्कुलप्रसूतायाः पित्रोर्दुश्शीलमिश्रिताः ।। ३९ ।।
ध्रुवं ताः परभोग्याश्च पतिं निन्दन्ति सन्ततम्।।
आवयोरतिरिक्तं च या पश्यति पतिं सती ।। 1.6.४० ।।
गोलोके स्वामिना सार्द्धं कोटिकल्पं प्रमोदते ।।
भविता सा शिवा शैवी प्रकृतिवैष्णवी शिव ।। ४१ ।।
मदाज्ञया च तां साध्वीं ग्रहीष्यसि भवाय च ।।
प्रकृत्या योनिसंयुक्तं त्वल्लिङ्गं तीर्थमृत्कृतम् ।।४२।।
तीर्थे सहस्रं संपूज्य भक्त्या पञ्चोपचारतः ।।
सदक्षिणं संयतो यः पवित्रश्च जितेन्द्रियः ।। ४३ ।।
कोटिकल्पं च गोलोके मोदते च मया सह ।।
लक्षं तीर्थे पूजयेद्यो विधिवत्साधुदक्षिणम् ।। ४४ ।।
न च्युतिस्तस्य गोलोकात्स भवेदावयोः समः ।।
मृद्भस्मगोशकृत्पिण्डैस्तीर्थे वालुकयाऽपि वा ।। ४५ ।।
कृत्वा लिङ्गं सकृत्पूज्य वसेत्कल्पायुतं दिवि ।।
प्रजावान्भूमिमान्विद्वान्पुत्रवान्धनवांस्तथा।। ४६ ।।
ज्ञानवान्मुक्तिमान्साधुः शिवलिङ्गार्चनाद्भवेत् ।।
शिवलिङ्गार्चनं स्थानं मत्तीर्थं तीर्थमेव तत् ।।
भवेत्तत्र मृतः पापी शिवलोकं स गच्छति ।। ४७ ।।
महादेव महादेव महादेवेतिवादिनः ।।
पश्चाद्यामि महात्रस्तो नामश्रवणलोभतः ।। ४८ ।।
शिवेति शब्दमुच्चार्य्य प्राणांस्त्यजति यो नरः ।।
कोटिजन्मार्जितात्पापान्मुक्तो मुक्तिं प्रयाति सः ।। ४९ ।।
शिवकल्याणवचनं कल्याणं मुक्तिवाचकम् ।।
यतस्तत्प्रभवेत्तेन स शिवः परिकीर्तितः ।। 1.6.५० ।।
विच्छेदे धनबन्धूनां निमग्नः शोकसागरे ।।
शिवेति शब्दमुच्चार्य्य लभेत्सर्वशिवं नरः ।। ५१ ।।
पापघ्ने वर्तते शिश्च वश्च मुक्तिप्रदे तथा ।।
पापघ्नो मोक्षदो नॄणां शिवस्तेन प्रकीर्तितः ।। ५२ ।।
शिवेति च शिवं नाम यस्य वाचि प्रवर्त्तते ।।
कोटिजन्मार्जितं पापं तस्य नश्यति निश्चितम् ।। ५३ ।।
इत्युक्त्वा शूलिने कृष्णो दत्त्वा कल्पतरुं मनुम् ।।
तत्त्वज्ञानं मृत्युजयमवोचत्सिंहवाहिनीम् ।। ५४ ।।
श्रीभगवानुवाच ।।
अधुना तिष्ठ वत्से त्वं गोलोके मम सन्निधौ ।।
काले भजिष्यसि शिवं शिवदं च शिवायनम् ।। ५५ ।।
तेजःसु सर्वदेवानामाविर्भूय वरानने ।।
संहृत्य दैत्यान्सर्वांश्च भविता सर्वपूजिता ।। ५६ ।।
ततः कल्पविशेषे च सत्यं सत्ययुगे सति ।।
भविता दक्षकन्या त्वं सुशीला शम्भुगेहिनी ।। ५७ ।।
ततः शरीरं संत्यज्य यज्ञे भर्तुश्च निन्दया ।।
मेनायां शैलभार्य्यायां भविता पार्वतीति च ।। ५८ ।।
दिव्यं वर्षसहस्रं च विहरिष्यसि शम्भुना ।।
पूर्णं ततः सर्वकालममेदं त्वं लभिष्यसि ।। ५९ ।।
काले सर्वेषु विश्वेषु महापूजासु पूजिते।।
भविता प्रतिवर्षे च शारदी या सुरेश्वरि ।। ।। 1.6.६० ।।
ग्रामेषु नगरेष्वेव पूजिता ग्रामदेवता ।।
भवती भवितेत्येवं नामभेदेन चारुणा ।। ६१ ।।
मदाज्ञया शिवकृतैस्तन्त्रैर्नानाविधैरपि ।।
पूजाविधिं विधास्यामि कवचं स्तोत्रसंयुतम् ।। ६२ ।।
भविष्यन्ति महान्तश्च तवैव परिचारकाः ।।
धर्मार्थकाममोक्षाणां सिद्धाश्च फलभागिनः ।। ६३ ।।
ये त्वां मातर्भजिष्यन्ति पुण्यक्षेत्रे च भारते ।।
तेषां यशश्च कीर्तिश्च धर्मैश्वर्य्यं च वर्द्धते ।। ६४ ।।
इत्युक्त्वा प्रकृतिं तस्यै मन्त्रमेकादशाक्षरम् ।।
दत्त्वा सकामबीजं च मन्त्रराजमनुत्तमम् ।। ६५ ।।
चकार विधिना ध्यानं भक्तं भक्तानुकम्पया ।।
श्रीमायाकामबीजाढ्यं ददौ मन्त्रं दशाक्षरम् ।। ६६ ।।
सृष्ट्यौपयौगिकीं शक्तिं सर्वसिद्धिं च कामदाम् ।।
तद्विशिष्टोत्कृष्टतत्त्वं ज्ञानं तस्यै ददौ विभुः ।। ६७ ।।
त्रयोदशाक्षरं मन्त्रं दत्त्वा तस्मै जगत्पतिः ।।
कवचं स्तोत्रसहितं शङ्कराय तथा द्विज ।। ६८ ।।
दत्त्वा धर्माय तं मन्त्रं सिद्धिज्ञानं तदेव च ।।
कामाय वह्नये चैव कुबेराय च वायवे ।। ६९ ।।
एवं कुबेरादिभ्यस्तु दत्त्वा मन्त्रादिकं परम्।।
विधिं प्रोवाच सृष्ट्यर्थं विधातुर्विधिरेव सः ।। 1.6.७० ।।
श्रीभगवानुवाच ।।
मदीयं च तपः कृत्वा दिव्यं वर्षसहस्रकम् ।।
सृष्टिं कुरु महाभाग विधे नानाविधां पराम् ।। ७१ ।।
इत्युक्त्वा ब्रह्मणे कृष्णो ददौ मालां मनोरमाम् ।।
जगाम सार्द्धं गोपीभिर्गोपैर्वृन्दावनं वनम् ।। ७२ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे सृष्टिनिरूपणं नाम षष्ठोऽध्यायः ।। ६ ।।