ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः १४

← अध्यायः १३ ब्रह्मवैवर्तपुराणम्
अध्यायः १४
वेदव्यासः
अध्यायः १५ →

नारायण उवाच ।।
लक्ष्मीं तौ च समाराध्य चोग्रेण तपसा मुने ।।
प्रत्येकं वरमिष्टं च संप्रापतुरभीप्सितम् ।। १ ।।
महालक्ष्म्या वरेणैव तौ पृध्वीशौ बभूवतुः।।
धनवन्तौ पुत्रवन्तौ धर्मध्वजकुशध्वजौ।।२।।
कुशध्वजस्य पत्नी च देवी मालावती सती ।।
सा सुषाव च कालेन कमलांशां सुतां सतीम् ।। ३ ।।
सा च भूतलसम्बन्धाज्ज्ञानयुक्ता बभूव ह ।।
कृत्वा वेदध्वनिं स्पष्टमुत्तस्थौ सूतिकागृहे। ।। ४ ।।
वेदध्वनिं सा चकार जातमात्रेण कन्यका ।।
तस्मात्तां ते वेदवतीं प्रवदन्ति मनीषिणः ।। ५ ।।
जातमात्रेण सुस्नाता जगाम तपसे वनम् ।।
सर्वैर्निषिद्धा यत्नेन नारायणपरायणा ।। ६ ।।
एकमन्वन्तरं चैव पुष्करे च तपस्विनी ।।
अत्युग्रां वै तपस्यां तु लीलया च चकार सा ।। ७ ।।
तथाऽपि पुष्टा न कृशा नवयौवनसंयुता ।।
शुश्राव खे च सहसा सा वाचमशरीरिणीम् ।। ।। ८ ।।
जन्मान्तरे ते भर्त्ता च भविष्यति हरिः स्वयम् ।।
ब्रह्मादिभिर्दुराराध्यं पतिं लप्स्यसि सुन्दरि ।। ९ ।।
इति श्रुत्वा तु सा रुष्टा चकार च पुनस्तपः ।।
अतीव निर्जनस्थाने पर्वते गन्धमादने ।। 2.14.१० ।।
तत्रैवं सुचिरं तप्त्वा विश्वस्य समुवास सा ।।
ददर्श पुरतस्तत्र रावणं दुर्निवारणम् ।। ११ ।।
दृष्ट्वा साऽतिथिभक्त्या च पाद्यं तस्मै ददौ किल ।।
सुस्वादु फलमूलं च जलं चापि सुशीतलम् ।। १२ ।।
तच्च भुक्त्वा स पापिष्ठश्चावात्सीत्तत्समीपतः ।।
चकार प्रश्नमिति तां का त्वं कल्याणि चेति च ।। १३ ।।
तां च दृष्ट्वा वरारोहां पीनोन्नतपयोधराम् ।।
शरत्पद्मनिभास्यां च सस्मितां सुदतीं सतीम् ।। १४ ।।
मूर्च्छामवाप कृपणः कामबाणप्रपीडितः ।।
तां करेण समाकृष्य सम्भोगं कर्तुमुद्यतः ।। १५ ।।
सा सती कोपदृष्ट्या च स्तम्भितं तं चकार ह ।।
स जडो हस्तपादैश्च किंचिद्वक्तुं न च क्षमः ।। १६ ।।
तुष्टाव मनसा देवीं पद्मांशां पद्मलोचनाम्।।
सा तत्स्तवेन सन्तुष्टा प्राकृतं तं मुमोच ह।।१७।।
शशाप च मदर्थे त्वं विनश्यसि सबान्धवः ।।
स्पृष्टाऽहं च त्वया कामाद्विसृजाम्यवलोकय ।। १८ ।।
इत्युक्त्वा सा च योगेन देहत्यागं चकार ह ।।
गंगायां तां च संन्यस्य स्व गृहं रावणो ययौ ।। १९ ।।
अहो किमद्भुतं दृष्टं किं कृतं वा मयाऽधुना ।।
इति संचिन्त्य संस्मृत्य विललाप पुनः पुनः ।। ।। 2.14.२० ।।
सा च कालान्तरे साध्वी बभूव जनकात्मजा।।
सीतादेवीति विख्याता यदर्थे रावणो हतः ।। २१ ।।
महातपस्विनी सा च तपसा पूर्वजन्मनः ।।
लेभे रामं च भर्त्तारं परिपूर्णतमं हरिम् ।।२२।।
संप्राप्य तपसाऽऽराध्य स्वामिनं च जगत्पतिम्।।
सा रमा सुचिरं रेमे रामेण सह सुन्दरी ।।२३।।
जातिस्मरा स्म स्मरति तपसश्च क्रमं पुरा ।।
सुखेन तज्जहौ सर्वं दुःखं चापि सुखं लभेत् ।। ।। २४ ।।
नानाप्रकारविभवं चकार सुचिरं सती ।।
सम्प्राप्य सुकुमारं तमतीव नवयौवनम् ।। २५ ।।
गुणिनं रसिकं शान्तं कान्तवेषमनुत्तमम् ।।
स्त्रीणां मनोज्ञं रुचिरं तथा लेभे यथेप्सितम् ।। २६ ।।
पितुर्वचःपालनार्थं सत्यसन्धो रघूत्तमः।।
जगाम काननं पश्चात्कालेन च बलीयसा ।। २७ ।।
तस्थौ समुद्रनिकटे सीतया लक्ष्मणेन च ।।
ददर्श तत्र वह्निं च विप्ररूपधरं हरिः ।। २८ ।।
तं रामं दुःखितं दृष्ट्वा स च दुःखी बभूव ह ।।
उवाच किंचित्सत्येष्टं सत्यं सत्यपरायणः ।। २९ ।।
वह्निरुवाच।।
भगवञ्छ्रूयतां वाक्यं कालेन यदुपस्थितम् ।।
सीताहरणकालोऽयं तवैव समुपस्थितः ।। 2.14.३० ।।
दैवं च दुर्निवार्य्यं वै न च दैवात्परं बलम् ।।
मत्प्रसू मयि संन्यस्य च्छायां रक्षान्तिकेऽधुना ।।३१।।
दास्यामि सीतां तुभ्यं च परीक्षासमये पुनः ।।
देवैः प्रस्थापितोऽहं च न च विप्रो हुताशनः ।। ३२ ।।
रामस्तद्वचनं श्रुत्वा न प्रकाश्य च लक्ष्मणम् ।।
स्वच्छन्दं स्वीचकारासौ हृदयेन विदूयता ।।३३।।
वह्निर्योगेन सीतावन्मायासीतां चकार ह ।।
तत्तुल्यगुणरूपां तां ददौ रामाय नारद ।। ३४ ।।
सीतां गृहीत्वा स ययौ गोप्यं वक्तुं निषेध्य च ।।
लक्ष्मणो नैव बुबुधे गोप्यमन्यस्य का कथा ।। ३९ ।।
एतस्मिन्नन्तरे रामो ददर्श कनकं मृगम् ।।
सीता तं प्रेरयामास तदर्थे यत्नपूर्वकम् ।। ३६ ।।
संन्यस्य लक्ष्मणं रामो जानक्या रक्षणे वने ।।
स्वयं जगाम हन्तुं तं विव्यधे सायकेन च ।। ३७ ।।
लक्ष्मणेति च शब्दं वै कृत्वा मायामृगस्तदा ।।
प्राणांस्तत्याज सहसा पुरो दृष्ट्वा हरिं स्मरन् ।। ३८ ।।
मृगरूपं परित्यज्य दिव्यरूपं विधाय च ।।
रत्ननिर्मितयानेन वैकुण्ठं स जगाम ह ।। ३९ ।।
वैकुण्ठस्य महाद्वारं किङ्करो द्वारपालयोः ।।
जय विजययोश्चैव बलवांश्च जयाभिधः ।। 2.14.४० ।।
शापेन सनकादीनां सम्प्राप्तो राक्षसीं तनुम् ।।
पुनर्जगाम तद्द्वारमादौ स द्वारपालयोः ।।४१।।
अथ शब्दं च सा श्रुत्वा लक्ष्मणेति च विक्लवम् ।।
सीता तं प्रेरयामास लक्ष्मणं रामसन्निधौ ।।४२।।
गते च लक्ष्मणे रामं रावणो दुर्निवारणः ।।
सीतां गृहीत्वा प्रययौ लङ्कामेव स्वलीलया ।। ४३ ।।
विषसाद च रामश्च वने दृष्ट्वा च लक्ष्मणम् ।।
तूर्णं च स्वाश्रमं गत्वा सीतां नैव ददर्श सः ।। ४४ ।।
मूर्च्छां सम्प्राप्य सुचिरं विललाप भृशं पुनः ।।
पुनर्बभ्राम गहने तदन्वेषणपूर्वकम् ।। ४५ ।।
काले संप्राप्य तद्वार्तां गृधद्वारा नदीतटे ।।
सहायं वानरं कृत्वा चाबध्नात्सागरं हरिः ।। ।। ४६ ।।
लङ्कां गत्वा रघुश्रेष्ठश्चावधीत्सायकेन च ।।
सबान्धवं रावणं च सीतां सम्प्राप दुःखिताम् ।। ४७ ।।
तां च वह्निपरीक्षां व कारयामास सत्वरम् ।।
हुताशनस्तत्र काले वास्तवीं जानकीं ददौ ।। ४८ ।।
छाया चोवाच वह्निं च रामं च विनयान्विता ।।
करिष्यामीति किमहं तदुपायं वदस्व मे ।। ४९ ।।
वह्निरुवाच ।।
त्वं गच्छ तपसे देवि पुष्करं च सुपुण्यदम् ।।
कृत्वा तपस्यां तत्रैव स्वर्गलक्ष्मीर्भविष्यसि ।। 2.14.५० ।।
सा च तद्वचनं श्रुत्वा प्रतेपे पुष्करे तपः ।।
दिव्यं त्रिलक्षवर्ष च स्वर्गे लक्ष्मीर्बभूव ह।।५१।।
सा च कालेन तपसा यज्ञकुण्डसमुद्भवा ।।
कामिनी पाण्डवानां च द्रौपदी द्रुपदात्मजा ।। ५२ ।।
कृते युगे वेदवती कुशध्वजसुता शुभा ।।
त्रेतायां रामपत्नी च सीतेति जनकात्मजा ।। ५३ ।।
तच्छाया द्रौपदी देवी द्वापरे द्रुपदात्मजा ।।
त्रिहायणीति सा प्रोक्ता विद्यमाना युगत्रये ।।५४।।
नारद उवाच ।।
प्रियाः पञ्च कथं तस्या बभूवुर्मुनिपुङ्गव ।।
इति वै चित्तसन्देहं दूरीकुरु महाप्रभो।।५५।।
नारायण उवाच ।।
लङ्कायां वस्तुतः सीता रामं संप्राप नारद ।।
रूपयौवनसम्पन्ना छाया सा बहुविह्वला ।।५६।।
रामाग्न्योराज्ञया तप्त्वा ययाचे शङ्करं वरम्।।
कामातुरा पतिव्यग्रा प्रार्थयन्ती पुनः पुनः।।५७।।
पतिं देहि पतिं देहि पतिं देहि त्रिलोचन।।
पतिं देहि पतिं देहि पञ्चवारं पतिव्रता ।।५८।।
शिवस्तत्प्रार्थनां श्रुत्वा सस्मितो रसिकेश्वरः ।।
प्रिये तव प्रियाः पञ्च भवन्तीति वरं ददौ ।। ५९ ।।
तेनासीत्पाण्डवानां च पञ्चानां कामिनी प्रिया ।।
इत्येवं कथितं सर्वं प्रस्तुतं वस्तुतः शृणु।।2.14.६०।।
अथ संप्राप्य लङ्कायां सीतां रामो मनोहराम्।।
विभीषणाय तां लङ्कां दत्त्वाऽयोध्यां ययौ पुनः।।६१।।
एकादशसहस्राब्दं कृत्वा राज्यं च भारते ।।
जगाम सर्वैर्लोकैश्च सार्द्धं वैकुण्ठमेव च ।।६२।।
कमलांशा वेदवती कमलायां विवेश सा ।।
कथितं पुण्यमाख्यानं पुण्यदं पापनाशनम् ।। ६३ ।।
सततं मूर्तिमन्तश्च वेदाश्चत्वार एव च ।।
सन्ति यस्याश्च जिह्वाग्रे सा च वेदवती स्मृता ।। ६४ ।।
कुशध्वजसुताख्यानमुक्तं संक्षेपतस्तव ।।
धर्मध्वजसुताख्यानं निबोध कथयामि ते ।। ६५ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे तुलस्युपाख्याने वेदवतीप्रस्तावे चतुर्दशोऽध्यायः ।। १४ ।।