ब्रह्मवैवर्तपुराणम्/खण्डः ३ (गणपतिखण्डः)/अध्यायः १०

← अध्यायः ०९ ब्रह्मवैवर्तपुराणम्
अध्यायः १०
वेदव्यासः
अध्यायः ११ →

नारायण उवाच ।।
तौ दम्पती बहिर्गत्वा पुत्रमङ्गलहेतवे।।
विविधानि च रत्नानि द्विजेभ्यो ददतुर्मुदा ।। १ ।।
बन्दिभ्यो भिक्षुकेभ्यश्च दानानि विविधानि च ।।
नानाविधानि वाद्यानि वादयामास शङ्करः ।। २ ।।
हिमालयश्च रत्नानां ददौ लक्षं द्विजातये ।।
सहस्रं च गजेन्द्राणामश्वानां च त्रिलक्षकम् ।। ३ ।।
दशलक्षं गवां चैव पञ्चलक्षं सुवर्णकम् ।।
मुक्तामाणिक्यरत्नानि मणिश्रेष्ठानि यानि च ।। ४ ।।
अन्यान्यपि च दानानि वस्त्राण्याभरणानि च ।।
सर्वाण्यमूल्यरत्नानि क्षीरोदोत्पत्तिकानि च ।। ५ ।।
ब्राह्मणेभ्यो ददौ विष्णुः कौस्तुभं कौतुकान्वितः ।।
ब्रह्मा विशिष्टदानानि विप्राणां वाञ्छितानि च ।।
सुदुर्लभानि सृष्टौ च ब्राह्मणेभ्यो ददौ मुदा ।। ६ ।।
धर्मः सूर्य्यश्च शक्रश्च देवाश्च मुनयस्तथा ।।
गन्धर्वाः पर्वता देव्यो ददुर्दानं क्रमेण च ।। ७ ।।
माणिक्यानां सहस्राणि रत्नानां च शतानि च ।।
शतानि कौस्तुभानां च हीरकाणां शतानि च ।। ८ ।।
हरिद्वर्णमणीन्द्राणां सहस्राणि मुदाऽन्विताः ।।
गवां रत्नानि लक्षाणि गजरत्नसहस्रकम् ।।
अमूल्यान्यन्यरत्नानि श्वेतवर्णानि कौतुकात्।।१०।।
शतलक्षं सुवर्णानां वह्निशुद्धांशुकानि च ।।
ब्राह्मणेभ्यो ददौ ब्रह्मा तत्र क्षीरोदधिर्मुदा ।। ११ ।।
हारं चामूल्यरत्नानां त्रिषु लोकेषु दुर्लभम् ।।
अतीव निर्मलं सारं सूर्य्यभानुविनिन्दकम् ।।१२।।
परिष्कृतं च माणिक्यैर्हीरकैश्च विराजितम् ।।
रम्यं कौस्तुभमध्यस्थं ददौ देवी सरस्वती।। ।। १३ ।।
त्रैलोक्यसारं हारं च सद्रत्नगणनिर्मितम् ।।
भूषणानि च सर्वाणि सा सावित्री ददौ मुदा ।। १४ ।।
लक्षं सुवर्णलोष्टानां धनानि विविधानि च ।।
शतान्यमूल्यरत्नानां कुबेरश्च ददौ मुदा ।। १५ ।।
दानानि दत्त्वा विप्रेभ्यस्ते सर्वे ददृशुः शिशुम् ।।
परमानन्दसंयुक्ताः शिवपुत्रोत्सवे मुने ।। १६ ।।
भारं वोढुमशक्ताश्च ब्राह्मणा बन्दिनस्तथा ।।
स्थायंस्थायं च गच्छन्तो धनानि पथि कातराः ।। १७ ।।
कथयन्ति कथाः सर्वे विश्रान्ताः पूर्वदायिनाम् ।।
बुद्धाः शृण्वन्ति मुदिता युवानो भिक्षुका मुने ।। १८ ।।
विष्णुः प्रमुदितस्तत्र वादयामास दुन्दुभिम् ।।
संगीतं पाययामास कारयामास नर्तनम् ।।
वेदांश्च पाठयामास पुराणानि च नारद ।। १९ ।।
मुनीन्द्रानानयामास पूजयामास तान्मुदा ।।
आशिषं दापयामास कारयामास मङ्गलम्।।
सार्द्धं देवश्चै देवीभिर्ददौ तस्मै शुभाशिषः ।। ।। २० ।।
विष्णुरुवाच ।।
शिवेन तुल्यं ज्ञानं ते परमायुश्च बालक ।।
पराक्रमे मया तुल्यः सर्वसिद्धीश्वरो भव ।। २१ ।।
ब्रह्मोवाच ।।
यशसा ते जगत्पूर्णं सर्वपूज्यो भवाचिरम् ।।
सर्वेषां पुरतः पूजा भवत्वतिसुदुर्लभा ।। २२ ।।
धर्म्म उवाच ।।
मया तुल्यः सुधर्मिष्ठो भवान्भवतु दुर्लभः ।।
सर्वज्ञश्च दयायुक्तो हरिभक्तो हरेः समः।।२३।।
महादेव उवाच ।।
दाता भव मया तुल्यो हरिभक्तश्च बुद्धिमान्।।
विद्यावान्पुण्यवाञ्छान्तो दान्तश्च प्राणवल्लभ ।। २४ ।।
लक्ष्मीरुवाच ।।
मम स्थितिश्च गेहे ते देहे भवतु शाश्वती ।।
पतिव्रता मया तुल्या शान्ता कान्ता मनोहरा ।। २५ ।।
सरस्वत्युवाच ।।
मया तुल्या सुकविता धारणाशक्तिरेव च ।।
स्मृतिर्विवेचनाशक्तिर्भवत्वतितरां सुत ।। २६ ।।
सावित्र्युवाच ।।
वत्साहं वेदजननी वेदज्ञानी भवाचिरम् ।।
मन्मन्त्रजपशीलश्च प्रवरो वेदवादिनाम् ।। ।। २७ ।।
हिमालय उवाच ।।
श्रीकृष्णेऽतिमतिः शश्वद्भक्तिर्भवतु शाश्वती ।।
श्रीकृष्णतुल्यो गुणवान्भव कृष्णपरायणः ।। २८ ।।
मेनकोवाच ।।
समुद्रतुल्यो गाम्भीर्य्ये कामतुल्यश्च रूपवान् ।।
श्रीयुक्तः श्रीपतिसमो धर्म्मे धर्मसमो भव ।। २९ ।।
वसुन्धरोवाच ।।
क्षमाशीलो मया तुल्यः शरण्यः सर्वरत्नवान् ।।
निर्विघ्नो विघ्ननिघ्नश्च भव वत्स शुभाश्रयः ।। ३० ।।
पार्वत्युवाच ।।
ताततुल्यमहायोगी सिद्धः सिद्धिप्रदः शुभः ।।
मृत्युञ्जयश्च भगवान्भवत्वतिविशारदः।।३१।।
ऋषयो मुनयः सिद्धाः सर्वे युयुजुराशिषः।।
ब्राह्मणा बन्दिनश्चैव युयुजुः सर्वमङ्गलम् ।।३२।।
सर्वं ते कथितं वत्स सर्वमङ्गलमङ्गलम् ।।
गणेशजन्मकथनं सर्वविघ्नविनाशनम् ।।३३।।
इमं सुमंगलाध्यक्षं यः शृणोति सुखं यतः ।।
सर्वमंगलसंयुक्तः स भवेन्मंगलालयः ।। ३४ ।।
अपुत्रो लभते पुत्रमधनो लभते धनम्।।
कृपणो लभते सत्त्वं शश्वत्सम्पत्प्रदायि च ।। ३५ ।।
भार्य्यार्थी लभते भार्य्यां प्रजार्थी लभते प्रजाम् ।।
आरोग्यं लभते रोगी सौभाग्ये दुर्भगा लभेत् ।। ३६ ।।
भ्रष्टपुत्रं नष्टधनं प्रोषितं च प्रियं लभेत् ।।
शोकाविष्टः सदाऽऽनन्दं लभते नात्र संशयः ।। ३७ ।।
यत्पुण्यं लभते मर्त्यो गणेशाख्यानकश्रुतौ ।।
तत्फलं लभते नूनमध्यायश्रवणान्मुने ।। ३८ ।।
अयं च मङ्गलाध्यायो यस्य गेहं च तिष्ठति ।।
सदा मङ्गलसंयुक्तः स भवेन्नात्र संशयः ।। ३९ ।।
यात्राकाले च पुण्याहे यः शृणोति समाहितः ।।
सर्वाभीष्टं स लभते श्रीगणेशप्रसादतः ।।४० ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणेशखण्डे नारदनारायणसंवादे गणेशोद्भवमंगलं नाम दशमोऽध्यायः ।। १० ।।