ब्रह्मवैवर्तपुराणम्/खण्डः ३ (गणपतिखण्डः)/अध्यायः ३७

← अध्यायः ३६ ब्रह्मवैवर्तपुराणम्
अध्यायः ३७
वेदव्यासः
अध्यायः ३८ →

।। नारद उवाच।।
कवचं श्रोतुमिच्छामि तां च विद्यां दशाक्षरीम् ।।
नाथ त्वत्तो हि सर्वज्ञ भद्रकाल्याश्च साम्प्रतम् ।। १ ।।
नारायण उवाच ।।
शृणु नारद वक्ष्यामि महाविद्यां दशाक्षरीम् ।।
गोपनीयं च कवचं त्रिषु लोकेषु दुर्लभम् ।। २ ।।
ॐ ह्रीं श्रीं क्लीं कालिकायै स्वाहेति च दशाक्षरीम् ।।
दुर्वासा हि ददौ राज्ञे पुष्करे सूर्य्यपर्वणि ।।३।।
दशलक्षजपेनैव मन्त्रसिद्धिः कृता पुरा ।।
पञ्चलक्षजपेनैव पठन्कवचमुत्तमम् ।।४।।
बभूव सिद्धकवचोऽप्ययोध्यामाजगाम सः ।।
कृत्स्नां हि पृथिवीं जिग्ये कवचस्य प्रभावतः ।। ५ ।।
नारद उवाच ।।
श्रुता दशाक्षरी विद्या त्रिषु लोकेषु दुर्लभा ।।
अधुना श्रोतुमिच्छामि कवचं ब्रूहि मे प्रभो ।। ६ ।।
नारायण उवाच ।।
शृणु वक्ष्यामि विप्रेन्द्र कवचं परमाद्भुतम् ।।
नारायणेन यद्दत्तं कृपया शूलिने पुरा ।। ७ ।।
त्रिपुरस्य वधे घोरे शिवस्य विजयाय च ।।
तदेव शूलिना दत्तं पुरा दुर्वाससे मुने ।।८।।
दुर्वाससा च यद्दत्तं सुचन्द्राय महात्मने ।।
अतिगुह्यतरं तत्त्वं सर्वमन्त्रौघविग्रहम् ।। ।।९।।
ॐ ह्रीं श्रीं क्लीं कालिकायै स्वाहा मे पातु मस्तकम् ।।
क्लीं कपालं सदा पातु ह्रीं ह्रीं ह्रीमिति लोचने ।। 3.37.१० ।।
ॐ ह्रीं त्रिलोचने स्वाहा नासिकां मे सदाऽवतु ।।
क्लीं कालिके रक्ष रक्ष स्वाहा दन्तान्सदाऽवतु ।। ११ ।।
क्लीं भद्रकालिके स्वाहा पातु मेऽधरयुग्मकम् ।।
ॐ ह्रीं ह्रीं क्लीं कालिकायै स्वाहा कण्ठं सदाऽवतु ।। १२ ।।
ॐ ह्रीं कालिकायै स्वाहा कर्णयुग्मं सदाऽवतु ।।
ॐ क्रीं क्रीं क्लीं काल्यै स्वाहा स्कन्धं पातु सदा मम ।। १३ ।।
ॐ क्रीं भद्रकाल्यै स्वाहा मम वक्षः सदाऽवतु ।।
ॐ क्लीं कालिकायै स्वाहा मम नाभिं सदाऽवतु ।। १४ ।।
ॐ ह्रीं कालिकायै स्वाहा मम पृष्ठं सदाऽवतु ।।
रक्तबीजविनाशिन्यै स्वाहा हस्तो सदाऽवतु ।। १५ ।।
ॐ ह्रीं क्लीं मुण्डमालिन्यै स्वाहा पादौ सदावतु।।
ॐ ह्रीं चामुण्डायै स्वाहा सर्वाङ्गं मे सदाऽवतु।।१६।।
प्राच्यां पातु महाकाली चाग्नेय्यां रक्तदन्तिका ।।
दक्षिणे पातु चामुण्डा नैर्ऋत्यां पातु कालिका ।। १७ ।।
श्यामा च वारुणे पातु वायव्यां पातु चण्डिका ।।
उत्तरे विकटास्या चाप्यैशान्यां साट्टहासिनी ।। १८ ।।
पातूर्ध्वं लोलजिह्वा सा मायाऽऽद्या पात्वधः सदा ।।
जले स्थले चान्तरिक्षे पातु विश्वप्रसूः सदा ।। १९ ।।
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ।।
सर्वेषां कवचानां च सारभूतं परात्परम् ।।3.37.२०।।
सप्तद्वीपेश्वरो राजा सुचन्द्रोऽस्य प्रभावतः ।।
कवचस्य प्रभावेन मान्धाता पृथिवीपतिः ।। २१ ।।
प्रचेता लोमशश्चैव यतः सिद्धो बभूव ह ।।
यतो हि योगिनां श्रेष्ठः सौभरिः पिप्पलायनः ।। २२ ।।
यदि स्यात्सिद्धकवचः सर्वसिद्धीश्वरो भवेत् ।।
महादानानि सर्वाणि तपांस्येवं व्रतानि व ।।
निश्चितं कवचस्यास्य कलां नार्हन्ति षोडशीम् ।। २३ ।।
इदं कवचमज्ञात्वा भजेत्कालीं जगत्प्रसूम् ।।
शतलक्षं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ।। २४ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे भद्रकालीकवचनिरूपणं नाम सप्तत्रिंशत्तमोऽध्यायः ।। ३७ ।।